अन्तहिंत मे बृहदन्तरिक्षमन्तर्हिता: पर्वता अग्नयो मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
तप:श्रमावन्तरौ मत् परीतं ब्रह्मयज्ञमन्तरं मद् दधामि ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥२॥
अग्नीषोमावन्तरौ मद् भवाथो दिवं वर्म पृथिवीं च कृण्मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
अन्तर्हितं मे साम प्रस्तुतमन्तर्हित: परमेष्ठी प्रजापतिः ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
अन्तर्हिता सर्पराज्ञी विराण् मे ऽन्तर्हितः पुरुषो मेध्यो मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥
अन्तर्हिता मे षडुर्वी: सध्रीचीरन्तर्हिता: साध्या आप्त्या मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥
अन्तर्हिता महर्षय: प्रचेतसो ऽन्तर्हितः सूर्यो मातरिश्वा ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ! ॥७॥
अन्तर्हिता मे नद्य: स्यन्दमाना अन्तर्हिता ओषधी: पुष्पिणीर्मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥
अन्तर्हिता: पशव: कक्ष्या मे ऽन्तर्हितं वयो यत् पतत्रि ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥९॥
अन्तर्हिता म इषवो ब्राह्मणानामन्तर्हिता वनस्पतयः समूला: ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥१०॥


अन्तर्हिता देवतल्पा: पुरो मे ऽन्तर्हिता जगती छन्दसां मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
अन्तर्हिता मे समुद्रा द्वादशा अन्तर्हिता उसषि तारका मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥२॥
अन्तर्हिता अग्नयो धिष्ण्या मे ऽन्तर्हिता ऋतव आर्तवा मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
अन्तर्हिता मे प्रदिशश्चतस्रो ऽन्तर्भूतमुत भव्यं दधेऽहम् ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
हन्मि तेऽहं कृतं हविर्यो मे घोरमचीक्लृपः ।
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ॥५॥
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविर्यो मे घोरमचीक्लृपः ॥६॥


उदितः शतयोजनमिन्द्रो वर्तयते रथम् ।
सायकं क्षुरवर्तमानमहेर्जातानि जम्भयन् ॥१॥
दृढास आसन्नहयो हता उदरसर्पिणः ।
पुच्छमिद्वेष्यायन्त श्वापिण्डमदन्निव ॥२॥
पापक पापरूपक किं मे सखायमातुद: ।
न मामपश्य आगतं सतीनं विषदूषणम् ॥३॥
अहिजम्भाश्चरामसि मुष्कावरुहो गवामिव ।
पीलू उप स्वज हन्म उपस्तम्भे पृदाक्वम् ॥४॥
ये के चेदमुपासौषुर्वातस्येव पृथग्यत: ।
अङ्गो नु सर्वे ब्रूताहेयमरसं विषम् ॥५॥
त्रिन्धिसि त निषदनं त्रिपुषि पाप ते गृह: ।
अच्छन्नं त्वा वातो हन्त्यच्छन्नमभि वर्षति ॥६॥
नाकुलेन भेषजेन तेनाहीन् जम्भयामसि ।
मश्चतुर्नाम वृक्षक: स एनान् अरसान् अकः ॥७॥
असिताहेरहं विषमुभयोः शितस्य च ।
अभिक्रन्दस्य या रोपीस्ता इतोऽप नयामसि ॥८॥
इदं पैद्वो अजायतेदमस्य पिपर्तनम् ।
इदं कनिक्रदो मृगो विषमेति पराभवन् ॥९॥
विषूचीना वाता वान्तु विष्वग्वर्षन्तु वृष्टयः ।
विष्वग्विष प्र मेह त्वं शतधार इवावट: ॥१०॥


निरितो हरितस्रजमिन्द्रो वर्तयते रथम् ।
तेनापिलिह्र इयते निपिसंनहिनामन: ॥१॥
येनेन्द्र दस्यूनमृणोर्येन वृत्रं पराभिनः ।
तेना शतक्रतो त्वमहेर्जातानि जम्भय ॥२॥
प्रत्यमोदत पृथिवी प्रति द्यौः प्रति सूर्यः ।
पैद्वो यदश्वमाता क्रन्देनाहीनपावपत् ॥३॥
यदा पैद्वोऽश्माता क्रन्देनाहीनपावपत् ।
रज्जू ष्म दत्वती शेरे पूयन्तीं पृथिवीमनु ॥४॥
नापो जीर्यन्ति नामृतं नेन्द्राणी अविधवाभवत् ।
न त्वामास्तेभिषद्विषमश्मानमिव सायकम् ॥५॥
इन्द्राग्नी मित्रावरुणा त्वष्टारमदितिं भगम् ।
हुवे ऽहमर्वन्तं पैद्वं म्यामेयं पुरुषो रिषत् ॥६॥
सद्यो जातोऽकनिष्क्रदत् सोल्वो व्यधूनुत ।
क्रन्देनाश्वस्य वाजिनोऽहन्यन्ताहयः पृथक् ॥७॥
(इति षोडशर्चोनाम त्रयोदश्याकाण्डे प्रथमो ऽनुवाकः)


इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि न: प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥२॥
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ॥३॥
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
त्वमादित्याङ आा वह तान्ह्यूष्मस्यग्ने सख्ये मा रिषामा वयं तव ॥४॥
त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाङ आर्त्विज्या धिर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥५॥
दिशां गोपा अस्य चरन्ति जन्तवो द्विपाच्च यदुत चतुष्पदक्तुभिः ।
चित्र: प्रकेत उषसो महाङ अस्यग्ने सख्ये मा रिषामा वयं तव ॥६॥
यो विश्वत: सुप्रतीक: सदृडङ्सि दूरे चित् सन् तड़िदिवाति रोचसे !
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥
पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥८॥
वधैर्दुःशंसाङ् अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिण: ।
अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥९॥
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP