सौन्दर्यलहरी - श्लोक १ ते १०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.



शिव: शक्त्या युक्तो यदि भवति शक्त: प्रभवितुं
न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिचादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्य: प्रभवति ॥१॥


तनीयांसं पांसुं तव चरणपड्केरुहभवं
विरिच: संचिन्वन विरचियति लोकानविकलम् ।
वहत्येनं शौरि: कथमपि सहस्त्रेणशिरसां
हर: संक्षुभ्यैनं भजति भासितोद्धूलनविधिम् ॥२॥


अविद्यायामन्तस्तिमिरमिहिरोद्दीपनकरी
जडानां चैतन्यस्तबकमकरन्दस्त्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥३॥


त्वदन्य: पाणिभ्यामभयवरदो दैवतगण
स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकांना तव हि चरणावेव निपुणौ ॥४॥


हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोममनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामपुप्यन्त: प्रभवति हि मोहाय महताम् ॥५॥


धनु: पौष्पं मधुकरमयी पश्चविशिखा
वसंत सामन्तो मलयमरुदायोधनरथ: ।
तथाप्येक: सर्वं हिमगिरिसुते कामपि कृपां
अपाड्गत्ते लब्ध्वा जगदिदमनड्गो विजयते ॥६॥


क्वणतूकाश्चीदामा करिकलकुंभस्तननता
परिक्षणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलै:
पुरस्तादास्तां न: पुरमथितुराहोपुरुषिका ॥७॥


सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृत्ते
मणिद्वीपे नीपोपवनवति चिंतामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यंकनिलयां
भजन्ति त्वां धन्या: कतिचन चिदानंदलहरीम ॥८॥


महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥९॥

१०
सुधाधारासारैश्चरणयुगलांतर्विगलितै:
प्रपश्चं सिञ्चती पुनरपि रसाम्यायमहसा ।
अवाप्य खां भूपिं भुजगनिभमध्यवलया
स्वामात्यानं कृत्वा खपिषि कुलकुण्डे कुहरिणी ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP