संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
द्वितीयोऽध्यायाः

अनिरुद्धसंहिता - द्वितीयोऽध्यायाः

अनिरुद्धसंहिता


भृगुः--
पञ्चरात्रं समादाय दीक्षा तेनैव मार्गतः।
अनिरुद्धप्रशस्तेन पञ्चरात्रेण मीयते ॥१॥
ऋषयः---
पञ्चरात्रमिदं कीदृक् तद्वदस्व महामुने।
भृगुः--
पञ्चरात्रं महाज्ञानं नारायणसमीरितम् ॥२॥
पञ्चरात्रात्परं शास्त्रं न भूतं न भबिष्यति।
ब्राह्मणः सर्ववर्णेषु यतिश्चाश्रमिषूत्तमः ॥३॥
यद्वद्गङ्गा च तीर्थेषु देवतेष्वपि चाच्युतः।
अश्वत्थः सर्ववृक्षेषु नक्षत्रेषु च चन्द्रमाः ॥४॥
आदित्यानां यथा विष्णू रुद्राणां शंकरो यथा
वेदानां सामवेदस्तु नराणां च नराधिपः ॥५॥
शास्त्रेष्वपि च सर्वेषु पञ्चरात्रं तथा भवेत्।
यथा हि सर्वदेवानां वरिष्ठो विष्णुरव्ययः ॥६॥
तथा सर्वेषु शास्त्रेषु पञ्चरात्रं वरिष्ठकम्।
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥७॥
पञ्चरात्रं विशेषेण विष्णुना भाषितं यथा।
अतः प्रमाणं लोकेऽस्मिन् धर्मशास्त्रेषु सर्वशः ॥८॥
धर्मशास्त्रेषु सर्वेषु आगमेषु विशेषतः।
पुराणेष्वपि सर्वेषु पञ्चरात्रं प्रमाणकं ॥९॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्।
श्रोतारो मूर्तिभेदाश्च ऋषयश्च पितामहाः ॥१०॥
वैष्णवं शासनं शुभ्रमच्छिन्द्रं पापनाशनम्।
हितार्थं सर्वभूतानामादिदेवेन चोदितम् ॥११॥
चतुंष्पादसमायुक्तं चतुर्वर्गफलप्रदम्।
पञ्चमं वेदमाख्यातं पञ्चारात्रं तु पावनम् ॥१२॥
पुण्यानां हि महत्पुण्यं पावनानां हि पावनम्।
पुराणानां पुराणं हि धर्माणामपि धर्मकम् ॥१३॥
भगवद्भक्तजैश्चैव भगवच्छास्त्रमुच्यते।
पुराणपुरुषेणोक्तं पुराणं पञ्चरात्रकम् ॥१४॥
पुराणं वैष्णवं प्रोक्तं पञ्चरात्रं च पावनम्।
नारायणमुखोद्भूतं ब्राह्मणेनैव सेवितम् ॥१५॥
ब्राह्मणं पञ्चरात्रं च वेदं विष्णुमुखोद्गतम्।
पञ्चरात्रविदं विप्रं देववत्प्रतिभावयेत् ॥१६॥
प्रणमेद्दण्‍डवद्भूमौ द्दष्टमात्रं तु वैष्णवम्।
अनादृत्य तु संमोहाद्दूरयात्रा भवेद्यदि ॥१७॥
नरकाय भवन्त्येते नात्र कार्या विचारणा।
पञ्चरात्रमिदं विप्र नारायणमुखोद्गतम् ॥१८॥
निन्देद्यदि तु संमोहान्नरकाय भवेत्‌ध्रुवम्।
प़ञ्चरात्रविदो दानं कोटिगोदानजं फलम् ॥१९॥
कन्यादानशताच्छ्रेष्ठं स्वर्णनिष्कशतादपि।
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
शास्त्रप्रशंसा नाम द्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP