सौन्दर्यलहरी - श्लोक ६१ ते ७०

आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे.


६१
असौ नासावंशस्तुहिनगिरिवंशध्वजपटे
त्वदीयो नेदीय: फलतु फलमस्माकसुचितम् ।
वहन्नन्तर्मुक्ता: शिशिरतरनिश्वासघटिता:
समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधर: ॥६१॥

६२
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचे:
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं त्वद्विम्बप्रतिफलनगरागादरुणितं
तुलामध्यारोढुं कथमिव न लज्जेत कलया ॥६२॥

६३
स्मितज्योत्स्नाजालं तव वदनचंद्रस्य पिवतां
चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचय:
पिवन्ती स्वच्छंद निशि निशि भृशं काञ्जिकधिया ॥६३॥

६४
अविश्रांत पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिव्हा जयति सा ।
यदग्रासीनाया: स्फटिकदृषदस्वच्छविमयी
सरस्वत्या मूर्ति: परिणमति माणिक्यवपुषा ॥६४॥

६५
रणे जित्वा दैत्यानपहृतशिरस्त्रै: कवचिभि
र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखै: ।
विशाखेन्द्रोपेन्द्रै: शशिविषदकर्पूरशकला
विलीयन्ते मातस्तव वदनतांबूलकवला: ॥६५॥

६६
विपञ्च्या गायन्ती विविधमपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
त्वदीयैर्माधुयैंरपलपिततन्त्रीकलरवा
निजां वीणां बाणी निचुलयति चोलेन निभृतम ॥६६॥

६७
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधनपानाकुलतया ।
करग्राह्यं शंभोर्मुखमुकुरवृत्तं गिरिसुते
कथं कारं व्रूमस्तव चिबुकमौपम्यरहितम् ॥६७॥

६८
भुजाश्लेषान्नित्यं पुरदमयितु: कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रीयमयम ।
स्वत: श्र्वेता कालागुरुबहुलजम्बालमलिना
मृणालीलालित्यं वहति यध्दो हारलतिका ॥६८॥

६९
गले रेखास्तिस्त्रो गतिगमकगीतैक निपुणे
विवाह्व्यानध्दप्रगुणगुणसंख्याप्रतिभव: ।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥६९॥

७०
मृणालीमृध्दीनां तव भुजलतानां चतुसृणां
चतुर्भि: सौंदर्य सरसिजभव: स्तौति वदनै: ।
नखेभ्य: संत्रस्यत्पमथमथनादन्धकरिपो-
श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP