नीतिशतकम् - श्लोक १०१ ते ११०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चान्दनैरिन्धनौघैः

सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कमूलस्य हेतोः ।

कृत्वा कर्पुरखण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात्

प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥१०१॥

मज्जत्वम्भसि यातु मेरुशिखरं शत्रून् जयत्वावहे

वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् ।

आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परं

नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥१०२॥

भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः स्वजनतामुपायति तस्य ।

कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा

यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥१०३॥

को लाभो गुणिसङ्गमः किमसुखं प्राज्ञेतरैः सङ्गतिः

का हानिः समयच्युतिर्निपुणता का धर्मतत्वे रतिः ।

कः शूरो विजितेन्द्रियः प्रियतमा कानुव्रता किं धनं

विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् ॥१०४॥

अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।

परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ॥ १०५॥

कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।

अधोमुखस्यापि कृतस्य वन्हेर्नाधः शिखा याति कदाचिदेव ॥१०६॥

कान्ताकटाक्षविशिखा न लुनन्ति यस्य

चित्तं न निर्दहति कोपकृशानितापः ।

कर्षन्ति भूरिविषयाश्च न लोभपाशैः

लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥१०७॥

एकेनापि हि शुरेण पादाक्रान्तं महीतलम् ।

क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥१०८॥

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्

मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।

व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते

यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥१०९॥

लज्जागुणौघजननीं जननीमिव स्वां

अत्यन्तशुद्धहृदयामनुवर्तमानाम् ।

तेजस्विनः सुखमसूनपि सन्त्यजन्ति

सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥११०॥

॥इति नीतिशतकं संपूर्णम्॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP