रावणवध - भाग १९

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१९.११ अपमन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान्
१९.१२ "अशोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम्.
१९.२१ तं नो देवा विधेयासुर्येन रावणवद्वयम्
१९.२२ सपत्नांश्चऽधिजीयास्म, संग्रामे च मृषीमहि.
१९.३१ क्रियेरंश्च दशाऽऽस्येन यथाऽन्येनाऽपि नः कुले
१९.३२ देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः.
१९.४१ स एव घारयेत्प्राणानीदृशे बन्धुविप्लवे,
१९.४२ भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः.
१९.५१ म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास्त्वं यदि मे गतिः,
१९.५२ आशंसा च हि नः, प्रेते जीवेमदशमूर्धनि.
१९.६१ प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,
१९.६२ यत्र विंशतिहस्तस्य न सोदर्यस्य सम्भवः."
१९.७१ आमन्त्रयेत तान्प्रह्वान्मन्त्रिणोऽथ विभीषणः
१९.७२ "गच्छेत त्वरितं लङ्कां, राजवेश्म विशेत च.
१९.८१ आददीध्वं महाऽर्हाणि तत्र वासांसि सत्वराः
१९.८२ उद्धुनीयात सत्केतून्, निर्हरेताऽग्र्यचन्दनम्.
१९.९१ मुञ्चेताऽऽकाशधूपांश्च, ग्रथ्नीयात स्रजः शुभाः,
१९.९२ आनयेताऽमितं दारु कर्पूराऽगुरुकुङ्कुमम्.
१९.१०१ उह्येरन्यज्ञ पात्राणि, ह्रियेत च विभावसुः,
१९.१०२ भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्कुशम्.
१९.१११ स्नानीयैः स्नापयेताऽऽशु, रम्यैर्लिम्पेत वर्णकैः,
१९.११२ अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर्दशाऽऽननम्.
१९.१२१ वासयेत सुवासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्,
१९.१२२ ऋत्विक्स्रग्विणमादध्यात्प्राङ्मूर्धानं मृगाऽजिने.
१९.१३१ यज्ञपात्राणि गोत्रेषु चिनुयाच्च यथाविधि,
१९.१३२ जुहुयाच्च हविर्वह्नौ, गायेयुः साम सामगाः."
१९.१४१ गत्वाऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्
१९.१४२ समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्
१९.१५१ "कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्निजलक्रियाम्
१९.१५२ प्रयतेथा महाराज ! सह सर्वैः स्वबन्धुभिः.
१९.१६१ अज्ञावन्नोत्सहेथास्त्वं, धेया धीरत्वमच्युतम्,
१९.१६२ स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः.
१९.१७१ नाऽवकल्प्यमिदं, ग्लायेद्यत्कृच्छ्रेषु भवानपि
१९.१७२ न पृथग्जनवज्जातु प्रमुह्येत्पण्डितो जनः.
१९.१८१ यच्च यत्र भवांस्तिष्ठेत्, तत्राऽन्यो रावणस्य न,
१९.१८२ यच्च यत्र भवान्सीदेन्महद्भिस्तद्विगर्हितम्.
१९.१९१ आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,
१९.१९२ अपि साक्षात्प्रशिष्यास्त्वं कृच्छ्रेष्विन्द्रपुरोहितम्.
१९.२०१ कामो जनस्य"जह्यास्त्वं प्रमादं नैरृताऽधिप !"
१९.२०२ उत द्विषोऽनुशोचेयुर्विप्लवे, किमु बान्धवाः.
१९.२११ स भवान्भ्रातृवद्रक्षेद्यथावदखिलं जनम्,
१९.२१२ न भवान्संप्रमुह्येच्चेदाश्वस्युश्च निशाचराः,
१९.२२१ ततः स गतवान्कर्तुं भ्रातुरग्निजलक्रियाम्.
१९.२२२ प्रोक्तवान्कृतकर्तव्यं वचो रामोऽथ राक्षसम्.
१९.२३१ अम्भांसि रुक्मकुम्भेन सिञ्चन्मूर्धि समाधिमान्
१९.२३२ "त्वं राजा रक्षसां लङ्का मवेक्षेथा विभीषन ?
१९.२४१ क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,
१९.२४२ मानिनो मानयेः काले, त्रस्तान्पौलस्त्य ! सान्त्वयेः.
१९.२५१ इच्छा मे परमा, नन्देः कथं त्वं वृत्रशत्रुवत्,
१९.२५२ इच्छेद्धि सुहृदं सर्वो वृद्धिसंस्थं यतः सुहृत्.
१९.२६१ वर्धिषीष्टाः स्वजातेषु, वध्यास्त्वं रिपुसंहतीः,
१९.२६२ भूयास्त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ.
१९.२७१ धेयास्त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,
१९.२७२ स्ॐअं पेयाश्च, हेयाश्च हिंस्रा हानिकरीः क्रियाः
१९.२८१ अवसेयाश्च कार्याणि धर्मेण पुरवासिनाम्,
१९.२८२ अनुरागं क्रिया राजन्! सदा सर्वगतं जने.
१९.२९१ घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,
१९.२९२ रक्षोभिर्दर्शिषीष्ठास्त्वं, द्रक्षीरन्भवता च ते.
१९.३०१ मन्युं वध्या भटवधकृतं बालवृद्धस्य राजन्!, शास्त्राऽभिज्ञाः सदसि सुधियः सन्निधिं ते क्रियासुः,
१९.३०२ संरंसीष्ठाः सुरमुनिगते वर्त्मनि प्राज्यधर्मे, संभुत्सीष्ठाः सुनयनयनैर्विद्विषामीहितानि."

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP