द्वितीयोऽध्याय: - श्लोक १६१ ते १८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


व्यासाच्च षोडशो भाग: सर्वेषां मितय: स्मृता। पक्वेष्टकाकृतानां च दारुणां न कदाचन ॥१६१॥

नृपसेनापतिगृहमष्टाशीति शतैर्युता:। अंगलानि द्वारमानं प्रवदन्ति मनीषिण: ॥१६२॥

विप्रादीनां तथा सप्तविंशतिस्त्वंगुलानि च। द्वारस्य मान तत्प्रोक्तं ॥१६४॥

उच्छ्रायात्सप्तगुणिताद्दशेति पृथुता मता। भाग: पुनर्नवगुणाऽशीत्यंशस्तत एव च ॥१६५॥

दशांशहीनस्तस्याग्र: स्तम्भानां परिमाणकम। वेदास्त्रो रुचक: स्तम्भ: प्रोक्तो द्विजत्तमै: ॥१६७॥

विभज्य नवधा स्तंभं कुर्यादुद्वहनं घटम। पद्मं च सोत्तरोष्ठं च कुर्याद्भातोनभागत: ॥१६८॥

स्तंभसमं बाहुल्य भारतुलानामुपर्युपरि यासाम। भवति तुलाय तुलानामून पादेन पादेन ॥१६९॥

अप्रितिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम। नृपविबुधसमूहानां कार्यद्वारैश्चतुर्भिरपि ॥१७०॥

द्विशालानि गृहाणि॥याम्यशाला न्यसेदादौ द्वितीया पश्चिमे तत:। तृतीया चोत्तरे स्थाप्या चतुर्थी पूर्वपश्चिमा ॥१७१॥

दक्षिणे दुर्मुखं कृत्वा पूर्वे च खरसज्ञकम। तद्वाताख्यं भवेद्गेहं वात रोगप्रदं स्मृतम ॥१७२॥

दक्षिणे दुर्मुखं गेहं पश्चिमे धान्यसंज्ञकम। सिद्धार्थाख्यं द्विशालं च सवसिद्धिकरं नृणाम ॥१७३॥

पश्चिमे धान्यनामानमुत्तरे जयसंज्ञकम। मयसूर्य द्विशालं तन्मृत्युदं नाशदं स्मृतम ॥१७४॥

पूर्वे तु खरनामानमुत्तरे धान्यसज्ञकम। दण्डाख्य तद्द्विशालं स्याद्दण्डं कुर्य्यात्पुन:पुन: ॥१७५॥

दुर्मुखं दक्षिणे कुर्यादुत्तरे जयसंज्ञकम। वाताख्यं तद्विशालमं तु बन्धुनाशं धनक्षयम ॥१७६॥

खरं च पूर्वदिग्भागे पश्चिमे धान्यसंज्ञकम। गृहं चुल्की द्विशालं तत्पशुवृद्धिधनप्रदम ॥१७७॥

विपक्षं दक्षिणे भागे पश्चिमे क्रूरसंज्ञकम। शोभनाख्यं द्विशालं तद्धनधान्यकरं परम ॥१७८॥

विजयं दक्षिणे भागे विजयं चैव पश्चिमे। द्विशाल कुम्भाख्य पुत्रादारादिसंयुतम ॥१७९॥

धनं च पूर्वदिग्भागे धान्यञ्चैव तु पश्चिमे। नंदाख्यं तद्द्विशाल च धनदं शोभनं स्मृतम ॥१८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP