संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
वृषोत्सर्गः

अथान्त्येष्टिप्रयोगः - वृषोत्सर्गः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अत्राचार्यवरणं नास्ति काम्यवृषोत्सर्गवत् स्वयमेव कुर्यात् अयं च गृहे न कार्यः । आचम्य देशकालौ स्मृत्वा अपसव्यम् अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहात् अद्य एकादशेऽहनि वृषोत्सर्गं करिष्ये तदंगहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलं गोमयेनोपलिप्योल्लिख्य अध्वरनामानमग्निं प्रतिष्ठाप्य ‘ सप्तहस्तश्चतुः शृंगः ’ इति ध्यात्वा अन्वाधानं कुर्यात् । समिदद्वयमादाय देशकालौ संकीर्त्य क्रियमाणे वृषोत्सर्गहोमे देवतापरिग्रहार्थं अन्वाधानं करिष्ये अस्मिन्नन्वाहितेऽग्नावित्यादि चक्षुषी आज्येनेत्यंते अत्र प्रधानं - रुद्रं चरुणा, सोमं पायसेन, इंद्रं यावकेन शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयमग्नौ प्रक्षिप्य परिसमूहनादि पर्युक्षणांतं कृत्वा अग्नेरुत्तरतो दर्भेषु चरुस्थाली - पायसस्थाली - यावकस्थाली - प्रोक्षण्यः दर्वीस्रुवावित्यादि
पात्राण्यासाद्य प्रोक्षणीं प्रणीतां च संस्कृत्य ते पवित्रे चरुपात्रे निधाय तस्मिन् तूष्णीं चतुरस्तंडुलमुष्टीन्निर्वाप्य ते पवित्रे पायसपात्रे निधाय तत्र पूर्ववन्निर्वाप्य पुनस्ते पवित्रे यावकपात्रे निधाय तत्र यवान् पूर्ववन्निर्वाप्य निर्वापक्रमेण प्रोक्षण्युदकेन तथैव प्रोक्ष्य त्रिस्त्रिः प्रक्षाल्य हविस्त्रयं सुशृतं कुर्यात् । ततस्ते पवित्रे आज्यपात्रे निधाय आज्यं संस्कृत्य पवित्रं हुत्वा आत्मनोऽग्नतो भूमिं प्रोक्षणादिसंमार्गदर्भप्रहरणांतं कृत्वा ततो हविस्त्रयमभिघार्य उदगुद्वासनादि चक्षुषी होमांतं कृत्वा प्रधानहोमं कुर्यात् । तत्रायं क्रमः - प्रथमं चरुमवदानधर्मेण स्रुच्याऽवदाय ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ रुद्राय नमः ’ इति चरुं हुत्वा ‘ रुद्रायेदं न मम ’ इति त्यागः १॥ ततः पूर्ववदवदानधर्मेण पायसं गृहीत्वा ‘ सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थितः । तस्मै नक्षत्रपतये देवाय सततं नमः । सोमाय नमः सोमायेदं० २॥ ’ ततस्तथैवावदानधर्मेण यावकं गृहीत्वा ‘ इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः । इंद्राय नमः इंद्रायेदं० ३॥ ततः स्विष्टकृदादि प्रणीताविमोकांतं कृत्वा ततः वृषवत्सतर्यभिषेकः ‘ सुरास्त्वामभिषिंचंतु ’ ( पृ० १२ ) इत्यादि मंत्रैः कार्यः । ततो वृषवत्सतर्यौ यथाशक्ति गंधाक्षतमाल्यालंकारादिभिः संपूज्य अलंकृत्य ‘ धर्मस्त्वं वृषरुपेण जगदानंदकारकः । अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ’ ॥ इत्युपस्थाय ततो वृषभं प्रदक्षिणं कृत्वा अग्नेः पूर्वत अनीय तस्य दक्षिणबाहुस्फिजि भस्मना त्रिशूलाकारमंकयित्वा वामे चक्राकारं तदुपरि तप्तलोहेनांकयेत् । व्रजंतमेवमनुमंत्रयेच्च - अयं हि वो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः ॥ ‘ शांतिः शांतिः शांतिः ’ इति त्रिवारमुदकं क्षिप्त्वा ‘ सर्वतो व्रजस्व ’ इति ब्रूयात् । ततो वृषं पूर्वाभिमुखं कृत्वा ‘ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ ’ अनया वत्सतर्या सह तृणं भक्ष जलं पिब यथासुखं क्रीडस्व सर्वतो व्रजस्व ’ इति वदेत् । ततो दक्षिणाभिमुखं कृत्वा ‘ रुद्रो देवो वृषारुढः ’ इति पूर्वश्लोकं पठित्वा ‘ अनया वत्सतर्या सह ’ इति प्राग्वदुक्त्वा ततः पश्चिमाभिमुखं कृत्वा पूर्ववत् श्लोकं पठित्वा ‘ अनया वत्सतर्या सह ’ इति प्राग्वद्वदेत् । तत उत्तराभिमुखं कृत्वा तथैव पूर्वश्लोकं पठित्वा ‘ अनया वत्सतर्या ’ इति प्राग्वद्वदेत् । ततः कुशतिलहेमजलयुतं वृषपुच्छमादाय ‘ अमुकगोत्राय अमुकप्रेताय इदं वृषपुच्छोदकं उपतिष्ठतां इति तर्पणं कुर्यात् । ततः प्रार्थयेदेवम् - ‘ धर्मस्त्वं वृषरुपेण जगदानंदकारकः । अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ॥ वृषो हि भगवान् धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या प्रेतं स्वर्गं नयत्वसौ ॥ अयं हि वो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ताः पत्न्यः सर्वा मनोरमाः । वृष एष मया दत्तस्त्वां तारयतु सर्वदा ’ ॥ इति प्रार्थयेत् । ततः परिस्तरणादि विसृज्य कर्मशेषं समाप्य अद्येत्यादि० कृतस्य वृषोत्सर्गकर्मणः सांगतासिद्ध्यर्थं रुद्रसोमेंद्रप्रीत्यर्थं ब्राह्मणेभ्यः यथाशक्ति सोपस्करं आमान्नत्रयं दातुमहमुत्सृजे तथा वृषोत्सर्गकर्मणः सांगतासिद्ध्यर्थं तिलानुदकुंभं वासो गां हिरण्यं च ब्राह्मणेभ्यो दातुमहमुत्सृजे इति दद्यात् । यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति वृषोत्सर्गः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP