सौन्दर्यलहरी - श्लोक ३१ ते ४०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


३१
चतु:षष्ट्या तन्त्रै: सकलमतिसंधाय भुवनं
स्थितस्तत्तत्सिध्दि: प्रसवपरतन्त्रै: पशुपति: ।
पुनस्त्वन्निर्बन्धादखिलपुरुषाथैकघटना-
स्वतंत्र ते तंत्र क्षितितलमवातीतरदिदम् ॥३१॥

३२
शिव: शक्ति: काम: क्षितिरथ रवि: शीतकिरण:
स्मरो हंस शक्रस्तदनु च परामाहारय: ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयाताम् ॥३२॥

३३
स्मरं योनिं लक्ष्मीं त्रितयामिदमादौ तव मनो
र्निधायैके नित्ये निरवधि महाभोगरसिका: ।
जपन्ति त्वां चिन्तामणिगुणनिबध्दाक्षवलया:
शिवाग्गौ जुहृन्त: सुरभिघृतधाराहुतिशतै: ॥३३॥

३४
शरीरं त्वं शंभो: शशिमिहीरवक्षोरुयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अत: शेष: शेषीत्ययमुभयसाधारणतया
स्थित: संबन्धो वां समरसपदानन्दपरयो: ॥३४॥

३५
मनस्त्वं व्योयमस्त्वं मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम ।
त्वमेव खात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवतिभावेन बिभृषे ॥३५॥

३६
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वन्दे परिमिलितपार्श्व परचिता ।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोके लोके निवसति हि भालोकभवने ॥३६॥

३७
विशुध्दौ ते शुध्द: स्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यसिताम् ।
ययो: कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगति ॥३७॥

३८
समुन्मीलत्संवितकमलकरन्दैकरसिकं
भजे हंसद्वंद्व किमपि महतां मानसचरम ।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषात् गुणममलमद्भय: पय ॥३८॥

३९
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतां तां च समयाम
यदालोके लोकान्दहति महति क्रोधाकलिते ।
दयार्द्राभिर्दृग्भि: शिशिरमुपचारं रचयति ॥३९॥

४०
तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नारत्नाभरणस्परिणध्देन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम ॥४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP