-
Endear,v. t.
प्रियa. or प्रीतिपात्रं कृ 8 U; ‘e. oneself’ प्रीतिपात्रं-भाजनं-भू.
-
-ing, a.
प्रियकर (रीf.), प्रीतिकर.
-
-ment,s.
प्रीतिf.,प्रणयः, प्रेमन्m., n.,प्रेम-स्नेह- -कारणं-हेतुः; ‘a word of e.’ प्रियवाक्यं.
-
To ENDEAR , v. a.प्रियं -यां -यं कृ, हृदयप्रियं -यां -यं कृ, दयितं -तां -तं कृ,प्रीतं -तां -तं कृ, अभीष्टं -ष्टां -ष्टं कृ, इष्टं -ष्टां -ष्टं कृ, स्नेहपात्रं कृ.
Site Search
Input language: