N/A११
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि षीमत: सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
अनाप्ता ये व: प्रथमा यानि कर्माणि चक्रिरे ।
वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे ॥२॥
प्रत्नान्मानात्परि ये संबभूवुः श्लोकवन्तः सौमनसस्य वन्तवः ।
अपानक्षासो बधिरा अहासतर्तस्य पन्थां न तरन्ति दुष्कृतः ! ॥३॥
वधिरा सहस्रधारमभि ते समस्वरन्दिवो नाके मधुजिह्वा असश्चत: ।
ज्विहातस्य स्पशो न नि मिषन्ति भूर्णय: पदेपदे पाशिनः सन्तु सेतवे ॥४॥
पर्यु षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।
दिवस्तदर्णवाङ् अन्वीयसे सनिस्रसो नामासि त्रयोदशो मासः ॥५॥
इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथमसि ।
व्येतेनावैतेनापैतेनारात्सीरसौ स्वाहा ॥६॥
तिग्मायुधौ तिग्महेती सुशेवावग्नीषोमाविह सु मृडतं न: ।
मुमुक्तमस्मान् गृभीतानवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तं स्वाहा ॥७॥
चक्षुषो हेते मनसो हेते ब्रह्मणो हेते मेन्यामेनिरसि।
अमेनयस्ते सन्तु ये ऽस्मानभ्यघायन्ति स्वाहा ॥८॥
यो ऽस्मान् चक्षुषा मनसा यश्च वाचाकूत्या चित्त्या ब्रह्मणाघायुरभिदासात् ।
तमग्ने त्वं मेन्यामेनिं कृणु स्वाहा ॥९॥
उदायुरुत्कृतमुद्बलमुन्मनीषोदिन्द्रियं नृम्णमस्मासु धेहि स्वाहा ॥१०॥द्बल

१२
आयुष्कृतायुष्मती स्वधावन्तौ गोपा मे स्थो गोपायतं मा ।
आत्मसदौ मे स्तं तन्वे सुशेवौ मा मा हिंसिष्टं स्वाहा ॥१॥
इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथमसि।
तं त्वा प्र विशामि सर्वाङ्ग: सर्वात्मा सर्वगुः सर्वपूरुषः सह यन् मे ऽस्ति तेन ॥२॥
अस्तृतो नामाहमयमस्मि स आत्मानं परि दधे द्यावापृथिवीभ्याम् ।
गोपीथाय प्र हूयसे ॥३॥
अस्तृतो नाम प्राजापत्यो देवो मासस्त्रयोदशः ।
सर्वगुः सर्वपूरुषः प्रागां देवपुरा अहं ॥४॥
अन्त: प्रागां देवपुरा: सहग्राम: स्वस्तये ।
संवत्सरस्य मध्यत: सर्वै: सोदर्यै: सह ॥५॥
प्राहमगां देवपुरा य एवास्मि स एव सन् ।
यो मा कश्चाभिदासति स प्रजापतिमृच्छतु ॥६॥
अश्मासि प्रतिस्पशः पाहि रिषः पाहि द्विषः ।
पाहि दैव्याभिशस्त्या: स म इह तन्वं पाहि ॥७॥
यो ऽस्मान् प्राच्या दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ॥८॥
यो ऽस्मान्दक्षिणाया दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ॥९॥
यो ऽस्मान् प्रतीच्या दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ॥१०॥

१३
यो ऽस्मानुदीच्या दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ॥१॥
यो ऽस्मान्ध्रुवाया दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादशमवर्म नो ऽस्तु ॥२॥
यो ऽस्मानूर्ध्वाया दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ॥३॥
प्राच्यै दिशे स्वाहा ॥४॥
दक्षिणायै दिशे स्वाहा ॥५॥
प्रतीच्यै दिशे स्वाहा ॥६॥
उदीच्यै दिशे स्वाहा ॥७॥
ध्रुवायै दिशे स्वाहा ॥८॥
ऊर्ध्वायै दिशे स्वाहा ॥९॥
दिवे स्वाहा ॥१०॥
अन्तरिक्षाय स्वाहा ॥११॥
पृथिव्यै स्वाहा ॥१२॥
पृथिव्यै स्वाहा ॥१३॥
अन्तरिक्षाय स्वाहा ।१४॥
दिवे स्वाहा ॥१५॥

१४
महाकण्ठं करीषजमूवध्यादमनाहुतिम्
ओष्ठः कोकमुखश्च यस्तानितो नाशयामसि ॥१॥
रामदन्तमवदलं प्रहालमहिनासिकम्।
उपवर्तं बलाहकं खेलं गर्दभनादिनं गृध्रं हस्त्यायनं तानितो नाशयामसि ॥२॥
प्रमृश्यादिनमभ्यमं भीमहस्तं मरीमृशं।
त्रस्ताक्षं मृद्वङ्गुलिं नखोग्रं दन्तवीर्यं तानितो नाशयामसि ॥३॥
पर्यन्यमभिपापदं जिगीषमाणं रूपकम्।
अथो शलल्यं शेवलं तानितो नाशयामसि ॥४॥
तण्डमग्रेतुण्डिकमलिंशमुत वत्सपं
दामग्रन्थिं सनिस्रसमरण्येयं चार्म्येयं तानित नाशयामसि ॥५॥
इदं यज्जानुकेशवं रक्षश्चरत्यासुरं बहिः प्रयुतमिच्छति।
अंसून् पांस्यूंश्च केश्यानरायाञ्छ्वकिष्किणस्तानितो नाशयामसि ॥६॥
यः कुमाराञ्जनस्यात्ति तरुणान्दास आसुरः।
अरायः केश्यखलो यो जनान् हन्त्यत्ति च
तमितो नाशयामसि ॥७॥
हिराक्षो नाम गेह्यो ऽरायानामसूर्तहा।
तमितो नाशयामसि ॥८॥
वितूलं भस्वमाखिदं वनक्रोशं च रोरुहं ।
आमादं प्रयुतैषणं पर्यून्दानं परिद्रवं
वृकस्य न्यंचं गङ्गणं तानितो नाशयामसि ॥९॥

१५
यश्च भूमा या च स्फातिर्योर्जा यो रसश्च ते।
हरामि शक्र ताङ् अहं त्वया प्रत्तां शचीपते ॥१॥
क्षेत्रात्क्षेत्रादा हरामि स्फातिं सर्वां शचीपते।
त्वयाहं वृत्रहन् प्रत्तमा हरामि गृहाङ् उप ॥२॥
यस्ते सीताभगः क्षेत्रे या राद्धिर्यच्च शीयते।
अथो या निष्ठा ते क्षेत्रे तां त आदिषि ब्रह्मणा ॥३॥
यत्खले यन्मयारे यद्गोष्ठे यच्च शेवधौ।
अथो यत्कुम्भ्यां शये तस्य ते रसमा ददे ॥४॥
ऊर्जा या ते निरुप्तस्योर्जा यावहतस्य ते ।
ऊर्जा ते पिष्यमाणस्योजी पिष्टात्त आ ददे ॥५॥
ऊर्जा या ते निरुप्तस्योर्जा यावहतस्य ते ।
ऊर्जा ते पच्यमानस्योर्जा पक्वात्ते आ ददे ॥६॥
ऊर्जा या ते प्रणद्धस्योर्जा या मथितस्य ते ।
ऊर्जा ते दुह्यमानस्योर्जा दुग्धात्त आ ददे ॥७॥
आ ते ददे गवामूर्जामूर्जामविभ्य आ ददे ।
अजाभ्य ऊर्जामादाया त एकशफाद्ददे ॥८॥
ऊर्जा या ते पुरुषेषूर्जा वित्ते च वेद्ये ।
ऊर्जा ते सर्वेषामहं गृहाणां ब्रह्मणा ददे ॥९॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP