Dictionaries | References

लकारः

   
Script: Devanagari

लकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वर्णमालायाः अष्टविंशतितमः वर्णः यः अल्पप्राणः इत्यपि कथ्यते।   Ex. लकारस्य उच्चारणस्थानं दन्ताः सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
ben
guj
hin
kasل
kok
mar
ori
urdل(ल)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP