संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
षोडशोऽध्यायः

अनिरुद्धसंहिता - षोडशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
सदाचारमथो वक्ष्ये सावधानेन तच्छृणु।
दीक्षितस्य विशेषेण सदाचारं ब्रवीमिते ॥१॥
बाह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम्।
स्तोत्रेण तोषयेद्विद्वान् गुरुं संस्मृर्त्य साधकः ॥२॥
वासुदेवाय देवाय समग्रगुणमूर्तये।
सङ्कर्षण नमस्तेऽस्तु विश्वपावनमूर्तये ॥३॥
अनिरुद्ध नमस्तेऽस्तु जगत्कारणमूर्तये।
केशवाय नमस्तेऽस्तु ततो नारयणाय ते ॥४॥
माधवाय नमस्तुभ्यं गोविन्दाय नमो नमः।
विश्वात्मने नमस्तुभ्यं नमोस्तु मधुसूदन ॥५॥
त्रिविक्रम नमस्तेऽस्तु वामनाय नमो नमः।
श्रीधराय नमस्तेऽस्तु हृषीकेशाय ते नमः ॥६॥
नमस्ते पद्मनाभाय नमो दामोदराय च।
नमस्ते मत्स्यरूपाय नमस्ते कूर्ममूर्तये ॥७॥
वाराहाय नमस्तेऽस्तु नारसिंहाय ते नमः ॥८॥
वामनाय नमस्तेऽस्तु नमो रामत्रयाय च।
गोविन्दाय नमस्तेऽस्तु हयग्रीवाय ते नमः ॥९॥
एवं स्तुत्वा विधानेन तीरदेशं समाश्रयेत्।
दर्भवस्त्रं निधायाथ जलाद्दूराद्बहिश्चरेत् ॥१०॥
कर्णस्थब्रह्मसूत्रं च दिवा चोदङ्मुखश्चरेत्।
रात्रौ चेद्दक्षिणावक्त्रं* तृणं भूमौ विनिक्षिपेत् ॥११॥
लेपयेद्दक्षिणं हस्तं काष्ठपर्णतृणादिभिः।
गृहीत्वा वामहस्तेन शेफाग्रं बाह्यतश्चरेत् ॥१२॥
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः।
उद्धृताभिर्विशेषेण मृद्भिः प्रक्षालनं चरेत् ॥१३॥
सप्तभिर्गुददेशञ्च शिश्नञ्च त्रिभिराचरेत्।
अन्तरान्तरयोगेन हस्तप्रक्षालनं चरेत् ॥१४॥
पञ्चभिः पादशुद्धिं च आचामं तु समाचरेत्।
त्रिः पिबेत् द्विर्मृजेच्चैवं दशाङ्गानि च संस्पृशेत् ॥१५॥
अङ्गुलीभि र्विशेषेण चक्षुराद्यैस्तु संस्पृशेत्।
मृदालेपं ततः कृत्वा मृदा दिग्बन्धमाचरेत् ॥१६॥
विष्णुगायत्रिया चैव अवगाहनमाचरेत्।
आचामं तु ततः कृत्वा तीरदेशं समाविशेत् ॥१७॥
आपोहिष्ठादिभि र्मन्त्रैः प्रोक्षयेत्स्वशिरोपरि।
उदकाञ्जलिं ततः कृत्वा प्रादक्षिण्यं समाचरेत् ॥१८॥
तर्पयित्वा विशेषेण आचामं तु समाचरेत्।
वस्त्रन्निष्पीडयेत्पश्चात् सावित्रीन्तु ततो जपेत् ॥१९॥
उपस्थानं ततः कृत्वास्वगृहं संप्रवेशयेत्।
पादप्रक्षालनं कृत्वा आचामेत्पूर्ववद्बुधः ॥२०॥
अग्निं समिन्धयेत्पश्चात् नित्यहोममथाचरेत्।
दिवाकरोदयात्पूर्वं नित्यकर्म समाप्य च ॥२१॥
देवालयं प्रविश्याथ प्रादक्षिण्यद्वयं चरेत्।
पूर्ववच्छुद्भिराचामं कृत्वा पूजां समाचरेत् ॥२२॥
द्वारदेशे तु संप्राप्ते षडङ्गन्यासमाचरेत्।
तालत्रयं ततः कृत्वा प्रबिशेद्दक्षइणाङ्‌घ्रिणा ॥२३॥
दवस्य दक्षिणे पार्श्वे आसने तु समाविशेत्।
उदक्‌पूर्ववलने दक्षिणाभिमुखश्चरेत् ॥२४॥
पश्चिमद्वारके विप्र तथा कुर्याद्विचक्षणः।
अङ्गन्यासं ततः कृत्वा छोटिकादर्शनं चरेत् ॥२५॥
प्राणायामत्रयं कृत्वा रेचकादित्रयेण च।
पञ्चोपनिषदै र्मन्त्रै संहृतिन्यासमाचरेत् ॥२६॥
जीवात्मानं समारोष्य परस्मिन् ब्रह्मणि ध्रुवे।
शोषणादित्रयं कृत्वा अन्तरस्थो विचक्षणः ॥२७॥
दिव्यस्थानं यथा स्थाप्य सृष्टिन्यासं समाचरेत्।
मातृकान्यसनं कृत्वा तत्त्वन्यासं समाचरेत् ॥२८॥
महाभूतादीनां पञ्चतन्मात्राणां तथैव च।
न्यासक्रमे विजानीयात् मनोबुध्द्यादिपञ्चकम् ॥२९॥
मूलमन्त्राक्षरन्यासं षडङ्गं द्वादशन्तु वा।
मूर्धादिपादपर्यन्तं सृष्टिन्यासं प्रकीर्तितम् ॥३०॥
नाभ्यादि हृदयान्तन्तु स्थितिन्यासं प्रकीर्तितम्।
पादादि च शिरोन्तन्तु संहृतिन्यासमुच्यते ॥३१॥
ब्रह्मचारी गृहस्थशअच यतिश्चैव यथाक्रमम्?
मूर्धा चक्षुर्मुखञ्चैव नाभि गुह्यं च पादुकम् ॥३२॥
पृथिव्यादीनां भूतानां स्थानं पादं शिरोऽपि वा।
पद्मस्थानन्तु चान्येषां स्थानमेतदुदाहृतम् ॥३३॥
करन्यासं ततः कृत्वा सृष्टिसंहारपालनैः।
दक्षिणादि तु वामान्तं सृष्टिन्यासं प्रकीर्तितम् ॥३४॥
विपरीतेन योगेन विपरीतमुदाहृतम्।
तर्जन्यादि कनिष्ठान्तं सृष्टिन्यासं तु पश्चिमम् ॥३५॥
करन्यासं तु पूर्वं स्यात् देहन्यासं तु पश्चिमम्।
एवं न्यासं क्रमात्कृत्वा मानसाराधनं चरेत् ॥३६॥
ध्यानार्ध्यगन्धपुष्षाद्यै रुपचारै स्समर्चयेत्।
मानसाराधानं श्रेष्ठं बाह्यपूजाऽवरा विदुः ॥३७॥
बाह्यन्तु नाशमायाति तस्मान्मानसिकं परम्।
आत्मार्थे तु तथा कुर्यात् परार्थे संप्रपूजयेत् ॥३८॥
साधकः सर्वशास्त्रज्ञः नाविष्णु र्विष्णुमर्चयेत्।
देवोऽहं भावयेद्विद्वान् पञ्चरात्रविशारदः ॥३९॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
सदाचारविधिर्नाम षोडशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP