सौन्दर्यलहरी - श्लोक ७१ ते ८०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


७१
नखानामुद्दयोतैर्नवनलिनरांग विहसतां
कराणां ते कान्तिं कथय कथयाम: कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडालक्ष्मीचरणतललाक्षारुणदलम ॥७१॥

७२
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं न: खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनक:
स्वकुम्मौ हेरम्ब: परिमृशति हस्तेन झटिति ॥७२॥

७३
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न सन्देहस्पन्दो नगपतिपताके मनसि न: ।
पिवन्तौ तौ यस्मादविदितवधूसङ्गमरसौ
कुमुरावद्यपि द्विरदवदनक्रौश्चदलनौ ॥७३॥

७४
वह्त्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभि:
समारब्धां मुक्तामणिभिरमलहारलतिकाम् ।
कुचाभोगो बिम्बाधररुचिभिरन्त: शबलितां
प्रतापव्यामिश्रां पुरदमयितु: कीर्तिमिव ते ॥७४॥

७५
तव स्तन्यं धरणिधर कन्ये ह्रदयत:
पय: पारावार: परिवहित सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुराखाद्य तव य-
त्कवीनां प्रौढानामजनि कमनीय: कवयिता ॥७५॥

७६
हरक्रोधज्वालावलिभिरवलीमेढ वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिज: ।
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥

७७
यदेतत्कालिन्दीतनुतरङ्गाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रतिशदिव नाभिं कुहरिणीम् ॥७७॥

७८
स्थिरो गङगावर्त: स्तनमुकुलरोमावलिलता
कलावालं कुण्डं कुसुमशरतेजोहुतभुजा: ।
रतेलींलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिध्देर्गिरिशयनानां विजयते ॥७८॥

७९
निसर्गक्षणीय स्तनतटभरेण क्लमजुषो
नमन्मूर्तैर्नाभौ वलिषु शनकैस्त्रुटयत इव ।
चिरं ते मध्यस्थ त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥७९॥

८०
कुचौ सद्य: खिद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभवा
त्रिधा नध्दं देवि त्रिविल लवलीवल्लिभिरिव ॥८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP