रावणवध - भाग २१

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


२१.११ समुत्क्षिप्य ततो वह्निर्मैथिलीं राममुक्तवान्
२१.१२ "काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम्
२१.२१ ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः
२१.२२ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव !
२१.३१ अपि तत्ररिपुः सीतां नाऽर्थयिष्यत दुर्मतिः,
२१.३२ क्रूरं जात्ववदिष्यच्च जात्वस्तोष्यच्छ्रियं स्वकाम्.
२१.४१ सङ्कल्पं नाऽकरिष्यच्च तत्रेयं शुद्धमानसा,
२१.४२ सत्याऽमर्षमवाप्स्यस्त्वं रामः सीतानिबन्धनम्.
२१.५१ त्वयाऽद्रक्ष्यत किं नाऽस्याः शीलं संवसता चिरम्,
२१.५२ अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्.
२१.६१ यावज्जिवमशोचिष्यो, नाऽहास्यश्चेदिदं तमः,
२१.६२ भानुरप्यपतिष्यत्क्ष्मामक्षोभिष्यत चेदियम्.
२१.७१ समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,
२१.७२ लोकपाला इहाऽऽयास्यंस्ततो नाऽमी कलिद्रुहः.
२१.८१ आश्चर्यं यच्च यत्र स्त्री कृच्छ्रेऽवर्त्स्यन्मते तव,
२१.८२ त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्.
२१.९१ यत्र यच्चाऽमरिष्यत्स्त्री साध्वसाद्दोषवर्जिता
२१.९२ तदसूयारतौ लोके तस्या वाच्याऽऽस्पदं मृषा.
२१.१०१ अमंत्स्य भवान्यद्वद्तथैव च पिता तव
२१.१०२ नाऽऽगमिष्यद्विमानस्थः साक्षाद्दशरथो नृपः.
२१.१११ नाऽकल्प्स्यत्सन्निधिं स्थानुः शूली वृषभवाहनः
२१.११२ अन्वभाविष्यताऽन्येन मैथिली चेत्पतिव्रता.
२१.१२१ आनन्दयिष्यदागम्य कथं त्वामरविन्दसत्
२१.१२२ राजेन्द्र ! विश्वसूर्धाता चारित्र्ये सीतया क्षते.
२१.१३१ प्रणमन्ब्रह्मणा प्रोक्तो राजकाऽधिपतिस्ततः
२१.१३२ "ना, शोत्स्यन्मैथिली लोके, नाऽऽचरिष्यदिदं यदि.
२१.१४१ नाऽमोक्ष्याम वयं शङ्का मिहाधास्यन्न चेद्भवान्,
२१.१४२ किं वा चित्रमिदं युक्तं, भवान्यदकरिष्यत.
२१.१५१ प्रावर्तिष्यन्त चेष्टाश्चेद्याथातथ्यवत्तव,
२१.१५२ अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः
२१.१६१ प्राणमन्तं ततो राममुक्तवानिति शङ्करः
२१.१६२ "किं नारायणमात्मानं नाऽभोत्स्यत भवानजम्.
२१.१७१ को न्योऽकर्त्स्यदिह प्राणान्दृप्तानां च सुरद्विषाम्,
२१.१७२ को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत
२१.१८१ दैत्यक्षये महाराज ! यच्च यत्राऽघटिष्यथाः
२१.१८२ समाप्तिं जातु तत्रापि किं नाऽनेष्यस्त्वमीहितम्.
२१.१९१ तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्
२१.१९२ सहस्रचक्षुषं रामो निनंसुः परिदृष्टवान्.
२१.२०१ प्रेता वरेण शक्रस्य प्राणन्तः कपयस्ततः
२१.२०२ संजाताः फलिनाऽऽनम्ररोचिष्णुद्रुमसद्रवः.
२१.२११ भ्रमर कुलाऽऽकुलोल्बणसुगन्धिपुष्पतरुस्तरुणमधूकसम्भवपिशङ्गिततुङ्गशिखः
२१.२१२ शिखरशिलाऽन्तरालपरिक्wxल्क़्क़्प्तजलाऽवसरः सरसफलश्रियं स विततान सुवेलगिरिः.
२१.२२१ संवाद्भिः सकुसुमरेणुभिः समीरै रानम्रैर्बहुफलधारिभिर्वनाऽन्तैः
२१.२२२ श्च्योतद्भिर्मधुपटलैश्च वानराणां आप्यानो रिपुवधसम्भवः प्रमोदः
२१.२३१ आयान्त्यः स्वफलभरेण भङ्गुरत्वं भृङ्गाऽऽलीनिचयचिता लतास्तरूणाम्
२१.२३२ साऽऽमोदाः क्षितितलसंस्थिताऽवलोप्या भोक्त्णां ष्रममदयं न नीतवत्यः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP