१६
पैद्वोसि पृतनायुः स्वाहा ॥१॥
सोममहिंसी: सोमहिंसितोसि स्वाहा ॥२॥
ब्राह्मणमहिंसीर्ब्रह्महिंसितोसि स्वाहा ॥३॥
नाभूदहिर्भ्रूणमारदहिरद्रिमरसावधीत् ।
विषस्य ब्रह्मणामासीत् ततो जीवन्न मोक्षसे ॥४॥
उष्टोहि: समुष्टो हि निर्धीतो अरस: कृत: ।
विषस्य ब्रह्मणामासीत् ततो जीवन्न मोक्षसे ॥५॥
पुनर्ददामि ते विषं पूर्वपद्यमिदारिथ।
मां ददश्वान् मन्यसे मया दष्टो न मोक्षसे ॥६॥

१७
एकशतं भेषजानि तेषां मातास्योषथे ।
समुद्रमव गच्छसि पृथिव्यामधि निष्ठिता ॥१॥
तस्यां वेदाधि भेषजं दशशीर्षो दशजिह्वः ।
यस्ते प्रथम आददे शं श्वावन्त ओषधे यमदाद्वीरयुग् भिषक् ॥२॥
पुनश्चक्षुः पुनः प्राणं पुनरायुर्न आगमत् ।
निष्ट्वाकरं निष्कृत्या निष्ट्वा निष्कृत्याकरम् ॥३॥
मुञ्चामि त्वा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद् देवकिल्बिषात् ॥४॥
सं ते शीर्ष्णः कपालानि हृदयस्य च यो विदुः ।
उद्यन् सूर्य अदित्यो अङ्गद्योतमनीनशत् ॥५॥
हिमवतः प्र स्रवथ सिन्धौ समह सङ्गमः ।
ता आपः सर्वाः सङ्गत्य चक्षुः प्राणञ्च धत्त नः ॥६॥

१८
हस्तिवर्चसं प्रथतां बृहत् यशो अदित्या यत्तन्वः संबभूव ।
तत् सर्वे सवितुर्मह्यमेतद् विश्वे देवासो अदितिः सजोषाः ॥१॥
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च वेधतु ।
देवासो विश्वधायसस्तेन माञ्जन्तु वर्चसा ॥२॥
यत् ते वर्चो जातवेदो बृहद्भवत्याहुते ।
तेन मामद्य वर्चसा अग्ने वर्चस्विनं कृधि ॥३॥
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्वन्त: ।
येन देवा ज्योतिषा द्यामुदायन्तेन माग्ने वर्चसा सं सृजेह ॥४॥
यावद् वर्चः सूर्यस्यासुरस्य च हस्तिनः ।
तावन् मे अश्विना वर्चः कृणुतं पुष्करस्रजा ॥५॥
यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते ।
तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥६॥

१९
संशितं म इदं ब्रह्म संशितं वीर्य मम ।
संशितं क्षत्रं मे जिष्णु येषामस्मि पुरोहित: ॥१॥
समहमेषां राष्ट्रं श्यामि समोजो वीर्यं बलम् ।
वृश्चामि शत्रूणां बाहू सं श्यामि स्वानहन् ॥२॥
तेक्षणीयांस: पर्शोरग्नेतस्तीक्ष्णतरा उत ।
इन्द्रस्य वज्रात् तेक्ष्णीयांसो येषामस्मि पुरोहितः ॥३॥
अधस्पद्यन्तामधरे भवन्तु ये न इन्द्रं मघवानं पृतन्यान् ।
क्षणामि ब्रह्मणामित्रानुन्नयामि स्वानहम् ॥४॥
एषामहमायुधा सं श्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।
एषां क्षत्रमजरमस्तु जिष्णूग्रमेषां चित्तं विश्वेवन्तु देवाः ॥५॥
अभि प्रेत जयत प्रसूता: सं व श्यामि नर आयुधानि ।
तीक्ष्णेषवोबलधन्वनो हतोग्रायुधा अबलानुग्रबाहव: ॥६॥

२०
इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।
तां त्वा शाले सर्ववीरा: सुवीरा अरिष्टवीरा अभि सञ्चरेम ॥१॥
इहैव ध्रुवा प्रति तिष्ठ शाले अश्वावती गोमती सूनृतावती।
ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
धरुण्यसि शाले बृहच्छन्दा: पूतिधान्या ।
आ त्वा वत्सो मीमयदा कुमार आ धेनवः सायमा स्यन्दमानाः ॥३॥
इमां शालां सविता वायुरग्निस्त्वष्टा होता नि मिनोतु प्रजानन्।
उक्षन्तूध्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
मानस्य पत्नी शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।
तृणं वसाना सुमना असस्त्वं रयिं नो धेहि सुभगे सुवीरम् ॥५॥
आ त्वा कुमारस्तरुण आ वत्सो जगता सह ।
आा त्वा परिश्रुतः कुम्भ आा दध्न: कलश्ययत् ॥६॥
(इति षडृचोनामतृतीयकाण्डे चतुर्थो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP