नीतिशतकम् - श्लोक ११ ते २०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातप्तो

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥११॥

साहित्यसङ्गीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः ।

तृणं न खादन्नपि जीवमानः, तद्भागधेयं परमम्पशुनाम् ॥१२॥

येषां न विद्या न तपो न दानं

ज्ञानं न शीलं न गुणः न धर्मः ।

ते मर्त्यलोके भुवि भारभूताः

मनुष्यरूपेण मृगाः चरन्ति ॥१३॥

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।

न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥१४॥

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयगमा

विख्याताः कवयोः वसन्ति विषये यस्य प्रभोर्निर्धनाः ।

तज्जाड्यं वसुधाधिपस्य कवयस्त्वर्थं विनापीश्वराः

कुत्स्याः स्युः कुपरीक्षका कि मणयो यैर्घतः पातिताः ॥१५॥

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदा-

ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।

कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं

येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥१६॥

अधिगतपरमार्थान् पण्डितान् मावमंस्ता-

स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।

अभिनवमदलेखाश्यामगण्ड् अस्थलानां

न भवति बिसतन्तुर्निवारणं वारणानाम् ॥१७॥

अम्भोजिनीवनविहारविलासमेव

हंसस्य हन्ति नितरां कुपितो विधाता ।

न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥१८॥

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥१९॥

विद्या नाम नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं

विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परा देवता

विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥२०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP