नीतिशतकम् - श्लोक ८१ ते ९०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


रत्नैर्महार्हैस्तुतुषुर्न देवा

न भेजिरे भीमविषेण भीतिम् ।

सुधां विना न प्रययुर्विरामं

न निश्चितार्थाद् विरमन्ति धीराः ॥८१॥

क्वचित् पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः

क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।

क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो

मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥८२॥

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो

ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।

अक्रोधस्तपसः क्षमा प्रभवीतुर्धर्मस्य निर्व्याजता

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥८३॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मिः समाविशतु गच्छतु व यथेष्टम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥८४॥

पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः ।

प्रायेण साधुवृत्तनामस्थायिन्यो विपत्तयः ॥८५॥

आलस्यं हि मनुष्याणाम् शरीरस्थो महान्रिपुः ।

नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति ॥८६॥

छिन्नोऽपि रोहति तरुस्चन्द्रः क्षीणोऽपि वर्धते लोके ।

इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेऽस्मिन् ॥८७॥

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वारणः ।

इत्यैश्वर्यबलान्वितोऽपि बलभिद् भग्नः परैः सङ्गरे

तद् व्यक्तं ननु दैवमेव शरणं धिग् धिग् वृथा पौरुषम् ॥८८॥

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा

कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।

तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा

लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ८९॥

कार्यायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।

तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥९०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP