सौन्दर्यलहरी - श्लोक ८१ ते ९०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


८१
गुरुत्वं विस्तारं क्षितिघरपति: पार्वती निजां
नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णौ गुरुरयमशेषां वसुमतीं
नितम्बप्राग्याभार: स्थगयति लघुत्वं नयति च ॥८१॥

८२
करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्यु: प्रणतिकठिनाभ्यां गिरिसुते
विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयामपि ॥८२॥

८३
पराजेतुं रुद्रं द्विगुणशरगभौं गिरिसुते
निषङ्गौ जङ्गे ते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दशशरफला: पादयुगली-
नखाग्रछद्मान: सुरमुकुटशाणैकनिशिता: ॥८३॥

८४
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मात: शिरसि दयय धेहि चरणम् ।
पयो: पाद्यं पाथ: पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुहरिचचूडामणिरुचि: ॥८४॥

८५
नमोवाकं व्रूमो नयनरमणीयाय पदयो-
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदिभिहननाय स्पृहयते
पशूनामीशान: प्रमदवनकङ्केलितरवे ॥८५॥

८६
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं स
ललाटे भर्तारं चरणकमले ताङ्यति ते ।
चिरादन्त: शल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्काणै: किलिकिलितमीशानरिपुणा ॥८६॥

८७
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशिस चरमभागे च विशदो ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोज त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥८७॥

८८
पदं ते कीर्तीणां प्रपदमपदं देवि विपदां
कथं नीतं सद्भि: कठिणकमठीखर्मरतुलाम् ।
कथंचिद्वाहुभ्यामुपयमनकाले पुरभिदा
यदादायन्यस्तं दृषदि दयमानेन मनसा ॥८८॥

८९
नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणम ।
फलानि स्वस्थेभ्य: किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रिरमनिशमन्हाय ददतौ ॥८९॥

९०
ददाने दीनेभ्य: श्रियमनिशमाशानुसदृशी-
ममन्दं सौंदर्यप्रकरमन्दं विकिरति ।
तवास्मिन्मंदारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीव: करणचरण: षट्चरणताम् ॥९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP