Site Search
Input language:
-
आपद् [āpad] 4 Ā.
-
To go near, walk towards, approach; एष रावणिरापादि वानराणां भयंकरः [Bk.15.89.]
-
To enter into, go to, attain to (a place, state &c.); वक्त्रमापद्य मारुतः [Śik.9;] निर्वेदमापद्यते becomes disgusted [Mk.1.14;] आपेदिरेऽम्बरपथम् [Bv.1.17;] क्षीरं दधिभावमापद्यते Ś. B. milk turns into curds; पाण्डुरतामापद्यमानस्य [K.69] becoming pale; 16; विस्मयमापेदे 179; श्लोकत्वमापद्यत यस्य शोकः [R.14.7] assumed the form of a verse; चिन्तामापेदे [Dk.13] fell a-thinking; so विश्वासम्, निर्वृतिम्, संशयम्, वशम्, पञ्चत्वम् &c. पुनः पुनर्वशमापद्यते मे Kaṭh.1.2.6.
-
To get into trouble, fall into misfortune; अर्थधर्मौ परित्यज यः काममनुवर्तते । एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ Rām.; see आपन्न below.