Dictionaries | References श शौचम् Meaning Pages Related The Practical Sanskrit-English Dictionary | sa en | | शौचम् [śaucam] [शुचेर्भावः अण्] Purity, clearness; काके शौचं द्यूतकारे च सत्यम् [Pt.1.147.] Purification from personal defilement caused by voiding excrement, but particularly by the death of a relative; अपि यत्र त्वया राम कृतं शौचं पुरा पितुः । तत्राहमपि हत्वा त्वां शौचं कर्ताऽस्मि भार्गव ॥ [Mb. 5.178.6.] Cleansing, purifying. Vioding of excrement. Uprightness, honesty. Water (of libation); पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ [Bhāg.1.41.13.] -Comp. -आचारः, -कर्मन् n. n., -कल्पः a purificatory rite. -कूपः A privy. Related Words SUGGEST A NEW WORD! शौचम् : Folder : Page : Word/Phrase : Person Search results No pages matched! Related Pages अर्थशास्त्रम् अध्याय ०१ - भाग ३ अर्थशास्त्रम् अध्याय ०१ - भाग ३ स्नानकी आवश्यकता स्नानकी आवश्यकता आर्या सप्तशती - य-कार-व्रज्या आर्या सप्तशती - य-कार-व्रज्या अर्थशास्त्रम् अध्याय ०१ - भाग १० अर्थशास्त्रम् अध्याय ०१ - भाग १० अर्थशास्त्रम् अध्याय ०१ - भाग ११ अर्थशास्त्रम् अध्याय ०१ - भाग ११ शारीरस्थान - अध्याय ३ शारीरस्थान - अध्याय ३ नाट्यशास्त्रम् - अथ नवमोऽध्यायः नाट्यशास्त्रम् - अथ नवमोऽध्यायः धर्मसिंधु - अथमृताशौचम् धर्मसिंधु - अथमृताशौचम् द्वितीयप्रश्ने - दशमोऽध्यायः द्वितीयप्रश्ने - दशमोऽध्यायः धर्मसिंधु - ग्राम शौचम् धर्मसिंधु - ग्राम शौचम् : Folder : Page : Word/Phrase : Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP