द्वितीयोऽध्याय: - श्लोक २१ ते ४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


वृषस्थे धनवृद्धि: स्यान्मिथुने मरणं भवेत। कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्द्धनम ॥२१॥

कन्यारोगं तुला सौख्यं वृश्चिके धनधान्यकम। कार्मुके च महाहानिर्मकरे स्याद्धनागम: ॥२२॥

कुम्भे तु रत्नलाभ: स्यान्मीने स्वप्नं भयावहम। चापमी ननृयुक्कन्या मासा दोषावहा: स्मृता: ॥२३॥

ज्येष्ठोर्ज्जमाघसिंहाख्या: सौरमाने तु शोभना:। मासे तपस्ये तपसि माधवे नभसि त्विषे ॥२४॥

उर्ज्जे च गृहनिर्माणं पुत्रपौत्र धनप्रदम। विषिद्वेष्वपि कालेषु स्वानुकूले शुभे दिने ॥२५॥

तृणदारुगृहारंभे मासदोषे न विद्यते। पाषाणेष्ट्यदिगेहानि निद्यमासे न कारयत ॥२६॥

निन्द्यमासेऽपि चन्द्रस्य मासेन शुभदं गृहम। गोचराष्टकवर्गाभ्यां वामवेधं विचियन्तेत ॥२७॥

दशान्तरदशदीनां विचारश्चात्र कर्मणि। गुरुशुक्रबले विप्रान्सूर्यभूजयोस्तथा ॥२८॥

शशीसौम्यबले सौरे वर्णानुक्रमपूर्वश:। गृहारम्भं प्रकुर्वीत वर्णनाथबले सति ॥२९॥

सर्वेषामपि वर्णानां सूर्यचंद्रबलं स्मृतम। विषमस्थे रवौ स्वामी पीड्यते गृहिणी विधौ ॥३०॥

शुक्रेण पीड्यते लक्ष्मीर्जीवने सुख संपदा:। बुधेन पुत्रपौत्रश्च भौमेन भ्रातृबांधवा: ॥३१॥

सौरेण दासवर्गाश्च पीड्यन्ते नात्र संशय: विशेषेण तु सूर्यस्य बले प्रोक्तं गृहं बुधै: ॥३२॥

सर्वेषामपि वर्णानां रविशुद्धिर्विधीयते। दशापतौ हीनबले वरनाथे तथैव च ॥३३॥

पीडिततर्क्षगेत सूर्ये न विदध्यात्कदाचन। प्रथमे कोष्ठरोगं च द्वितीये चार्थनाशनम ॥३४॥

तृतीये धनलाभं च चतुर्थे भयदो रवि:॥पञ्चमे पुत्रनाशाय शत्रुनाशाय शत्रुगे ॥३५॥

स्त्रीकष्टं सप्तये सूर्ये मृत्यश्चाष्टमगेहगे। नवमे धर्मनाशाय दशमे कर्मसंयुति: ॥३६॥

एकादशे भवेल्लक्ष्मीद्वादशे च धनक्षय: पुत्रे द्वितीये द्यूने च धर्मे मध्यबलो रवि: ॥३७॥

द्वितीयपुत्रांगतो विश्वाहात्परत: शुभ:। अस्तगा नीचराशिस्था: परराशौ परैर्जिता: ॥३८॥

वृद्धस्थ बालभावस्था वक्रगाश्चातिचारगा:। रिपुदृष्टिवशं याता उल्कापातेन दूषिता: ॥३९॥

न फलन्ति ग्रहा गेहप्रारंभे तानप्रपूजयेत। स्वामिहस्तप्रमाणेन ज्येष्ठपत्नीकरेण च ॥४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP