सप्तविंशः पटलः - ध्यानलक्ष्यनिरूपणम्

षट्‍चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम्


इदानीं धारणाख्यञ्चं श्रृणुष्व परमाञ्जनम् ।
दिक्कालद्यनवच्छिन्नं त्वयि चित्तं निधाय च ॥८६॥

मयि वा साधकवरो ध्यात्वा तन्मयतामियात् ।
तन्मयो भवति क्षिप्रं जीवब्रह्यैकयोजनात् ॥८७॥

इष्टपादे मति दत्वा नखकिञ्जल्कचित्रिते ।
अथवा मननं चित्तं यदा क्षिप्रं न सिद्‌ध्यति ॥८८॥

तदावयवयोगेन योगी योगं समभ्यसेत् ।
पादाम्भोजे मनो दद्याद्‌ नखकिञ्जल्कचित्रिते ॥८९॥

जङ्कायुग्मे तथाराम कदलीकाण्डमण्डिते ।
ऊरुद्वये मत्तहस्तिकरदण्डसमप्रभे ॥९८०॥

गङावर्त्तगभीरे तु नाभौ सिद्धिबिले ततः ।
उदरे वक्षसि तथा हस्ते श्रीवत्सकौस्तुभे ॥९१॥

पूर्णचन्द्रामृतप्रख्ये ललाटे चारुकुण्डले ।
शङ्कचक्रगदाम्भोजदोर्दण्डपरिमण्डिते ॥९२॥

सहस्त्रादित्यसङ्काशे किरीटकुण्डलद्वये ।
स्थानेष्वेषु भजेन्मन्त्री विशुद्धः शुद्धचेतसा ॥९३॥

मनो निवेश्य श्रीकृष्णे वैष्णवो भवति ध्रुवम् ।
इति वैष्णवमाख्यातं ध्यानं सत्त्व्म सुनिर्मलम् ॥९४॥

विष्णुभक्ताः प्रभजन्ति स्वाधिष्ठानं मनः स्थिराः ।
यावन्मनोलयं याति कृष्णे आत्मनि चिन्तयेत् ॥९५॥

तावत् स्वाधिष्ठानसिद्धिरिति योगार्थनिर्णयः ।
तावज्जपेन्मंनु मन्त्री जपहोमं समभ्यसेत् ॥९६॥

अतः परं न किञ्चिच्च कृत्यमस्ति मनोहरे ।
विदिते परतत्त्वे तु समस्तैर्नियमैरलम् ॥९७॥

अत एव सदा कुर्यात ध्यानं योगं मनुं जपेत् ।
तमः परिवृते गेहे घटो दीपेन दृश्यते ॥९८॥

एं स यो वृतो ह्यात्मा मनुना गोचरीकृतः ।
इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् ॥९९॥

कृत्वा पापोद‍भवैर्दुःखैर्मुच्यते नात्र संशयः ।
दुर्लभं विषयासक्तैः सुलभं योगिनमपि ॥१००॥

सुलभं न त्यजेद्व्द्वान् यदि सिद्धिमिहेच्छति ।
ब्रह्मज्ञानं योगध्यानं मन्त्रजाप्यं क्रियादिकम् ॥१०१॥

यः करोति सदा भद्रो वीरभद्रो हि योगिराट्‌ ।
भक्तिं कुर्यात् सदा शम्भोः श्रीविद्यायाः परात्पराम् ॥१०२॥

योगसाधनकाले च केवलं भावनादिभिः ।
मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् ॥१०३॥

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।
एतद्‌भक्तिप्रसादेन जीवन्मुक्तस्तु साधकः ॥१०४॥

योगिनां वल्लभो भूत्वा समाधिस्थो भवेद्यतिः ॥१०५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावार्थनिर्णये पाशवकल्पे षट्‌चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे सप्तविंशः पटलः ॥२७॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP