रावणवध - भाग १५

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे कवी भट्टि रचित रावणवध.


१५.११ राक्षसेन्द्रस्ततोऽभैषीदैक्षिष्ट परितः पुरम्,
१५.१२ प्रातिष्ठिपच्च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्,
१५.२१ तेऽभ्यगुर्भवनं तस्य, सुप्तं चैक्षिषताऽथ तम्,
१५.२२ व्याहार्षुस्तुमुलान्शब्दान्, दण्डैश्चाऽवधिषुर्द्रुतम्
१५.३१ केशानलुञ्चिषुस्, तस्य गजान्गात्रेष्वचिक्रमन्,
१५.३२ शीतैरभ्यषिचंस्तोयैरलातैश्चाऽप्यदम्भिषुः.
१५.४१ नखैरकर्तिषुस्तीक्ष्णैरदाङ्क्षुर्दशनैस्तथा,
१५.४२ शितैरतौत्सुः शूलैश्च, भेरीश्चाऽवीवदन्शुभाः.
१५.५१ स तान्नाऽजीगणत्सर्वा निच्छयाऽबुद्ध च स्वयम्,
१५.५२ अबूबुधत कस्मान्मा मप्राक्षीच्च निशाचरान्.
१५.६१ तेऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदाचर !"
१५.६२ सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात्
१५.७१ न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत्गृहात्.
१५.७२ राजा यान्तं तमद्राक्षीदुदस्थाच्चेषदासनात्.
१५.८१ अतुषत्, पीठमासन्ने निरदिक्षच्च काञ्चनम्.
१५.८२ अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथाऽन्तिके.
१५.९१ अवादीन्"मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः
१५.९२ "माज्ञासीस्त्वं सुखी, रामो यदकार्षीत्स रक्षसाम्.
१५.१०१ उदतारीदुदन्वन्तं, पुरं नः परितोऽरुधत्,
१५.१०२ व्यद्योतिष्ट रणे शस्त्रैरनैषीद्राक्षसान्क्षयम्.
१५.१११ न प्रावोचमहं किंचित्प्रियं, यावदजीविषम्,
१५.११२ बन्धुस्त्वमर्चितः स्नेहान्माद्विषो न वधीर्मम
१५.१२१ वीर्यं मा न ददर्शस्त्वं, मा न त्रास्थाः क्षतां पुरम्,
१५.१२२ तवाऽद्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्"
१५.१३१ अवोचत्कुम्भकर्णस्तं, "वयं मन्त्रेऽभ्यधाम यत्
१५.१३२ न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्.
१५.१४१ प्राज्ञवाक्यान्यवामंस्था, मूर्खवाक्येष्ववाऽस्थिथाः
१५.१४२ अध्यगीष्ठाश्च शास्त्राणि, प्रत्यपत्था हितं न च
१५.१५१ मूर्खास्त्वामववञ्चन्त, ये विग्रहमचीकरन्,
१५.१५२ अभाणीन्माल्यवान्युक्तमक्षंस्थास्त्वं न तन्मदात्
१५.१६१ राघवस्याऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः,
१५.१६२ मा नाऽनुभूः स्वकान्दोषान्, मा मुहो मा रुषोऽधुना.
१५.१७१ तस्याऽप्यत्यक्रमीत्कालो, यत्तदाऽहमवादिषम्
१५.१७२ अघानिषत रक्षासि परैः, कोशांस्त्वमव्ययीः
१५.१८१ सन्धानकारणं तेजो न्यगभूत्ते, कृथास्तथा,
१५.१८२ यत्त्वं वैराणि कोशं च सहदण्डमजिग्लपः."
१५.१९१ अक्रुधच्चाऽभ्यधाद्वाक्यं कुम्भकर्णं दशाननः
१५.१९२ "किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्वपराक्रमम्.
१५.२०१ मोज्जिग्रहः सुनीतानि, मा स्म क्रंस्था न संयुगे,
१५.२०२ मोपालब्धाह्कृतैर्दोषैर्मा न वाक्षीर्हितं परम्."
१५.२११ कुम्भकर्णस्ततोऽगर्जीद्, भटांश्चाऽन्यान्न्यवीवृतत्.
१५.२१२ उपायंस्त महाऽस्त्राणि, निरगाच्च द्रुतं पुरः.
१५.२२१ मूर्ध्ना दिवमिवाऽलेखीत्, खं व्यापद्वपुषोरुणा,
१५.२२२ पादाभ्यां क्ष्मामिवाऽभैस्तीत्, दृष्ट्याऽधाक्षीदिव द्विशः
१५.२३१ दग्धशैल इवाऽभासीत्, प्राक्रंस्त क्षयमेघवत्,
१५.२३२ प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्.
१५.२४१ सपक्षोऽद्रिरिवाऽचालीन्, न्यश्वसीत्कल्पवायुवत्,
१५.२४२ अभार्षीद्ध्वनिना लोका नभ्राजिष्ट क्षयाऽग्निवत्.
१५.२५१ अनंसीद्भूर्भरेणाऽस्य, रंहसा शाखिनोऽलुठन्,
१५.२५२ सिंहाः प्रादुद्रुवन्भीताः, प्राक्षुभन्कुलपर्वताः
१५.२६१ उत्पाताः प्रावृतंस्तस्य, द्यौरशीकिष्ट शोणितम्,
१५.२६२ वायवोऽवासिषुर्भीमाः, क्रूराश्चाऽकुषत द्विजाः.
१५.२७१ अस्पन्दिष्टाऽक्षि वामं च, घोराश्चाऽराटिषुः शिवाः,
१५.२७२ न्यपप्तन्मुसले गृध्रा, दीप्तयाऽपाति चोल्कया.
१५.२८१ आंहिष्ट तानसंमान्य दर्पात्स प्रधनक्षितिम्,
१५.२८२ ततोऽनर्दीदनन्दीच्च, शत्रूनाह्वास्त चाऽऽहवे.
१५.२९१ प्राशीन्, न चाऽतृपत्क्रूरः, क्षुच्चाऽस्याऽवृधदश्नतः,
१५.२९२ अधाद्वसामधासीच्च रुधिरं वनवासिनाम्.
१५.३०१ माम्सेनाऽस्याऽश्वतां कुक्षी, जठरं चाऽप्यशिश्वियत्,
१५.३०२ बहूनामग्लुचत्प्राणा नग्लोचीच्च रणे यशः.
१५.३११ सामर्थ्यं चाऽपि सोऽस्तम्भीद्विक्रमं चाऽस्य नाऽस्तभन्,
१५.३१२ शाखिनः केचिदध्यष्ठुर्न्यमाङ्क्षुरपरेऽम्बुधौ.
१५.३२१ अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत,
१५.३२२ केचिदासिषत स्तब्धा, भयात्केचिदघूर्णिषुः.
१५.३३१ उदतारिषुरम्भोधिं वानराः सेतुनाऽपरे,
१५.३३२ अलज्जिष्टाऽङ्गदस्तत्र, प्रत्यवास्थित चोर्जितम्.
१५.३४१ सत्त्वं समदुधुक्षच्च वानराणामयुद्ध च,
१५.३४२ ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्.
१५.३५१ अनर्दिषुः कपिव्याघ्राः, सम्यक्चाऽयुत्सताऽऽहवे,
१५.३५२ तानमर्दीदखादीच्च, निरास्थच्च तलाऽऽहतान्,
१५.३६१ प्राचुचूर्णच्च पादाभ्यामबिभीषत च द्रुतम्,
१५.३६२ अतर्हीच्चैव शूलेन कुम्भकर्णः प्लवङ्गमान्.
१५.३७१ अतौत्सीद्गदया गाढमपिषच्चोपगूहनैः,
१५.३७२ जनुभ्यामदमीच्चाऽन्यान्, हस्तवर्तमवीवृतत्,
१५.३८१ अदालिषुः शिला देहे, चूर्ण्यभूवन्महाद्रुमाः,
१५.३८२ क्षिप्तास्तस्य न चाऽचेतीत्तानसौ, नाऽपि चाऽक्षुभत्.
१५.३९१ अद्राष्टां तं रघुव्याघ्रौ आख्यच्चैनं विभीषणः
१५.३९२ "एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः.
१५.४०१ यक्षेन्द्रशक्तिमच्छासीन्, नाऽप्रोथीदस्य कश्चन,
१५.४०२ कुम्भकर्णान्न भैष्टं मा युवामस्मान्नृपाऽऽत्मजौ.
१५.४११ घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहाऽऽदरम्.,
१५.४१२ "अमुं मा न वधिष्टे"ति रामोऽवादीत्ततः कपीन्.
१५.४२१ ते व्यरासिषुराह्वन्त राक्षसं चाऽप्यपिप्लवन्,
१५.४२२ अबभासन्स्वकाः शक्तीर्, द्रुमशैलं व्यकारिषुः
१५.४३१ ते तं व्याशिषताऽक्षौत्सुः पादैर्, दन्तैस्तथाऽच्छिदन्.
१५.४३२ आर्जिजत्शरभो वृक्षं, नीलस्त्वाऽऽदित पर्वतम्.
१५.४४१ ऋषभोऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः.
१५.४४२ अस्फूर्जीद्, गिरिशृङ्गं च व्यस्राक्षीद्गन्धमादनः,
१५.४५१ अकूर्दिष्ट, व्यकारीच्च गवाक्षो भूधरान्बहून्.
१५.४५२ स तान्नाऽजीगणद्वीरः कुम्भकर्णोऽव्यथिष्ट न.
१५.४६१ अमन्थीच्च पराऽनीकमप्लोष्ट च निरङ्कुशः,
१५.४६२ निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच्चाऽङ्कमागतान्.
१५.४७१ व्यक्रुक्षद्वानराऽनीकं, संपलायिष्ट चाऽऽयति,
१५.४७२ हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधिताऽऽनने.
१५.४८१ रक्तेनाऽचिक्लिदद्भूमिं, सैन्यैश्चाऽतस्तरद्धतैः,
१५.४८२ नाऽतार्प्सीद्भक्षयन्क्रूरो, नाऽश्रमद्घ्नन्प्लवङ्गमान्,
१५.४९१ न योद्धुमशकन्केचिन्, नाऽढौकिषत केचन,
१५.४९२ प्राणशन्नासिकाभ्यां च, वक्त्रेण च वनौकसः.
१५.५०१ उदरे चाऽजरन्नन्ये तस्य पातालसन्निभे,
१५.५०२ आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्.
१५.५११ रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश्च कपयोऽतृषन्,
१५.५१२ उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्.
१५.५२१ योद्धुं सो प्यरुषच्छत्रोरैरिरच्च महाद्रुमम्.
१५.५२२ तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्.
१५.५३१ स तामबिभ्रमद्भीमां, वानरेन्द्रस्य चाऽमुचत्.
१५.५३२ प्रापप्तन्मारुतिस्तत्र तां चाऽलासीद्वियद्गताम्.
१५.५४१ अशोभिष्टाऽचखण्डच्च शक्तिं वीरो, न चाऽयसत्.
१५.५४२ लौहभारसहस्रेण निर्मिता निरकारि मे
१५.५५१ शक्तिरत्यकुपद्रक्षो, गिरिं चोदखनीद्गुरुम्,
१५.५५२ व्यसृष्ट तं कपीन्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः.
१५.५६१ अलोठिष्ट च भूपृष्ठे, शोणितं चाऽप्यसुस्रुवत्,
१५.५६२ तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः.
१५.५७१ अभैषुः कपयो,ऽन्वारत्कुम्भुकर्णं मरुत्सुतः,
१५.५७२ शनैरबोधि सुग्रीवः, सोऽलुञ्चीत्कर्णनासिकम्
१५.५८१ राक्षसस्य, न चाऽत्रासीत्, प्रनष्टुमयतिष्ट च.
१५.५८२ अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ.
१५.५९१ सुग्रीवोऽस्याऽभ्रशद्धस्तात्, समगाहिष्ट चाऽम्बरम्,
१५.५९२ तूर्णमन्वसृपद्राम माननन्दच्च वानरान्.
१५.६०१ अतत्वरच्च तान्योद्धुमचिचेष्टच्च राघवौ.
१५.६०२ कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः.
१५.६११ अविवेष्टन्नृपाऽऽदेशादारुक्षंश्चाऽऽशु राक्षसम्
१५.६१२ तानधावीत्समारूढांस्तेऽप्युस्रंसिषताऽऽकुलाः.
१५.६२१ अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच्च निर्दयम्.
१५.६२२ ते चाऽप्यघोरिषुर्घोरं, रक्तं चाऽवमिषुर्मुखैः.
१५.६३१ स चाऽपि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न,
१५.६३२ अग्रहीच्चाऽऽयुरन्येषामरुद्ध च पराक्रमम्.
१५.६४१ संत्रस्तानांअपाहारि सत्त्वं च वनवासिनाम्,
१५.६४२ अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.
१५.६५१ अभेदि च शरैर्देहः प्राशंसीत्तं निशाचरः.
१५.६५२ अस्पर्धिष्ट च रामेण तेनाऽस्याऽक्षिप्सतेषवः,
१५.६६१ यैरघानि खरो, वाली, मारीचो, दूषणस्तथा.
१५.६६२ अवामंस्त स तान्दर्पात्, प्रोदयंसीच्च मुद्गरम्.
१५.६७१ वायव्याऽस्त्रेण तं पाणिं रामोऽच्छैत्सीत्सहाऽऽयुधम्,
१५.६७२ आदीपि तरुहस्तोऽसा वधावीच्चाऽरिसंमुखम्.
१५.६८१ सवृक्षमच्छिदत्तस्य शक्राऽस्त्रेण करं नृपः,
१५.६८२ जङ्घे चाऽशीशतद्बाणैरप्रासीदिषुभिर्मुखम्.
१५.६९१ ऐन्द्रेण हृदयेऽव्यात्सीत्, सोऽध्यवात्सीच्च गां हतः.
१५.६९२ अपिक्षातां सहस्रे द्वे तद्देहेन वनौकसाम्.
१५.७०१ अस्ताविषुः सुरा रामं, दिशः प्रापन्निशाचराः,
१५.७०२ भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः.
१५.७११ हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्,
१५.७१२ अरोदीद्रावणोऽशोचीन्, मोहं चाऽशिश्रियत्परम्.
१५.७२१ अपप्रथद्गुणान्भ्रातुरचिकीर्तच्च विक्रमम्,
१५.७२२ "क्रुद्धेन कुम्भकर्णेन येऽदिर्षिशत शत्रवः
१५.७३१ कथं न्वजीविषुस्ते च, स चाऽमृत महाबलः."
१५.७३२ अयुयुत्सिषताऽऽश्वास्य कुमारा रावणं ततः
१५.७४१ देवान्तकोऽतिकायश्च त्रिशिराः स नरान्तकः
१५.७४२ ते चांऽऽहिषत संग्रामं बलिनो रावणाऽऽत्मजाः.
१५.७५१ युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत्
१५.७५२ सुतानां, निरगातां तौ राक्षसौ रणपण्डितौ.
१५.७६१ तैरजेषत सैन्यानि, द्विषोऽकारिषताऽऽकुलाः
१५.७६२ पर्वतानिव ते भूमावचैषुर्वानरोत्तमान्.
१५.७७१ अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः,
१५.७७२ प्रैषिषद्राक्षसः प्रासं, सोऽस्फोटीदङ्गदोरसि.
१५.७८१ अश्वान्वालिसुतोऽहिंसीदतताडच्च मुष्टिना.
१५.७८२ रावणिश्चाऽव्यथो योद्धुमारब्ध च महीं गतः.
१५.७९१ तस्याऽहारिषत प्राणा मुष्टिना वालिसूनुना.
१५.७९२ प्रादुद्रुवंस्ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्.
१५.८०१ ततो नीलहनूमन्तौ रावणीनववेष्टताम्,
१५.८०२ अकारिष्टां गिरींस्तुङ्गानरौत्सीत्त्रिशिराः शरैः
१५.८११ परिघेणाऽवधिष्टाऽथ रणे देवान्तको बली,
१५.८१२ मुष्टिनाऽददरत्तस्य मूर्धानं मारुताऽऽत्मजः.
१५.८२१ अदीदिपत्ततो वीर्यं, नीलं चाऽपीपिडच्छरैः
१५.८२२ युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्.
१५.८३१ अबभ्राजत्ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे,
१५.८३२ हनूमता क्षतास्तस्य रणेऽमृषत वाजिनः.
१५.८४१ अस्रसच्चाऽऽहतो मूर्ध्नि, खड्गं चाऽजीहरद्द्विषा,
१५.८४२ प्राणानौज्झीच्च खड्गेन छिन्नैस्तेनैव मूर्धभिः.
१५.८५१ मत्तेनाऽमारि संप्राप्य शरभाऽस्तां महागदाम्,
१५.८५२ सहस्रहरिणाऽक्रीडीदतिकायस्ततो रणे.
१५.८६१ रथेनाऽविव्यथच्चाऽरीन्, व्यचारीच्च निरङ्कुशः,
१५.८६२ विभीषणेन सोऽख्यायि राघवस्य महारथः.
१५.८७१ "अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्,
१५.८७२ अशिक्षिष्ट महाऽस्त्राणि, रणेऽरक्षीच्च राक्षसान्.
१५.८८१ अद्यगीष्टाऽर्थशास्त्राणि, यमस्याऽह्नोष्ट विक्रमम्,
१५.८८२ देवाऽऽहवेष्वदीपिष्ट, नाऽजनिष्टाऽस्य साध्वसम्.
१५.८९१ एष रावणिरापादि वानराणां भयङ्करः"
१५.८९२ आह्वताऽथ स काकुत्स्थं धनुश्चाऽपुस्फुरद्गुरु.
१५.९०१ स्ॐइत्रिः सर्पवत्सिंहमार्दिदत्तं महाऽऽहवे.
१५.९०२ तौ प्रावीवृततां जेतुं शरजालान्यनेकशः.
१५.९११ अच्छैत्तां च महाऽऽत्मानौ, चिरमश्रमतां न च,
१५.९१२ तथा तावास्थतां बाणानतानिष्टां तमो यथा.
१५.९२१ सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षसलक्ष्मणौ,
१५.९२२ ते चोपागमता नाशं समासाद्य परस्परम्
१५.९३१ अबिभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे,
१५.९३२ तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्.
१५.९४१ ततः स्ॐइत्रिरस्मार्षीददेविष्ट च दुर्जयम्
१५.९४२ ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन्नरद्विषः.
१५.९५१ ततोऽक्रन्दीद्दशग्रीवस्तमाशिश्वसदिन्द्रजित्,
१५.९५२ निरयासीच्च संक्रुद्धः, प्रार्चिचच्च स्वयम्भुवम्.
१५.९६१ अहौषीत्कृष्णवर्त्मानं, समयष्टाऽस्त्रमण्डलम्,
१५.९६२ सोऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम्.
१५.९७१ तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः
१५.९७२ छन्नरूपस्ततोऽकर्तीद्देहान्रावणविद्विषाम्.
१५.९८१ सप्तषष्टिं प्लवङ्गानां कोटीर्बाणैरसूषुपत्.
१५.९८२ निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्.
१५.९९१ अपिस्फवत्स्वसामर्थ्यमगूहीत्सायकैर्दिशः,
१५.९९२ अघोरीच्च महाघोरं, गत्वा, प्रैषीच्च रावणम्.
१५.१००१ विभीषणस्ततोऽबोधि सस्फुरौ रामलक्ष्मणौ,
१५.१००२ अपारीत्स गृहीतोल्को हतशेषान्प्लवङ्गमान्.
१५.१०११ "मा शोचिष्ट, रघुव्याघ्रौ नाऽमृषातामिति ब्रुवन्
१५.१०१२ अवाबुद्ध स नीलाऽऽदीन्निहतान्कपियूथपान्.
१५.१०२१ तत्रैषज्जाम्बवान्प्राणीदुदमीलीच्च लोचने,
१५.१०२२ पौलस्त्यं चाऽगदीत्"कच्चिदजीवीन्मारुताऽऽत्मजः."
१५.१०३१ तस्य क्षेमे महाराज ! नाऽमृष्मह्यखिला वयम्.
१५.१०३२ पौलस्त्योऽशिश्रवत्तं च जीवन्तं पवनाऽऽत्मजम्.
१५.१०४१ आयिष्ट मारुतिस्तत्र, तौ चाऽप्यहृषतां ततः,
१५.१०४२ प्राहैष्टां हिमवत्पृष्ठे सर्वौषधिगिरिं ततः
१५.१०५१ तौ हनूमन्तमानेतुमोषधीं मृतजीविनीम्
१५.१०५२ सन्धानकरणीं चाऽन्यां विशल्यकरणीं तथा.
१५.१०६१ प्रोदपाति नभस्तेन, स च प्रापि महागिरिः,
१५.१०६२ यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्रशः
१५.१०७१ निरचायि यदा भेदो नौषधीनां हनूमता,
१५.१०७२ सर्व एव समाहारि तदा शैलः महौषधिः.
१५.१०८१ प्राणिषुर्निहताः केचित्, केचित्तु प्रोदमीलिषुः
१५.१०८२ तमोऽन्येऽहासिषुर्योधा, व्यजृम्भिषत चाऽपरे.
१५.१०९१ अजिघ्रपंस्तथैवाऽन्यानोषधीरालिपंस्तथा,
१५.१०९२ एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्.
१५.११०१ अजिह्लदत्स काकुत्स्थौ, शेषांश्चाऽजीजिवत्कपीन्
१५.११०२ हनूमानथ ते लङ्का मग्निनाऽदीदिपन्द्रुतम्.
१५.११११ समनात्सीत्ततः सैन्यममार्जीद्भल्लत्ॐअरम्,
१५.१११२ अमार्क्षीच्चाऽसिपत्राऽऽदीनबभासत्परश्वधान्.
१५.११२१ कुम्भकर्णसुतौ तत्र समनद्धां महाबलौ
१५.११२२ निकुम्भश्चैव कुम्भश्च, प्रापतां तौ प्लवङ्गमान्.
१५.११३१ अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्,
१५.११३२ अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः.
१५.११४१ अकोकूयिष्ट तत्सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,
१५.११४२ अच्युतच्च क्षतं रक्तं, हतं चाऽध्यशयिष्ट गाम्.
१५.११५१ अङ्गदेनाऽहसातां तौ युध्यकम्पनकम्पनौ,
१५.११५२ अभ्यार्दीद्वालिनः पुत्रं प्रजङ्घोऽपि समत्सरः.
१५.११६१ तस्याऽप्यबेभिदिष्टाऽसौ मूर्धानं मुष्टिनाऽङ्गदः,
१५.११६२ अहार्षीच्च शिरः क्षिप्रं यूपाक्षस्य निराकुलः.
१५.११७१ शरीरं लोहिताक्षस्य न्यभाङ्क्षीद्द्विविदस्तदा,
१५.११७२ क्रुद्धः कुम्भस्ततोऽभैत्सीन्मैन्दं सद्विविदं शरैः
१५.११८१ आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ.
१५.११८२ मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालिसुतो नगैः
१५.११९१ प्रौर्णावीच्, छरवर्षेण तानप्रौहीन्निशाचरः.
१५.११९२ वानरानैजिहद्रामस्य तूर्णं रक्षितुमङ्गदम्.
१५.१२०१ द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रुसंकटात्,
१५.१२०२ मुष्टिना क्ॐभकर्णिं च क्रुद्धः प्राणैरतित्यजत्.
१५.१२११ निकुम्भो वानरेन्द्रस्य प्राहैषीत्परिघं ततः,
१५.१२१२ हनूमांश्चाऽऽपतन्तं तमभाङ्क्षीद्भोगिभीषणम्.
१५.१२२१ प्रौर्णुवीत्तेजसाऽरातिमरासीच्च भयंकरम्,
१५.१२२२ ग्रीवां चाऽस्य तथाक्राक्षीदजिजीवद्यथा न तम्.
१५.१२३१ समगतकपिसैन्यं सम्मदेनाऽतिमात्रं, विटपहरिणनाथः सिद्धिमौहिष्ट नित्याम्,
१५.१२३२ नृपतिमतिररंस्त प्राप्तकामेव हर्षात्, रजनिचरपतीनां सन्ततोऽतायि शोकः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP