रावणवध - भाग ११

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


११.११ अथाऽस्तमासेदुषि मन्दकान्तौ पुण्यक्षयेणेव निधौ कलानाम्
११.१२ समाललम्बे रिपुमित्रकल्पैः पद्मैः प्रहासः कुमुदैर्विषादः
११.२१ दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम्
११.२२ बद्धाऽनुरागोऽनुपपात तूर्णं तारागणः संभृतशुभ्रकीर्तिः.
११.३१ क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा
११.३२ लङ्काऽङ्गनानामवबोधकाले लुलामनारुह्य गतोऽस्तमिन्दुः.
११.४१ मानेन तल्पेष्वयथामुखीना मिथ्याप्रसुप्तैर्गमितत्रियामाः
११.४२ स्त्रीभिर्निशाऽतिक्रमविह्वलाभिर्दृष्टेऽपि दोषे पतयोऽनुनीताः.
११.५१ ईर्श्याविरुग्णाः स्थिरबद्धमूला निरस्तनिःशेषशुभप्रतानाः
११.५२ आप्यायिता नेत्रजलप्रसेकैः प्रेमद्रुमाः संरुरुहुः प्रियाणाम्.
११.६१ ततः समाशङ्कितविप्रयोगः पुनर्नवीभूतरसोऽवितृष्णः
११.६२ स्मरस्य सन्तं पुनरुक्तभावं नाऽऽवर्तमानस्य विवेद लोकः.
११.७१ वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रियसंभवेन
११.७२ संकोचमेवाऽसहमानमस्था दशक्तवद्वञ्चितमानि चक्षुः
११.८१ पीने भटस्योरसि वीक्ष्य भुग्नांस्तनुत्वचः पाणिरुहान्सुमध्या
११.८२ इच्छाविभङ्गाऽऽकुलमानसत्वाद्भर्त्रे नखेभ्यश्च चिरं जुजूरे.
११.९१ स्रस्ताऽङ्गचेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बुर्ॐओद्गमगम्यजीवः
११.९२ अशेषनष्टप्रतिभापटुत्वो गाढोपगूढो दयितैर्जनोऽभूत्.
११.१०१ तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य,
११.१०२ किं तत्कथं वेत्युपलब्धसंज्ञा विकल्पयन्तोऽपि न संप्रतीयुः.
११.१११ वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर्घटयन्नमन्दम्
११.११२ स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा.
११.१२१ स्रस्ताऽङ्गयष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी
११.१२२ अनूढमाना शयने नवोढा परोपकारैकरसैव तस्थौ.
११.१३१ आलिङ्गितायाः सहसा त्रपावांस्त्रासाऽभिलाषाऽनुगतो रताऽऽदौ
११.१३२ विश्वासिताया रमणेन वध्वा विमर्दरम्योमदनो बभूव.
११.१४१ सामोन्मुखेनाऽऽच्छुरिता प्रियेण दत्तेऽथ काचित्पुलकेन भेदे
११.१४२ अन्तःप्रकोपाऽपगमाद्विलोला वशीकृता केवलविक्रमेण.
११.१५१ गुरुर्दधाना परुषत्वमन्या कान्ताऽपि कान्तेन्दुकराऽभिमृष्टा
११.१५२ प्रह्लादिता चन्द्रशिलेव तूर्णं क्षोभात्स्रवत्स्वेदजला बभूव.
११.१६१ शशाङ्कनाथाऽपगमेन धूम्रां मूर्च्छापरीतामिव निर्विवेकाम्
११.१६२ ततः सखीव प्रथिताऽनुरागा प्राबोधयत्द्यां मधुराऽरुणश्रीः
११.१७१ अवीततृष्णोऽथ परस्परेण क्षणादिवाऽऽयातनिशाऽवसानः
११.१७२ दुःखेन लोकः परवानिवाऽगात्समुत्सुकः स्वप्ननिकेतनेभ्यः
११.१८१ अर्धोत्थिताऽऽलिङ्गितसन्निमग्नो रुद्धः पुनर्यान्गमनेऽनभीप्सुः
११.१८२ व्याजेन निर्याय पुनर्निवृत्तस्त्यक्ताऽन्यकार्यः स्थित एव कश्चित्.
११.१९१ तालेन संपादितसाम्यशोभं शुभाऽवधानं स्वरबद्धरागम्
११.१९२ पदैर्गताऽर्थं नृपमन्दिरेषु प्रातर्जगुर्मङ्गलवत्तरुण्यः.
११.२०१ दुरुत्तरे पङ्क इवाऽन्धकारे मग्नं जगत्सन्ततरश्मिरज्जुः
११.२०२ प्रनष्टमूर्तिप्रविभागमुद्यन्प्रत्युज्जहारेव ततो विवस्वान्.
११.२११ पीतौष्ठरागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर्मुखानि
११.२१२ प्रातः कृताऽर्थानि यथा विरेजुस्तथा न पूर्वेद्युरलंकृतानि.
११.२२१ प्रजागराऽऽताम्रविलोचनाऽन्ता निरञ्जनाऽलक्तकपत्रलेखाः
११.२२२ तुल्या इवाऽऽसन्परिखेदतन्व्यो वासच्युताः सेवितमन्मथाभिः
११.२३१ आबद्धनेत्राऽञ्जनपङ्कलेशस्ताम्बूलरागं बहुलं दधानः
११.२३२ चकार कान्तोऽप्यधरोऽङ्गनानां सहोषितानां पतिभिर्लघुत्वम्.
११.२४१ चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूलरक्तं च सरागमोष्ठम्
११.२४२ कुर्वन्सवासं च सुगन्धि वक्त्रं चक्रे जनः केवलपक्षपातम्.
११.२५१ क्षतैरसंचेतितदन्तलब्धैः संभोगकालेऽवगतैः प्रभाते
११.२५२ अशङ्कताऽन्योन्यकृतं व्यलीकं वियोगबाह्योऽपि जनोऽतिरागात्
११.२६१ नेत्रेषुभिः संयुतपक्ष्मपत्रैः कर्णाऽन्तकृष्टैरुरुकेशशूलाः
११.२६२ स्तनोरुचक्रास्ततकर्णपाशाः स्त्रीयोद्धमुख्या जयिनो विचेरुः
११.२७१ पयोधरांश्चन्दनपङ्कदिग्धान्वासांसि चाऽमृष्टमृजानि दृष्ट्वा
११.२७२ स्त्रीणां सपत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर्मनोभिः
११.२८१ स्मराऽऽतुरे चेतसि लब्धजन्मा रराज लोलोऽपि गुणाऽपहार्यः
११.२८२ कुतूहलान्नेत्रगवाक्षसंस्थः पश्यन्निवाऽन्योन्यमुखानि रागः
११.२९१ गतेऽतिभूमिं प्रणये प्रयुक्ता नबुद्धिपूर्वं परिलुप्तसंज्ञः
११.२९२ आत्माऽनुभूतानपि नोपचारान्स्मराऽऽतुरः संस्मरति स्म लोकः
११.३०१ वस्त्रैरनत्युल्बणरम्यवर्णैर्विलेपनैः सौरभलक्ष्मणीयैः
११.३०२ आस्यैश्च लोकः परितोषकान्तै रसूचयल्लब्धपदं रहस्यम्.
११.३११ प्रातस्तरां चन्दनलिप्तगात्राः प्रच्छाद्य हस्तैरधरान्वदन्तः
११.३१२ शाम्यन्निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्.
११.३२१ साम्नैव लोके विजितेऽपि वामे ! किमुद्यतं भ्रूधनुर्प्रसह्यम्,
११.३२२ हन्तुं क्षमो वा वद लोचनेषुर्दिग्धो विषेणेव किमञ्जनेन.
११.३३१ दन्तच्छदे प्रज्वलिताऽग्निकल्पे ताम्बूलरागस्तृणभारतुल्यः
११.३३२ न्यस्तः किमित्यूचुरुपेतभावा गोष्ठीषु नारीस्तरुणीर्युवानः.
११.३४१ सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संतापहराण्युरूणि
११.३४२ प्रबुद्धनारीमुखपङ्कजानि प्रातः सरांसीव गृहाणि रेजुः.
११.३५१ संमृष्टसिक्ताऽर्चितचारुपुष्पै रामोदवद्द्रव्यसुगन्धभागैः
११.३५२ लक्ष्मीर्विजिग्ये भवनैः सभृङ्गैः सेव्यस्य देवैरपि नन्दनस्य.
११.३६१ अक्ष्णोः पतन्नीलसरोजलोभाद्भृङ्गः करेणाऽल्पधिया निरस्तः
११.३६२ ददंश ताम्राऽम्बुरुहाऽभिसन्धिस्त्र्णाऽऽतुरः पाणितलेऽपि धृष्णुः.
११.३७१ विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर्विभङ्गं स्तनयुग्मवल्गितम्
११.३७२ विभूषणानां क्वणितं च षट्पदो गुरुर्यथा नृत्यविधौ समादधे.
११.३८१ अथाऽनुकूलान्कुलधर्मसंपदो विधाय वेशान्सुदिवः पुरीजनः.
११.३८२ प्रबोधकाले शातमन्युविद्विषः प्रचक्रमे राजनिकेतनं प्रति.
११.३९१ शैलेन्द्रशृङ्गेभ्य इव प्रवृत्ता वेगाज्जलौघाः पुरमन्दिरेभ्यः
११.३९२ आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त.
११.४०१ प्रबोधकालात्त्रिदशेन्द्रशत्रोः प्रागूर्ध्वशोषं परिशुष्यमाणाः
११.४०२ हीना महान्तश्च समत्वमीयुर्द्वासस्थैरवज्ञापुरुषाऽक्षिदृष्ताः.
११.४११ गुरूरुचञ्चत्करकर्णजिह्वै रवज्ञयाऽग्राऽङ्गुलिसंगृहीतैः
११.४१२ रक्षाम्स्यनायासहृतैरुपास्थुः कपोललीनाऽलिकुलैर्गजेन्द्रैः.
११.४२१ निकृत्तमत्तद्विपकुम्भमांसैः संपृक्तमुक्तैर्हरयोऽग्रपादैः
११.४२२ आनिन्यिरे श्रेणिकृतास्तथाऽन्यैः परस्परं वालधिसन्निबद्धाः
११.४३१ उपेक्षिता देवगणैस्त्रसद्भिर्निषाचरैर्वीतभयैर्निकृत्ताः
११.४३२ तस्मिन्नदृश्यन्त सुरद्रुमाणां सजालपुष्पस्तबकाः प्रकीर्णाः.
११.४४१ निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताऽशेषगुणोऽतिमोहात्
११.४४२ पापाऽशयानभ्युदयाऽर्थमार्चीत्प्राग्ब्रह्मरक्षःप्रवरान्दशाऽऽस्यः
११.४५१ मायाविभिस्त्रासकरैर्जनाना माप्तैरुपादानपरैरुपेतः
११.४५२ सतां विघातैकरसैरविक्षत्सदः परिक्षोभितभूमिभागम्.
११.४६१ विघृतनिशितशस्त्रैस्तद्युतं यातुधानै रुरुजठरमुखीभिः संकुलं राक्षसीभिः
११.४६२ श्वगणिशतविकीर्णं वागुरावन्मृगीभिर्वनमिव सभयाभिर्देवबन्दीभिरासीत्.
११.४७१ जलद इव तडित्वान्प्राज्यरत्नप्रभाभिः प्रतिककुभमुदस्यन्निस्वनं धीरमन्द्रम्
११.४७२ शिखरमिव सुमेरोरासनं हैममुच्चैर्विविधमणिविचित्रं प्रोन्नतं सोऽध्यतिष्थत्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP