नीतिशतकम् - श्लोक ७१ ते ८०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


भवन्ति नम्रास्तरवः फलोद्गमैः

नवाम्बुभिर्दूरविलम्बिनो घनाः ।

अनुद्धताः सत्पुरुषाः समृद्धिभिः

स्वभाव एवैष परोपकारिणाम् ॥७१॥

श्रोत्रं श्रुतेनैव न कुण्डलेन

दानेन पाणिर्न तु कङ्कणेन ।

विभाति कायः करुणापराणां

परोपकारैर्न तु चन्दनेन ॥७२॥

पापान्निवारयति योजयते हिताय

गुह्यं निगूहति गुणान् प्रकटीकरोति ।

आपद्गतं च न जहाति ददाति काले

सन्मित्रलक्षणमिदं निगदन्ति सन्तः ॥७३॥

पद्माकरं दिनकरो विकचीकरोति

चन्द्रो विकासयति कैरवचक्रवालम् ।

नाभ्यर्थितो जलधरोऽपि जलं ददाति

सन्तः स्वयं परहिते विहिताभियोगाः ॥७४॥

एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये ।

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥

तेऽमी मानवराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये ।

ये विघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥७५॥

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः

क्षीरोत्तपमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।

गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं

युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥७६॥

इतः स्वपिति केशवः कुलमितस्तदीयद्वीषा

मितश्च शरणार्थिनां शिखरिणां गणाः शेरते ।

इतोऽपि वडवानलः सह समस्तसंवर्तकैः

अहो विततमूर्जितं भारसहं च सिन्धोर्वपुः ॥७७॥

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः

सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।

मान्यान् मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं

कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां चेष्टितम् ॥७८॥

मनसि वचसि काये पुण्यपीयुषपूर्णाः

त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।

परगुणपरमाणून् पर्वतीकृत्य नित्यं

निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥७९॥

किं तेन हेमगिरिणा रजताद्रिणा वा

यत्राश्रिताश्च तरवस्तरवत एव ।

मन्यामहे मलयमेव यदाश्रयेण

कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥८०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP