द्वितीयोऽध्याय: - श्लोक ६१ ते ८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


पादुकोपानहौ कार्यौ सिंहायेऽप्यथवा ध्वजे। स्वर्णरुपादिधातूनामन्येषां तु ध्वज: स्मृत: ॥६१॥

ब्राह्मणेषु ध्वज: शस्त: प्रतीच्यां कारयेन्मुखम। सिंहश्च भूभृतां शस्त उदीच्यां च मुखं शुभम ॥६२॥

विशां वृष: प्राग्वदने शूद्राणां दक्षिणे गज: सर्वेषामेव चायानां ध्वज: श्रेष्ठतमो मत: ॥६३॥

ध्वजाय: क्षत्रियविशो: प्रशस्तो गुरुरबवीत। सिंहाय: सर्वथा त्याज्यो ब्राह्मणेन वृषेप्सुना ॥६४॥

सिंहाये चण्डता गेहे अल्पापत्य: प्रजायते। ध्वजाये पूर्णसिद्धि: स्याद वृषाय: पशुवृद्धिद: ॥६५॥

गजाये संपदां वृद्धि: शेषाया: शोकदु:खदा:॥पिण्डे नवांकंगजवह्निनागाष्टसागरै: ॥६६॥

नागैश्च गुणिते भक्ते क्रमादेते पदर्थका:। नागाद्रिवसूर्याष्टभूतिथ्यृक्षख भानुभि: ॥६७॥

आयो वारोंऽशको द्रव्यमृणमृक्षं तिथिर्युति:। आयुश्चाथ गृहेशर्क्षगृहमैक्यं मृतिपदम ॥६८॥

संपूर्णा: शुभदा ह्येते ह्यसंपूर्णास्त्वनिष्टदा:। धिष्ण्य च वसुभिर्भक्ते ब्यय:स्याच्छेषकांके ॥६९॥

धनादिकं गृहे वृद्ध्यै निर्द्धनाय ॠणाधिकम व्ययान्विते ज्ञेत्रफले ध्रुवाद्यक्षरसंयुते ॥७०॥

त्रिभि: शेषे क्रमादिन्द्रयमभूम्यधिपांशका:। इंद्रांशे पदवीवृद्धिर्महत्सौख्यं प्रजायते ॥७१॥

यमांशे मरणं नूनं रोगशोकमने कधा। राज शे धनधान्यप्राप्ति: पुत्रवृद्धिश्च जायते ॥७२॥

राशिकूटादिकं सर्वं दंपत्योरिव चिन्मयेत। नै:स्वं द्विर्द्वादशे नूनं त्रिकोणे ह्यनपत्यता ॥७३॥

षडष्टके नैधन्ज स्याद्व्यत्ययेन धनं स्मृतम। द्यूनस्थिते पुत्रलाभं स्त्रीलाभं च तथैव च ॥७४॥

जन्मततीये च तथा धनधान्यागमो भबेत। दशमैकादशे चन्द्रो धनायुर्बहुपुत्रदा: ॥७५॥

चतुर्थाष्टमरष्फस्थो मृत्युपुत्राविना शद:। त्वनपत्यं स्यात्केचिद्बन्धुगृहे शुभम ॥७६॥

वदन्ति चन्द्रं मुनयो नैतन्मम मतं स्मृतम। अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्रयं ॥७७॥

मूलादित्रियञ्चापे शेषराशिद्विके द्विके। सूर्यारवारराश्यंशा: सद वह्निभयप्रदा: ॥७८॥

शेषग्रहाणां वारांशा: कर्त्तुरिष्टार्थ सिद्धिदा:। गृहस्यागतभं यत्तु तद्द्विराश्यात्मकं यदि ॥७९॥

तन्नवांशवशात्तत्र ज्ञातव्यं सर्वदा गृहम। विपत्प्रदा विपत्तारा प्रत्यरि: प्रतिकूलदा ॥८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP