निदानस्थानम् - प्रथमोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातः सर्वरोगनिदानं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुःखमामयः
यक्ष्मातङ्कगदाबाधाः शब्दाः पर्यायवाचिनः ॥१॥
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा
सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥२॥
निमित्तहेत्वायतनप्रत्य योत्थानकारणैः
निदानमाहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥३॥
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥४॥
तदेव व्यक्ततां यातं रूपमित्यभिधीयते
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ॥५॥
हेतुव्याधिविपर्यस्तविपर्यस्तार्थ कारिणाम्
औषधान्नविहाराणामुपयोगं सुखावहम् ॥६॥
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः
विपरीतोऽनुपशयो व्याध्यसात्म्याभिसंज्ञितः ॥७॥
यथादुष्टेन दोषेण यथा चानुविसर्पता
निर्वृत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः ॥८॥
सङ्ख्याविकल्पप्राधान्य बलकालविशेषतः
सा भिद्यते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥९॥
दोषाणां समवेतानां विकल्पॐऽशाशकल्पना
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ॥१०॥
हेत्वादिकार्त्स्न्यावयवैर्बलाबल विशेषणम्
नक्तंदिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् ॥११॥
इति प्रोक्तो निदानार्थः तं व्यासेनोपदेक्ष्यति
सर्वेषामेव रोगाणां निदानं कुपिता मलाः ॥१२॥
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्
अहितं त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥१३॥
तिक्तोषणकषायाल्प रूक्षप्रमितभोजनैः
धारणोदीरण निशाजागरात्युच्चभाषणैः ॥१४॥
क्रियातियोगभी शोकचिन्ताव्यायाममैथुनैः
ग्रीष्माहोरात्रिभुक्तान्ते प्रकुप्यति समीरणः ॥१५॥
पित्तं कट्वम्लतीक्ष्णोष्णपटुक्रोधविदाहिभिः
शरन्मध्याह्नरात्र्यर्धविदाहसमयेषु च ॥१६॥
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दि शीतलैः
आस्यास्वप्नसुखाजीर्ण दिवास्वप्नातिबृंहणैः ॥१७॥
प्रच्छर्दनाद्ययोगेन भुक्त मात्रवसन्तयोः
पूर्वाह्ने पूर्वरात्रे च श्लेष्मा द्वन्द्वं तु सङ्करात् ॥१८॥
मिश्रीभावात्समस्तानां सन्निपातस्तथा पुनः
सङ्कीर्णाजीर्णविषम विरुद्धाध्यशनादिभिः ॥१९॥
व्यापन्नमद्यपानीय शुष्कशाकाममूलकैः
पिण्याकमृद्यवसुरापूतिशुष्क कृशामिषैः ॥२०॥
दोषत्रयकरैस्तैस्तैस्तथाऽन्न परिवर्तनात्
ऋतोर्दुष्टात्पुरोवाताद् ग्रहावेशाद्विषाद्गरात् ॥२१॥
दुष्टान्नात् पर्वताश्लेषाद्ग्रहैर्जन्मर्क्षपीडनात्
मिथ्यायोगाच्च विविधात्पापानां च निषेवणात् ॥२२॥
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः
प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः ॥२३॥
रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥२३॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
तृतीये निदानस्थानेसर्वरोगनिदानं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP