संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
ऊनत्रिशोऽध्यायः

अनिरुद्धसंहिता - ऊनत्रिशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्---
विशेषयजनं वक्ष्ये समासादवधारय
दुर्निमित्ते तु सञ्जाते तथा दुः स्वप्नदर्शने ॥१॥
अनावृष्टिभवे चैव अतिवृष्टिभवे तथा।
ग्रहयुद्धे च सञ्जाते कुहूदोषसमायुते ॥२॥
ग्रहदोषे समुत्पन्ने तथा राजभये बुधः।
परचक्रप्रवेशे तु व्याधीनां पीडने तथा ॥३॥
एवं दोषस्य शान्त्यर्थं केशवाराधनं चरेत्।
संकल्पं पूर्ववत्कृत्वा कौतुकं बन्धयेद्बुधः ॥४॥
शुक्रवारे सुभदिने स्नपनं सम्यगाचरेत्।
घटैस्सप्तदशैर्वापि द्वादशैर्वा तता नवैः ॥५॥
एकाङ्गं वा त्र्यङ्गं वाथ प़ञ्चाङ्गं वापि कारयेत्।
एकाङ्गञ्चैव क्षीरं स्याद्धृतं वा गन्धमेव वा ॥६॥
पत्रं पुष्पं फलञ्चैव त्र्यङ्गं तत्परिकीर्तितम्।
पञ्चाङ्गं पञ्चगव्यं च पञ्चामृत मथापि वा ॥७॥
दधिक्षीरं मधुचैव शर्करासर्पिरेव च?
पञ्चामृतमिति प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना ॥८॥
एतैस्स्नानं ततः कुर्यात् पूजायां संपुटीभवेत्।
चूर्णस्नानं ततः कृत्वा मन्त्रस्नानं समाचरेत् ॥९॥
अनुवाकत्रयंचैव भूसूक्त्या सूक्तमेव च।
द्वादशं वारमावृत्य स्नपनं सम्यगाचरेत् ॥१०॥
एकं त्रयं तथावापि पञ्चसप्तनवाथवा।
यथाविधि समभ्यर्च्य महाहविर्निवेदयेत् ॥११॥
श्रीभगवान्---
संप्रोक्षणविर्धि वक्ष्ये तथाचैवावधारय
अदीक्षितस्पर्शने च अस्पृश्यस्पर्शने तथा ॥१२॥
जनने मरणे चैव उदक्या चैव दूषिते।
चण्डालाद्यैश्च विप्रेन्द्र श्वसृगालखरादिभिः ॥१३॥
स्पर्शने मन्दिरे चैव देवबिम्बे तथा भवेत्।
पूजने चिरलुप्ते च खननेचाग्निदाहने ॥१४॥
अन्तस्स्रवे विशेषेण गर्भगेहे समन्ततः।
दूषिते चैव जनिते युद्धे च जनसंकुले? ॥१५॥
चोरादिभि स्समायुक्ते चलने पतनेऽपि वा।
तन्त्राणां संकरे चैव तथा शास्त्रस्य संकरे ॥१६॥
अमन्त्रपूजने चैव तथा त्वस्थानपूजने।
अनाचारार्चने चैव तथा विधुरपूजने ॥१७॥
काणार्चने विशेषेण कुष्ठापस्मरगर्हितैः।
स्पर्शने देवबिम्बे तु मन्दिरे दूषिते तथा ॥१८॥
संप्रोक्षणनिमित्ते तु प्रोक्षणं सम्यगाचरेत्।
अङ्कुरं कौतुकं चैव स्नपनं कुम्भपूजनम् ॥१९॥
चतुस्स्थानार्चनञ्चैव तथावै शयनक्रिया।
निवेदनं बलिञ्चैव कुम्भप्रोक्षणमेव च ॥२०॥
सद्यश्च सकलं कुर्यात शास्त्रदृष्टेन वर्त्मना।
दिने बबुविशेषेण पूर्वेद्युश्चाङ्कुरं भवेत् ॥२१॥
कौतुकं च तथा प्रोक्तं तथा वै शयनक्रिया
दक्षिणासंप्रदानं च उत्सवं तदनन्तरम् ॥२२॥
द्विजानां भोजनं चैव धान्यदानं तथैव च।
इति सङ्क्षेपतः प्रोक्तः संप्रोक्षणविधिः परम् ॥२३॥
इति श्रिपाञ्चारात्रे महोपनिषदि अनिरुद्धसंहितायां
संप्रोक्षणविधिर्नाम ऊनत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP