-
(रत्ने इत्यादींनी) खचित, जडावाचा
-
जडित
-
INLAID , p. p.
खचितः -ता -तं, अनुविद्धः -द्धा -द्धं, प्रतिबद्धः -द्धा -द्धं, प्रणि-हितः -ता -तं, छुरितः -ता -तं, पिनद्धः -द्धा -द्धं, जडितः -ता -तं, करम्बः-म्बा -म्बं -म्बितः -ता -तं;
‘is inlaid,’ प्रणिधीयते.
Site Search
Input language: