उपनयन मंगलाष्टके

सर्व सोळा संस्कारात उपनयनसंस्कार सर्वात श्रेष्ठ होय. हा संस्कार केल्याने बटूला वेदाध्ययनाचा अधिकार प्राप्त होतो.


मुंजीत म्हणावयाची मंगलाष्टके

लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वंतरिश्चंद्रमा ।

गावः कामदुघा सुरेश्वरागजो रंभादिदेवांगनाः ॥

अश्वः सप्तमुखो विषं हरिधनुः शंखोऽमृत चांबुधे ।

रत्‍नानीह चतुदर्श प्रतिदिनं कुर्यात्सदा मंगलम् ॥

यं ब्रह्मावरुणेंद्रदुर्दमरुतः स्तुवन्ति दिव्यैः स्तवैः ।

वेदैः सांगपदक्रमोपनिषदैर्गायंति यं सामगाः ॥

ध्यानावस्थिततद्‌गतेन मनसा पश्यन्ति यं योगिनो ।

यस्यान्तं न विदुः सुराः सुरगणा देवाय तस्मै नम्ह ॥

गंगा सिंधु सरस्वती च यमुना गोदावरी नर्मदा ॥

कावेरी शरयू महेंद्रतनया चर्मण्वती वेदिका ॥

क्षिप्रा वेत्रवती महासुरनद्दी ख्याता च या गंडकी ।

पूर्ण पूर्णजलैः समुद्रसहिता कुर्वन्तु वो मंगलम् ॥

N/A

References : N/A
Last Updated : December 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP