चाणक्यनीतिदर्पणाः - सप्तमोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


अर्थनाशं मनस्तापं गृहिणीचरितानि च ।

नीचवाक्यं चाऽपमानं मतिमान्न प्रकाशयेत् ॥१॥

धनधान्मप्रयोगेषु विद्यासंग्रहणेषु च ।

आहारे व्यवहारे च त्यक्तलज्जा सुखी भवेत् ॥२॥

स्न्तोषामृततृप्तानां यत्सुखं शान्तिरेव च ।

न च तध्दनलुब्धानामितश्चेतश्च धावताम् ॥३॥

सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने ।

त्रिषु चैव न कर्त्तव्योऽध्ययने जपदानयोः ॥४॥

विप्रयोर्विप्रह्नेश्च दम्पत्यॊः स्वामिभृत्ययोः ।

अन्तरेण न गन्तव्यं हलस्य वृषभस्म च ॥५॥

पादाभ्यां न स्पृशेदग्नि गुरुं ब्राह्मणमेव च ।

नैव गां च कुमारीन न वृध्दं न शिशुं तथा ॥६॥

हस्ती हस्तसहस्त्रेण शतहस्तेन वाजिनः ।

श्रृड्गिणी दशहस्तेन देशत्यागेन दुर्जनः ॥७॥

हस्ती अंकुशमात्रेण बाजी हस्तेन ताड्यते ।

श्रृड्गि लकुटहस्ते न खड्गहस्तेन दुर्जनः ॥८॥

तुष्यन्ति भोजने विप्रा मयूरा घनगर्जिते ।

साधवः परसम्पत्तौ खलाः परविपत्तिषु ॥९॥

अनुलोमेन बलिनं प्रतिलोमेन दुर्जन्म् ।

आत्मतुल्यबलं शत्रुः विनयेन बलेन वा ॥१०॥

बाहुवीर्य बलं राज्ञो ब्रह्मवित् बली ।

रूप-यौवन-माधुर्य स्त्रीणां बलमनुत्तमम् ॥११॥

नाऽत्यन्तं सरलैर्भाव्यं गत्वा पश्य वन्स्थलीम् ।

छिद्यन्ते सरलास्तत्र कुब्जस्तिष्ठन्ति पादपाः ॥१२॥

यत्रोदकस्तत्र वसन्ति हंसा-

स्तथव शुष्कं परिवर्जयन्ति ।

नहंतुल्येन नरेण भाव्यं

पुनस्त्यजन्तः पुनराश्र यन्तः ॥१३॥

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ।

तडागोदरसंस्थानां परीस्त्र व इवाम्भसाम् ॥१४॥

यस्यार्स्थास्तस्य मित्राणि यस्यार्स्थास्तस्य बान्धवाः ।

यस्यार्थाः स पुमाल्लोके यस्यार्थाः सचजीवति ॥१५॥

स्वर्गस्थितानामहि जीवलोके

चत्वारि चिह्नानि वसन्ति देहे ।

दानप्रसंगो मधुरा च वाणी

देवार्चनं ब्राह्मणतर्पणं च ॥१६॥

अत्यन्तकोपः कटुता च वाणी

दरिद्रता च स्वजनेषु वैरम् ।

नीचप्रसड्गः कुलहीनसेवा

चिह्नानि देहे नरकस्थितानाम् ॥१७॥

गम्यते यदि मॄगन्द्रमन्दिरं

लभ्यते करिकपीलमौक्तिकम् ।

जम्बुकालयगते च प्राप्यते

वस्तुपुच्छखरचर्मखण्डनम् ॥१८॥

श्वानपुच्छमिच व्यर्थ जीवितं विद्यया विना ।

न गुह्यगोपने शक्तं न च दंशनिवारणे ॥१९॥

वाचा शौचं च मनसः शौचमिन्द्रियनिग्रहः ।

सर्वभूते दया शौचमेतच्छौचं परार्थिनाम् ॥२०॥

पुष्पे गन्धतिले तैलं काष्ठे वह्नि पयो घृतम् ।

इक्षौ गुडं तथा देहे पश्याऽऽत्मानं विवेकतः ॥२१॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP