Dictionaries | References क कुसुमम् - kusumam The Practical Sanskrit-English Dictionary | English | कुसुमम् [kusumam] 1 A flower; उदेति पूर्वं कुसुमं ततः फलम् [Ś.7.3.] Menstrual discharge. A fruit. A disease of the eyes. -मः A form of fire. -Comp. -अञ्जनम् the calx of brass used as a collyrium. -अञ्जलिः a handful of flowers. -अधिपः, -अधिराजः m. m. the Champaka tree (bearing yellow fragrant flowers). -अवचायः gathering flowers; अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः [K. P.3.] -अवतंसकम् a chaplet. अस्त्रः, आयुधः, इषुः, बाणः, शरः a flowery arrow. N. N. of the god of love; अभिनवः कुसुमेषुव्यापारः Māl. 1 (where the word may also be read as कुसुमेषु व्यापारः); तस्मै नमो भगवते कुसुमायुधाय [Bh.1.1;] तव प्रसादात् कुसुमायुधोऽपि Ku.; [Ṛs.6.34;] [Ch. P.19.24;] [R.7.61;] [Śi.8.7,] so कुसुमशरबाणभावेन [Gīt.1.] आकरः a garden. a nosegay. vernal season; ऋतूनां कुसुमाकरः [Bg.1.35;] so [Bv.1.48.] -आत्मकम् saffron. आपीडः a garland or chaplet of flowers. the god of love; कुसुमापीडव्याजेन Māl.1 (where it has both senses). आसवम् honey. a kind of spirituous liquor (prepared from flowers). -उज्ज्वल a. a. brilliant with blossoms. -कार्मुकः, -चापः, -धन्वन् m. m. epithets of the god of love; कुसुमचापमतेजयदंशुभिः [R.9.39;] [Ṛs.6.27.] कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहः । [Śi.6.16.] -चितa. heaped with flowers. पीडाभाजः कुसुमचिताः साशंसम् Ki.-द्रुमः a tree full of blossom; आधूय शाखाः कुसुमद्रुमाणाम् [R.16.36.] -पुरम् N. N. of the town of Pāṭaliputra; कुसुमपुराभियोगं प्रत्यनुदासीनो राक्षसः [Mu.2;] पितृवधपरित्रासादप- क्रान्ते कुसुमपुरात्कुमारे मलयकेतौ ibid. -प्रवृत्तिः, -प्रसूतिः f. f. appearance of flowers; आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्यु- त्सवः [Ś.4.8.] -लता a creeper in blossom. -शयनम् a bed of flowers; [V.3.1.] -स्तबकः a nosegay, boquet; कुसुमस्तबकस्येव द्वे गती स्तो मनस्विनाम् [Bh.2.33.] Related Words SUGGEST A NEW WORD! कुसुमम् कुसुमम् : Folder : Page : Word/Phrase : Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP