श्रीसत्यदत्तपूजा

श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्द सरस्वती
स्वामीमहाराज विरचित


॥प्रारम्भ:॥

॥ श्रीगणेशदत्तगुरुभ्यो नम: ॥
॥ श्रीसत्यदत्तव्रप्रारंभ: ॥

श्रीगणेशायनम: । आचम्य । प्राणानायम्य । व्रती प्रात: तिलामलकल्केन स्नात्वा । संकल्प्य । कृतोपोषण: सायं पुन: स्नात्वा वाससी परिधाय गोमयोपलिप्ते रंगवल्ल्यादिरंजिते प्रदेशे कल्पितं शुभं पूजास्थानं आगत्य संभृतपूजासंभार: आसने उपविश्य आचम्य प्राणानायम्य कृतदेवगुर्वादिवंदन: पुन: स्वासने उपविश्य । आचम्य पवित्रं धृत्वा प्राणानायम्य ॥ श्रीमन्महागणाधिपतये नम: ॥ लक्ष्मीनारायणाभ्यां नम: । उमामहेश्वराभ्यां नम: । शचीपुरंदाभ्यां नम: । इष्टदेवताभ्यो नम: । कुलदेवाताभ्यो नम: । ग्रामदेवताभ्यो नम: । स्थानदेवताभ्यो नम: । वास्तुदेवताभ्यो नम: । आदित्यादिनवग्रहदेवताभ्यो नम: । सर्वेभ्यो नम: । सर्वेभ्यो ब्राह्मणेभ्यो नमो नम: । एतत्कर्मप्रधानदेवताभ्यो नम: अविघ्नमस्तु ।
सुमुखश्चैकदंतश्च कपिलो गजकर्णक: । लंबोदरश्च विकटो विघ्ननाशो गणाधिप: ॥ धूम्रकेतुर्गनाध्यक्षो भालचंद्रो गजानन: । द्वावशैतानि नामानि य: पठेच्छृणुयादपि । विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते । शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम्‍ । प्रसन्नवदनं ध्यायेत्‍ सर्वविघ्नोपशांतये । सर्वमांगल्यमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते । सर्वदा सर्वकार्येषु नास्ति तेषामंगलम्‍ । येषां हृदिस्थो भगवान्‍ मंगलायतनं हरि: । तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि । लाभस्तेषां जयस्तेषां कुतस्तेषां परायज: । येषामिन्दीवरश्यामो हृदयस्थो जनार्दन: ॥ विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान्‍ । सरस्वती प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्धयर्थ पूजितो य: सुरासुरै: । सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥ सर्वेष्वारब्धकार्येषु त्नयस्तिभुवनेश्वरा: । देवा दिशंतु न: सिद्धिं ब्रह्मेशाजनार्दना: ॥

श्रीमद्‍भगवतो महापुरुशस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमचरणे भरतखण्डे जम्बूद्वीपे दण्डकारण्ये देशे गोदावर्या दक्षिणे तीरे ( वा उत्तरे तीरे) शालिवानहशके बौद्धावतारे रामक्षेत्रे अस्मिन्‍ वर्तमाने (अमुक) नाम संवत्सरे (अमुक) अयने (अमुक) ऋतौ (अमुक) मासे (अमुक) पक्षे (अमुक) तिथौ (अमुक) वासरे (अमुक) दिननक्षत्रे (अमुक) स्थिते वर्तमाने चन्द्रे (अमुक) स्थिते श्रीसूर्ये (अमुक) स्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मन: । श्रृतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम समस्तसंभावितदुरितोपशमपूर्वसकलमनोरथसिद्धयर्थ यथामिलितोपचारद्रव्यै: श्रीसत्यदत्तस्यसांगस्य सपरिवारस्य पूजनं करिष्ये । तत्रादौ निर्विघ्नतसिध्यर्थ गणपतिपूजनं शरीरशुद्धयर्थ षडंगन्यासांश्च कलशशंखघंटापूजनं च करिष्ये । इति संकल्प्य (अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा । य: स्मरेत्‍ पुंडरिकाक्षं स बाह्याभ्यंतर: शुचि: ।) (तत:पीठे) - ॐ गणानां त्वा शौनको गृत्समदो गणपतिर्जगती । गणपत्यवाहने विनियोग: ॥ ॐ गणानां त्वां गणपतिं हवामहे कैवं कवेनामुपमश्रवस्तमं । ज्येष्ठराजं ब्रह्मणांब्रह्मणस्पत आन: शृण्वन्नूतिभि: सीद सादनं ॥ श्रीऋद्धिबुद्धिसिद्धिसहितं सांगं सपरिवारं सायुधं सशक्तिकं गणपतिं अस्मिन्‍ पूगीफले ॐ भूर्भव: स्वर्महागणपतये नम: आवाहयामि ॥ आसनार्थे अक्षतान्‍ समर्पयामि ॥ पादयो: पाद्यं समर्पयामि ॥ हस्तयो: अर्घ्यं समर्पयामि ॥ आचमनीयं समर्पयामि ॥ स्नानीयं समर्पयामि । स्नानंनंतरं आचमनीयं समर्पयामि । पयोदधिघृतमधुशर्करास्नानं (पयआदिपंचामृतस्नानं) समर्पयामि । शुद्धोदकस्नानं समर्पयामि ॥ स्नानानंतरं आचमनीयं समर्पयामि ॥ सुप्रतिष्ठितमस्तु ॥ वस्त्रोपवस्त्रं समर्पयामि ॥ वस्त्रानंतरं आचमनीयं समार्पयामि । यज्ञोपवितं समर्पयामि ॥ ऋद्धयै नम: सिद्धयै नम: हरिद्रां कुकुमं च सौभाग्यद्रव्याणि समर्पयामि ॥ सिंदूरं नानापरिमलद्रव्याणि च समर्पयामि ॥ ऋतुकालोद्भवपुष्पाणि दूर्वांकुरांश्च समर्पयामि । धूपं समर्पयामि ॥ दीपं दर्शयामि ॥ नैवेद्यं समर्पयामि ॥ परिषिचामि । अमृतोपस्तरणमसि स्वाहा ॥ ॐ प्राणाय स्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय स्वाहा ॥ ॐ उदानाय स्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणे स्वाहा ॥ मध्ये प्राशनार्थे पानीयं समर्पयामि ॥ उत्तरापोशनं समर्पयामि ॥ हस्तप्रक्षालनं समर्पयामि ॥ मुखप्रक्षालनं समर्पयामि ॥ करोद्वर्तनार्थे चंदनं समर्पयामि ॥ आचमनीयं समर्पयामि ॥ मुखवासार्थे पूगीफलतांबूलं समर्पयामि ॥ सुवर्णपुष्पार्थे दक्षिणां समर्पयामि ॥ फलानि समर्पयामि ॥ महामंगलनीराजनदीपं समर्पयामि ॥ कर्पूरार्तिक्यदीपं समर्पयामि ॥ प्रदक्षिणां नमस्कारांश्च समर्पयामि ॥ ॐ निषुसीद गणपते गणेषुत्वामाहुर्विप्रतमं कवीनां । न ऋते त्वत्क्रियते किंचनारे महामर्क मघवन्चित्नमर्च ॥ मंत्रपुष्पांजलि समर्पयामि ॥ नमस्कारं करोमि । वक्रतुडं महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा । प्रार्थनां समर्पयामि । अनया पूजया सकलविघ्नहर्ता महागणपति: प्रीयताम्‍ ॥ पृथ्वीतिमंत्रस्य मेरुपृष्ठऋषि: । कूर्मो देवता सुतलं छंद: । आसने विनियोग: ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ॥ त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥ ऊर्ध्वकेशि विरुपाक्षि मांसशोणितभक्षणे ॥ तिष्ठ देवी शिखाबंधे चामुंडे ह्यपराजिते । अपसर्पंतु वामदेवो भूतान्यनुष्टप्‍ ॥ भूतोत्सादने विनियोग: ॥ ॐ अपसर्पतु ते भूता ये भूता भूमिसंस्थिता: । ये भूता विघ्नकर्तारस्ते गच्छंतु शिवाज्ञया ॥ अपक्रामंतु भूतानि पिशाचा: सर्वतोदिशं ॥ सर्वेषामविरोधेन पूजाकर्मसमारभे ॥ पूजाकर्म समारभे ॥ तीक्ष्णदंष्ट्र महकाय कल्पांतदहनोपम ॥ भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ इति भैरवं नमस्कृत्य ॥ समुद्रवसने देवि पर्वतस्तनमंडिते ॥ विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ इति वामपादतलेन भूमिं त्नि:प्रहृत्य ॥ देवा आयांतु ॥ यातुधाना अपयांतु ॥ विष्णो देवयजन रक्षस्व ॥ भूमौ प्रादेशं कुर्यात्‍ ॥ येभ्यो मातेत्यस्य गय: - प्लातो विश्वेदेवा जगती ॥ एवापित्न इत्यस्य वामदेवो बृहस्पतिर्विश्वेदेवास्त्रिष्टुप्‍ ॥ मनुष्यगंधनिवारणे विनियोग: ॥ ॐ येभ्यो माता मधुमत्पिन्वते पय: पीयूषं द्यौरदितिरद्रिबर्हा: ॥ उक्थशुष्मावृषभरान्त्स्वप्नसस्ताँ आदित्यां अनुमदा स्वस्तये ॥ ॐ एवापित्ने विश्वदेवायवृष्णे यज्ञैर्विधेमनमसाहविर्भि: ॥ बृहस्पते सुप्रजावीरवंतोवयंस्यामपतयोरयीणाम्‍ ॥ षडंगन्यासांश्च करिष्ये ॥ ॐ यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन्‍ । मुखं किमस्य कौ बाहू का ऊरुपादा उच्येते ॥
हृदयाय नम: ॥ ॐ ब्राह्मणोस्य मुखमासीद्‍बाहू राजन्य: कृत: । ऊरु तदस्य यद्वैश्य: पद्‍भ्यां शूद्रो अजायत ॥ शिरसे स्वाहा ॥ ॐ चंद्रमा मनसो जातश्चक्षो: सूर्यो अजायत । मुखदिंद्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ शिखायं वषट्‍ ॥ ॐ नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौ: समवर्तत । पद्‍भ्यां भूमिर्दिश: श्रोत्नातथालोकां अकल्पयन्‍ ॥ कवचाय हुं ॥ ॐ सप्तास्यासन्परिधयस्त्रि: सप्त समिध: कृता: । देवायद्यज्ञं तन्वाना अबध्नपुरुषं पशुं ॥ नैत्नत्नयाय वौषट्‍ ॥ ॐ यज्ञेन यज्ञमजयंत देवास्तानि धर्माणि प्रथमान्यासन्‍ । तेहनाकं महिमान: सचंत: यत्र पूर्वे साध्या: संति देवा: ॥ अस्त्राय फट्‍ ॥
ॐ र्भूभुव: स्व: इति दिग्बंध: ॥ कलशशंखाघंटार्चनं च करिष्ये ॥ कलशस्य मुखे विष्णु: कंठे रुद्र: समाश्रित: मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता: ॥ कुक्षौ तु सागरा: सर्वे सप्तद्वीपा वसुंधरा ॥ ऋगवेदोथ यजुर्वेद: सामवेदो ह्यथर्वण: । अंगैश्च सहिता: सर्वे कलशांबुसमाश्रिता: । अत्र गायत्री सावित्री शांतिपुष्टीकरी तथा ॥ आयांतु देवपूजार्थ दुरितक्षयकारका: ॥ गंगे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिंधु कावेरि जलेऽस्मिन्सन्निधि: कुरु ॥ कलशे गंगादितीर्थान्यावाहयामि ॥ कलशदेवताभ्योनम: सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥ कलशे धेनुमुद्रां प्रदर्श्य ॥ प्रक्षालितं शंखं प्रणवेनापूर्य ॥ ॐ शंखादौ चंद्रददैवत्यं कुक्षौ वरूणदेवता ॥ पृष्ठे प्रजापतिं विद्यादग्रे गंगासरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठंति विप्रेंद्र तस्माच्छंखं प्रपूजयेत्‍ ॥ त्वं पुरासागरोत्पन्नो विष्णुना विधृत: करे ॥ नमित: सर्वदेवैश्च पांचजन्य नमोस्तु ते ॥ ॐ पांचजन्याय विद्महे पावमानाय धीमहि ॥ तं न: शंख: प्रचोदयात्‍ ॥ शंखदेवताभ्यो नम: सर्वोपचारार्थे चंदनं पुष्पं समर्पयामि ॥ शंखमुद्रां प्रदर्श्य ॥ आगमार्थ तु देवानां गमनार्थं तु रक्षसां ॥ कुर्वे घंटारवं तत्र देवाताव्हानलक्षणम्‍ ॥ घंटायै नम: सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि ॥ घंटामुद्रां प्रदर्श्य ॥

ॐ दिवे दिवे सदृशीरन्यमर्धं कृष्णा असेधदपसद्मनोजा: ॥ अहंदासा वृषभो वस्त्रयंतोदव्रजे वर्तिनं शंबरं च ॥ दीपदेवताभ्यो नम: सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥ कलशंखोदकेन, अपवित्र: पवित्रो व । सर्वावस्थां गतोप वा ॥ य: स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतर: शुचि: इत्यात्मानं प्रोक्ष्य पूजाद्रव्यानि संप्रोक्षेत्‍ ॥ सत्यदत्तव्रतांगत्वेन कलशस्थापनं पीठदेवतावाहनं पूजनं च करिष्ये ॥
तत: पीठे -
ॐ महोद्यौ: पृथिवीचन इमंयज्ञंमिक्षतां ॥ पिपृतांनोभरीमभि: ॥ इति भूमिं स्पृष्ट्‍वा ॥ ॐ ओषधय: संवदंते सोमेन सहराज्ञा ॥ यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥ इति तंदुलराशिं कृत्वा ॥ ॐ आकलशषु धावति पवित्रे परिषिच्यते ॥ उक्थैर्यज्ञेषु वर्धते ॥ इति कलशं निधाय ॥
ॐ इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ॥ असिक्न्या मरुदृधे वितस्तयार्जीकीयेशृणुह्या सुषोमया ॥ इति जले पूरयित्वा ॥ ॐ गंधद्वारां दुराधर्षां नित्यपुष्टा करीषिणीं ॥ ईश्वरीं सर्वभूतानां तामिहोपव्हये श्रियं ॥ इति गंधं प्रक्षिप्य ॥
कांडात्कांडात्प्ररोहंती परुष: परुष: परि ॥ एवानो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥ इति दूर्वा: ॥
ॐ अश्वत्थेवो निषदनं पर्णेवो वसतिष्कृता ॥ गोभाज इत्किला सतयत्सनवथपूरुषं इति पंच पल्लवान्‍ ॥ ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ॥ बृहस्पति प्रसूतास्तानांमुंचं त्वं हंस: ॥ इति फलं ॥
ॐ सहिरत्नानि दाशुषे सुवाति सवित्सा भग: ॥ तं भागं चित्नमीमहे ॥ इति रत्नानि ॥

ॐ हिरण्यरुप: सहिरण्यसंदृगपाणपात्सेदु हिरण्यवर्ण: ॥ हिरण्ययात्परियोनेर्निषद्याहिरण्यदा ददत्यन्नमस्म ॥ इति हिरण्यं

॥ ॐ युवासुवासा: परिवीत आगात्स उ श्रेयान्भवति जायमान: ॥ तं धीरास: कवय उन्नयंति स्वाध्या मनसा देवयंत: ॥ इति सूत्रेण वस्त्रेण वा वेष्टयित्वा ॥ ॐ पूर्णादर्वि परापत सूपूर्णा पुनरापत ॥ वस्नेव विक्रीणावहाइषमूर्जं शतक्रतो ॥ इति सतंदूलपूर्णपात्रं निधाय ॥ तत्त्वायामि शुन:शेपो वरुणस्त्रिष्टुप्‍ ॥ अस्मिन्‍ कलशे वरुणावाहने विनियोग: ॥ ॐ तत्त्वयामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविर्भि: ॥ अहेळमानो वरूणेह बोध्युरुशंसमान आयु: प्रमोषो: ॥

इति कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥ ॐ भूर्भव: स्व: वरूणाय नम: विलेपनार्थ चंदनं समर्पयामि ॥ पंचोपचारै: संपूज्य ॥
पुन: तत्त्वायामि इति मंत्रेण पुष्पांजलिं समर्प्य ॥ अनेन पूजनेन वरुण: प्रीयतां ॥ कलशस्य मुखे विष्णु:० शांति: पुष्टिकरी तथा ॥ आयांतु मम शांत्यर्थं दुरितक्षयकारका: ॥ सर्वे समुद्रा: सरितस्तीर्थानि जलदा नदा: ॥ आयांतु मम शांत्यर्थं दुरितक्षयकारका: ॥ कलशे अक्षतान्‍ क्षिपेत्‍ ॥ मातृदेवो भव ॥ पितृदेवो भव ॥ आचार्यदेवो भव ॥ अतिथिदेवो भव ॥ सर्वेभ्यो देवेभ्यो सर्वेभ्यो ब्राह्मणेभ्यो नम: ॥ मह्यं सकुटुंबिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय अद्य करिष्यमाणश्रीसत्यदत्तव्रताख्यस्य कर्मण: पुण्याहं भवंतो ब्रुवंतु ॥ ॐ पुण्याहं इति त्रि: ॥ मह्यं० श्रीसत्यदत्तव्रताख्यस्य कर्मण: ऋद्धिं भवंतो ब्रुवंतु ॥ कर्म ऋध्यतां इति त्रि: ॥ ऋद्धि: समृद्धि: । मह्यं० कर्मण: श्रीरस्त्विति भवंतो ब्रुवंतु ॥ अस्तु श्री:इति त्रि: ॥ मह्यं० कर्मण: कल्याणं भवंतो ब्रुवंतु ॥ अस्तु कल्याणं त्रि: मंगलानि भवंतु ॥ वर्षशतं पूर्णमस्तु ॥ अमुकगोत्रस्याभिवृद्धिरस्तु ॥ श्रीदत्त: प्रीयतां ॥
पूर्णपात्रे तंदुलोपरि मध्ये-

ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतंमर्त्यच ॥ हिरण्येन सविता रथेनादेवो याति भुवनानि पश्यन्‍ ॥ ॐ भूर्भव: स्व: सूर्याय नम: सूर्य आवाहयामि ॥ आग्नेयां चंद्रं ॥ ॐ आप्यायस्व समेतु ते विश्वत: सोमवृष्ण्यं ॥ भवावाजस्य संगथे ॥ ॐ भूर्भव: स्व: चंद्राय नम: चंद्रं आवाहयामि ॥ दक्षिणे भौमं ॥ ॐ अग्निर्मूर्धा दिव: ककुत्पति: पृथिव्या अयं ॥ अपां रेतांसि जिन्वति ॥ ॐ भूर्भव: स्व: भौमाय नम: भौमं आवाहयामि ॥

ऐशान्यां बुधं --
ॐ उद्‍बुध्यध्वं समनस: सखाय: समिग्निमिंध्व बहव: सनीळा: ॥ दधिक्रामग्निमुषसं च देवीमिंद्रावतोवसे निव्हयेव: ॥ ॐ भूर्भव: स्व: बुधाय नम: बुधं आवाहयामि ॥

उत्तरे गुरुं --
ॐ बृहस्पते अतियदर्यो अहद्दियुमद्विभाति ऋतुमज्जनेषु ॥ यद्दीदयच्छवस ऋत प्रजाततदस्मासु द्रविणं धेहि चित्रं ॥ ॐ भूर्भव: स्व: गुरवे नम: गुरुं आवाहयामि ॥

पूर्वे शुक्रं --
ॐ शुक्र: शुशुक्वाँउषोनजार: प्रपासमीची दिवोनज्योति: ॥ ॐ भूर्भव: स्व: शुक्राय नम: शुक्रं आवाहयामि ॥ पश्चिमे शनैश्वरं ॥ ॐ शमग्निरग्निभि: करच्छंनस्तपतु सूर्य: ॥ शंवातोवात्वरपा अपस्निग्ध: ॥ ॐ भूर्भव: स्व: शनैश्चराय नम: शनैश्चरं आवाहयामि ॥

नैऋत्ये राहुं --
ॐ कयानश्चित्र आभुवदूती सदावृध: सखा ॥ कयाशचिष्ठयावृता ॥ ॐ भूर्भव: स्व: राहवे नम: राहुं आवाहयामि ॥

वायव्ये केतुं --
ॐ केतुं - कृण्वन्नकेतवेपेशोमर्या अपेशसे ॥ समुषद्भिरजायथा: ॥ ॐ भूर्भव: स्व: केतवे नम: केतुं आवाहयामि ॥

पूर्वे इंद्रं --
ॐ इंद्रं वोविश्वतस्परिहवामहे जनेभ्य: ॥ अस्माकमस्तु केवल: ॥ ॐ भूर्भव: स्व: इंद्राय नम: इंद्रं आवाहयामि ॥
ॐ अग्निंदूतं वृणीमहे होतारं विश्ववेदसं ॥ अस्य यज्ञस्य सुक्रतुं ॥ ॐ भूर्भव: स्व: अग्नये नम: अग्निं आवाहयामि ॥

दक्षिणे यमं --
ॐ यमाय सोमंसुनुत यमाय जुहताहवि: यमंहमज्ञोगच्छत्यग्निदूतो अरंकृत: ॥ ॐ भूर्भव: स्व: यमाय नम: यमं आवाहयामि ॥

नैऋत्यां निऋतिं --
ॐ मोषुण: परापरा निऋतिर्दुर्हणावधीत्‍ ॥ पदीष्टतृष्णयासह ॥ ॐ भूर्भव: स्व: निऋतये नम: निऋतिं आवाहयामि ॥

पश्चिमे वरुणं --
ॐ तत्त्वायामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविर्भि: ॥ अहेळमानो वरूणेह बोध्युरुशंसमान आयु: प्रमोषी ॥ ॐ भूर्भवस्व: वरूणाय नम: वरुणं आवाहयामि ॥

वायव्यां वायुं --
ॐ तव वायवृतस्पते त्वष्टुर्जामतरद्भुत ॥ अवांस्या वृणीमहे ॥ ॐ भुर्भव: स्व: वायवे नम: वायुं आवाहयामि ॥

उत्तरे सोमं --
ॐ सोमंधेनुंसोमोअर्बत माशुं सोमोवीरं कर्मण्यं ददाति ॥ सादन्यं विदथ्यं सभेयं पितृश्रवणं योददाशस्मै ॥ ॐ भूर्भव: स्व: सोमाय नम: सोमं आवाहयामि ॥

ईशान्यामीशान्यं --
ॐ तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसेहूमहे वयं ॥ पूषानो यथावेद सामसद्‍बृधेरक्षिता पायुरदब्ध: स्वस्तये ॥ ॐ भूर्भव: स्व: ईशानाय नम: ईशानं आवाहयामि ॥

तत: पीठप्रग्द्वारे --
ॐ लक्ष्मीनारायणाभ्यां नम: लक्ष्मीनारायणौ आवाहयामि ॥

दक्षिणद्वारे --
ॐ पार्वतीपरमेश्वराभ्यां नम: पार्वतीपरमेश्वरौ आवहयामि ॥

पश्चिमद्वारे --
ॐ रतिकंदर्पाभ्या: नम: रतिकंदर्पौ आवाहयामि ॥

उत्तरद्वारे -
ॐ भूव-राहाभ्यां नम: भूवराहौ आवाहयामि ॥ इति एकविंशतिदेवतावाहनं ॥ ॐ सूर्याद्यावाहितपीठदेवताभ्यो नम इति षोडशोपचारै: संपूज्य ॥ तत: पीठमध्ये ‘ॐ नमो भगवते दत्तात्रेयाय, इति सत्यदत्तं-यंत्रे-मूर्तौ-गुरुपादुकासु शालिग्रामादिषु वा आवाहयेत्‍ ॥

अथ ध्यानं । श्रीदत्तं खेचरीमुद्रामुद्रितं योगिसद्गुरुम्‍ ॥ सिद्धासनरथं ध्यायेऽभीवरप्रदकरं हरिं ॥ ॐ भूर्भव: स्व: नमो भगवते दत्तात्रेयाय सांगाय सपरिवाराय नम: ध्यायामि ध्यानं समर्पयामि ॥ ॐ सहस्त्रशीर्षा पुरुष: सहस्त्राक्ष: सहस्त्रपात्‍ ॥ स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलं ॥ दत्तात्रेयाव्हयाम्यत्र परिवारै: सहार्चने । श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नांजसा विभो ॥ ॐ नमो भगवते दत्तात्रेयाय सांगाय सपरिवाराय नम: आवाहयामि ॥ ॐ पुरुष एवेदं सर्व यद्‍भूतं यच्च भव्यं ॥ उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ सौवर्ण रत्नजडितं कल्पितं देवतामयम्‍ ॥ रम्यं सिंहासनं दत्त कल्पितं देवतामयम्‍ ॥ रम्यं सिंहासनं दत्त तत्रोपविश यंत्रिते ॥ ॐ नमो भगवते दत्तात्रेयाय सांगाय सपरिवाराय नम: आसनं समर्पयामि ॥ ॐ एतावानस्य महिमातोज्यायांश्च पूरुष: ॥ पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ पाद्यं चंदनकर्पूरसुरभि स्वादु वारि ते ॥ गृहाण कल्पितं तेन दत्तांघ्री क्षालयामि ते ॥ ॐ नमो भगवते दत्तात्रेयाय सांगाय सपरिवाराय नम: पाद्यं समर्पयामि ॥ ॐ त्रिपादूर्ध्वं उदैत्पुरुष: ॥ पादोस्येहाभवत्पुन: ॥ ततोदिष्वडव्यक्रामत्साशनानशने अभि ॥ गंधाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम्‍ ॥ सांब्वर्घ्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम्‍ ॥ ॐ नमो भगवते दत्तात्रेयाय० अर्घ्य समर्पयामि ॥ ॐ तस्माद्विराळजायत विराजो अधिपूरुष: ॥ स जातो अत्यरिच्यत पश्चाद्‍भूमिमथोपुर: ॥ सुस्वाद्वाचमनीयांबु हैमपात्रेण कल्पितम्‍ ॥ तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥ ॐ नमो भगवते दत्तात्रेयाय० आचमनीयं समर्पयामि ॥ ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ॥ वसंतो अस्यासीदाज्यं गीष्म इध्म: शरद्धवि: ॥ प्रवचनादि सुदुर्लभताश्रुतेस्त्र्यधिपते त इह श्रुतिविश्रुते ॥ परमभक्तिसुशीतसज्जलं वपुषि सिक्तमथाप्लुतयेऽस्त्वलम्‍ ॥ ॐ नमो भगवते दत्तात्रेयाय स्नानीयं समर्पयामि ॥ स्नानानंतरं आचमनीयं समर्पयामि ॥
पंचामृतै: स्नपयिष्ये ॥ ॐ आप्यायस्व समेतु ते विश्वत: सोमवृष्ण्यं ॥ भवावाजस्य संगथे ॥ कामधेनो: समुद्‍भूतं देवर्षिपितृतृप्तिदम्‍ ॥ पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम्‍ ॥ ॐ नमो भगवते दत्तात्रेयाय० पय:स्नानं समर्पयामि ॥
शुद्धोदकस्नानं सम० आचमनीयं सम० सकलपूजार्थे गंधपुष्पं सम० ॥
ॐ दधिक्राण्वो अकारिषं जिष्णोरश्वस्य वाजिन: ॥ सुरभिनोमुखाकरत्प्रण आयूंषितारिषत्‍ ॥ चंद्रमंडलसंकाशं सर्वदेवप्रियं दधि ॥ स्नानार्थ ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम्‍ ॥ ॐ नमो भगवते दत्तात्रेयाय० दधिस्नानं समर्प० शुद्धोदकस्ना० स्नानानंतरं आचमनीयं० सम० सकलपूजार्थे०॥
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ॥ अनुष्वधमावह मादयस्वस्वाहा घृतं वृषभवक्षिहव्यं ॥ आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठितं ॥ आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम्‍ ॥ ॐ नमो भगवते० घृतस्नानं सम० शुद्धोदक० स्नानानं आ० स० सकल पूजार्थे० ॥ मधुवाताऋतायते मधु क्षरंति सिंधव: ॥ माध्वीर्न: संत्वोषधी: ॥ मधुक्तमुतोषसो मधुत्पार्थिवं रज: ॥ मधुद्यौरस्तु न: पिता ॥ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्य: ॥ माध्वीर्गावो भवंतु न: ॥ सर्वोषधिसमुत्पन्नं पीयूषसदृशं मधु ॥ स्नानार्थ ते प्रयच्छामि गृहाण परमेश्वर ॥ ॐ नमो० मधुस्नानं सम० शुद्धोदक० स्ना० आच० सकलपूजा० ॥ ॐ स्वादु: पवस्वदिव्यायजन्मनेस्वादुरिंद्राय सुहवीतुनाम्ने ॥ स्वादुर्मित्राय वरूणाय वायवे बृहस्पतयेमधुमाँ अदाभ्य: ॥ इक्षुदंडसमुद्‍भूतदिव्यशर्करया हरिम्‍ । स्नापयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥ ॐ नमो० शर्करास्नानं० शुद्धोदकं० स्ना० आचमनीयम० सकलपूजा० ॐ गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्‍ ॥ ईश्वरीं सर्वभूतानां तामिहोपव्हये श्रियं ॥ कर्पुरैलासमायुक्तं सुगंधिद्रव्यसंयुतम्‍ ॥ गंधोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम्‍ ॥ ॐ नमो० गंधोदकस्नानं० ॥ ॐ आपोहिष्ठामयोभुवस्तानऊर्जे दधातन ॥ महेरणाय चक्षसे ॥ योव: शिवतमो रसस्तस्य भाजयते हन: ॥ उशतीरिव मातर: ॥ तस्मा अरंग मामवो यस्य क्षयायजिन्वथा ॥ आपोजन यथाचन: शुद्धोदकस्नानं समर्पयामि ॥ ॐ नमो० विलेपनार्थे चंदनं इति पंचोपचारै: संपूज्य ॥ उत्तरे निर्माल्यं विसृज्य पुरुषसूक्तरुद्रपवमानश्रीसूक्तादिभि: अभिषेकं कुर्यात्‍ ॥ नमो० महाभिषेकस्नानं० स्नाना० आचम० ॥ ॐ कनिक्रदज्जनुषं प्रब्रुवाण इयार्तिवाचमरितेव नावं ॥

सुमंगलश्चशकुने भवासि मात्वाकाचिदभिभा विश्वयाविदत्‍ सात्वाश्येन उद्वधीन मासुपर्णो मात्वाविददिषुमान्वीरो अस्ता ॥
पित्र्यामनुप्रदिशंकनिक्रदत्सुमंगलो भद्रवादीवदेह ॥ अवक्रंददक्षिणतो गृहाणां सुमंगलो भद्रवादी शकुंते ॥ मानस्तेन ईशतमाघशंसोबृहद्वदेम विदथे सुवीरा: ॥१॥

प्रदक्षिणीदभिगृणं तिकारवोवयोदंत ऋतुथा शकुंतय: ॥ उभे वाचौ वदति सामगा इव गायत्रं चत्रैष्टुभं चानुराजति ॥ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ॥ वृषेव वाजी शिशुमतोरपीत्या सर्वतो न: शकुने भद्रमावद विश्वतो न: शकुने पुण्यमावद आवदंस्त्वं शकुने भद्रमावदतूष्णीमासीन: सुमतिं चिकिद्धिन: ॥ यदुत्‍पतन्वसि कर्करिर्यथा बृहद्वदेम विदथे सुवीरा: ॥ ॐ भूर्भव: स्व: नमो भगवते दत्तात्रेयाय० तैलोद्वर्तनं उष्णोदकस्नानं समर्पयामि ॥ आचमनीयं० देवं पीठे संस्थाप्य ॥ ॐ तदस्तु मित्रावरुणातदग्नेशंयोरस्मभ्यमिदमस्तु शस्तं । अशीमही गाधमृत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ गृहावै प्रतिष्ठासूक्तं तत्प्रतिष्ठिततमयावाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहाने वैनानाजिगमिषति गृहाहि पशूनां प्रतिष्ठा प्रतिष्ठा ॥ ॐ नर्य प्रजां मे गोपाय ॥ अमृतत्वाय जीवसे ॥ जातां जनिष्यमाणां च ॥ अमृते सत्ये प्रतिष्ठितां ॥ सुप्रतिष्ठितमस्तु ॥ ॐतं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रत: ॥ तेन देवा अयंजत साध्या ऋषयश्च मे । भक्त्या दिगंबराचांतजलेद दत्त कल्पितं ॥ काषायपरिधानं तद्‍गृहाणाचमनीयकं ॥ ॐ नमो० वस्त्रोपवस्त्रं सम० वस्त्रानंतरं आचमनीयं सम० ॥ ॐ तस्माद्यज्ञात्सर्वहुत: संभृतं पूषदाज्यं ॥ पशून्ताँश्चक्रे वायव्या नारण्याग्राम्याश्च ये ॥ नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते ॥ गृहाण दैवतमये श्रीदत्त नवतंतुके ॥ ॐ नमो० यज्ञोपवीतं समर्प० आचमनीयं० ॥ ॐ तस्माद्यज्ञात्सर्वहुत ऋच: सामानि जज्ञिरे ॥ छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ भूमिमृत्सनासुकस्तूरीकेशरान्वितचंदनं ॥ रत्नाक्षता: कल्पितास्त्वामलंकुर्वेथ दत्त तै: ॥ ॐ नमो० विलेपनार्थे चंदनं अक्षतांश्च समर्पयामि । हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालंकारमुख्या हि देवित्वं प्रतिगृह्यतां ॥ ॐ नमो० हरिद्रां सम० ॥ हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम्‍ ॥ वस्त्रालंकरणं सर्व देवि त्वं प्रतिगृह्यतां ॥ ॐ नमो० कुंकुमं सम० ॥ ॐ अहिरिव भोगै: पर्यति बाहुंजायाहेतिंपरिबाधमान: ॥ हस्तघ्नो विश्वावयुनानि विद्वान्‍ पुमान्युमांसं परिपातु विश्वत: ॥ ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्वरुपिणे ॥ नानापरिमलद्रव्यंगृहाण परमेश्वर ॥ ॐ नमो० नानापरिमलद्रव्याणि सम० ॥ ॐ तस्मादश्वा अजायंत ये केचोभयादत: ॥ गावोहजज्ञिरे तस्मात्तस्माज्जाता अजावय: ॥ सच्छमीबिल्वतुलसीपत्रै: सौगंधिकै: सुमै: ॥ मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम्‍ ॥ ॐ नमो० नानाविधपुष्पाणि तुलसीपत्राणि बिल्वपत्राणि च समर्प० ॥ तत:सति संभवे अष्टोत्तरशतनामभि: पुष्पतुलसीपत्रबिल्वपत्रादिभि: पूजयेत्‍ ॥ अथावरणपूजनं ॥ अद्येत्यादि० श्रीसत्यदत्तव्रतांगत्वेन आवरणदेवतापूजनं करिष्ये ॥ पीठे देवपरित: ॐ शिक्षायै नम: ॥ ॐ कल्पाय नम: ॥ ॐ व्याकरणाय नम: ॥ ॐ निरुक्ताय नम ॥ ॐ ज्योतिषाय नम: ॥ ॐ छंदसे नम: ॥ ॐ वन्हये नम: ॥ ॐ ईशाय नम: ॥ ॐ रक्षसे नम: ॥ ॐ वायवे नम: ॥ इति प्रथमावरणदेवता आवाह्य गंधाक्षतपुष्पै: पूजयेत्‍ हस्तं प्रक्षाल्य ॥ गंधपुष्पं तर्जनीमध्यमाड्गुष्ठैर्धृत्वा मध्ये शंखोदकं गृहीत्वा-दयाब्धे त्राहि संसारसर्पान्मां शरणागतम्‍ ॥ भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनं ॥ एवं सर्वत्र ॥

ॐ ऋग्वेदाय नम: ॥ ॐ यजुर्वेदाय नम: ॥ ॐ सामवेदाय नम: ॥ ॐ अथर्वणाय नम: ॥ ॐ इतिहासपुराणेभ्यो नम: ॥ ॐ मीमांसायै नम: ॥ ॐ न्यायाय नम: ॥ इति द्वितीयावरणदेवता आवाह्य० ॥२॥

ॐ सरस्वत्यै नम: ॥ ॐ गणपतये नम: ॥ ॐ शुकाय नम: ॥ ॐ सुमंतवे नम: ॥ ॐ जैमिनये नम: ॥ ॐ वैशंपानाय नम: ॥ ॐ पैलाय नम: ॥ ॐ गोभिलाय नम: ॥ इति तृतीयावरणदेवता आवाह्य० ॥३॥

ॐ कश्यपाय नम: ॥ ॐ अत्रये नम: ॥ ॐ भरद्वजाय नम: ॐ विश्वमित्राय नम: ॐ गौतमाय नम: ॥ ॐ जमदग्नये नम: ॥ ॐ वसिष्ठाय नम: ॥ ॐ व्यासाय नम: ॥ इति चतुर्थावरणदेवता आवाह्य० ॥४॥

ॐ अणिमायै नम: ॥ ॐ महिमायै नम: ॥ ॐ गरिमायै नम: ॥ ॐ लघिमायै नम: ॥ ॐ प्राप्त्यै नम: ॥ ॐ प्राकाम्याय नम: ॥ ॐ ईशित्वाय नम: ॥ ॐ वशित्वाय नम: इति पंचमावरणदेवता आवाह्य० ॥५॥

ॐ नंदनाथाय नम: ॥ ॐ मत्स्येंद्राय नम: ॥ ॐ दलेंद्राय नम: ॥ ॐ गोरक्षाय नम: ॥ ॐ गोगणेश्वराय नम: ॥ ॐ नागार्जुनाय नम: ॥ ॐ मेघनादाय नम: ॥ ॐ भुजंगाय नम: ॥ ॐ कुरुनायकाय नम: ॥ ॐ भैरवाय नम: ॥ इति षष्ठावरणदेवता आवाह्य० ॥६॥

ॐ इंद्राय नम: ॥ ॐ अग्नये नम: ॥ ॐ यमाय नम: ॥ ॐ निऋतये नम: ॥ ॐ  वरुणाय नम: ॥ ॐ  वायवे नम: ॥
ॐ सोमाय नम: ॥ ॐ  ईशानाय नम: ॥ इति सप्तमावरणदेवता आवाह्य० ॥ दयाब्धे० अनेन आवरणदेवतापूजनेन श्रीदत्तात्रेय: प्रीयतां ॥ ॐ यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन्‍ ॥ मुखं किमस्य कौ बाहू का ऊरुपादा उच्येते ॥ लाक्षासिताभ्रश्रीवासश्रीखंडागरुगुग्गुलै: ॥ युक्तोऽग्नियोजितो धूपो हृदा स्वीकुरुदत्त तम्‍ ॥ ॐ नमो० धूपं आघ्रापयामि ॥ ॐ ब्राह्मणोस्य मुखमासीद्‍बाहू राजन्य: कृत: ॥ ऊरु तदस्य यद्वैश्य: पद्‍भ्यां शूद्रो अजायत ॥ स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं हृदा ॥ दीपं दतं सकर्पूरं गृहाण स्वप्रकाशक ॥ ॐ नमो० दीपं दर्शयामि ॥ ॐ चंद्रमा मनसो जात: चक्षो: सूर्यो अजायत ॥ मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत ॥ सषड्रसं षड‍विधान्न नैवेद्यं गव्यसंयुतम्‍ ॥ कल्पितं हैमपात्रे ते भुक्ष्वं दत्ताब्वद: पिब ॥ ॐ नमो० नैवेद्यं समर्पयामि । सत्यं त्वर्तेन परिषिंचामि ॥ अमृतोपस्तरमसि स्वाहा ॥ ॐ प्राणाय स्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय स्वाहा ॥ ॐ उदानाय स्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणे स्वाहा ॥ नैवेद्यमध्ये पानीयं समर्पयामि ॥ ॐ प्राणाय स्वाहा इत्यादि पुनर्नेवेद्यं ॥ उत्तरापोशनं समर्प० ॥ हस्तप्रक्षालनं समर्पयामि ॥ मुखप्रक्षालनं समर्पयामि ॥ करोद्वर्तनार्थे चंदनं समर्पयामि ॥ नैवेद्यानंतरं आचमनीयं समर्पयामि ॥ त्रीश तेऽद्य परभक्तिवीटिका पंचमैकपुरुषार्थसाधिका ॥ निर्विकल्पकसमाधित: पुरा रंजिकाऽस्तु भवभंजिका वरा ॥ ॐ नमो० तांबूलं समर्पयामि ॥ हिरण्यं गर्भगर्भस्थं हेमबीजं विभावसो: । अनंतपुण्यफलदमत: शांतिंप्रयच्छ मे ॥ ॐ नमो० सुवर्णपुष्पार्थे दक्षिणां समर्प० ॥ इदं फलं मया देव स्थापितं पुरतस्तव ॥ तेनमे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ नमो० नानाविधफलानि समर्प० ॥ ॐ श्रिये जात: श्रिय आनिरियायश्रियंवयो जरितृभ्यो ददाति ॥ श्रियं वसाना अमृतत्वमायन्भवंति सत्यासमिथामितद्रौ ॥ श्रियएवैनंतछियामादधाति संततमृचावषट्‍कृत्यं संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद ॥ याज्ययायजति प्रज्ञत्तिवै याज्या पुण्यैव लक्ष्मी: पुण्यामेवतल्लक्ष्मीं संभावयति पुण्यां लक्ष्मीं संस्कुरुते ॥
दत्त आरती -
त्रिगुणात्मक त्रैमूर्ति दत्त हा जाणा । त्रिगुण अवतार त्रैलोक्यराणा ॥ नेति नेति शब्द नय अनुमाना ॥ सुरवर मुनिजन योगी समाधिले ध्याना ॥१॥
जयदेव जयदेव जय सद्गुरुदत्ता ॥ आरति ओवाळेतां हरसि भवचिंता ॥ जय०॥
सबाह्यअभ्यंतरीं तू एक दत्त । अभाग्यासी कैसी न कळे ही मात ॥ पराही परतली कैचा हा हेत । जन्ममरणाचा पुरला असे अंत ॥२॥जय०॥
दत्त दत्त ऐसें लागलें ध्यान । हरपले मन झालें उन्मन ॥ मी तूं पणाची झाली ओसण ॥
एका जनार्दनी श्रीदत्त ध्यान ॥३॥

कर्पुरगौरं करुणावतारं संसारसारं भुजगेंद्रहारं ॥ सदा वसंतं हृदयारविंदे भवं भवानीसहितं नमामि ॥ ॐ नमो० महामंगलनीराजनदीपं कर्पूरार्तिक्यदीपं च समर्पयामि ॥ ॐ नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौ: समवर्तत ॥ पद्भ्यां भूमिर्दिश: श्रोत्रात्तथालोकाँ अकल्पयन्‍ ॥ त्वंत्रीशाहमहं त्वमित्यवगत स्थेम्ने निदिध्यासनात्मानस्ते परिदक्षिणा हि विहिता यद्यच्च मे क्रीडितम्‍ ॥ तद्‍ब्रह्मास्तु चिदन्वयेक्षितुरथो त्वानुस्मरन्‍ व्याहरे तारं तारकमेकमात्मनि यथा शार्दूलविक्रीडितम्‍ ॥ ॐ नमो भगवते० प्रदक्षिणां समर्पयामि ॥ ॐ सप्तास्यासन्परिधयस्त्रि: सप्त समिध: कृता: ॥ देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं ॥ नमो गुरुभ्यो गुरुपादुकाभ्यो नम: परेभ्य: परपादुकाभ्य: ॥ आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्य: ॥ नम: सर्वहितार्थाय जगदाधारहेतवे ॥ साष्टांगोऽयं प्रणामस्ते प्रयत्नेन मया कृत: ॥ ॐ नमो० नमस्कारान्सर्पयामि ॥ ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्‍ ॥ तेहनाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥ ॐ राजाधिराजाय प्रसह्यसाहिने ॥ नमो वयं वैश्रवणाय कुर्महे ॥ स मे कामान्कामकामायमह्यं ॥ कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय ॥ महाराजाय नम: ॥ ॐ स्वस्ति ॥ साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौम: सार्वायुष आंतादापरार्धात्‍ पृथिव्यै समुद्रपर्यन्ताया एकराळिति ॥ तदप्येषश्लोकोभिगीतो मरुत: परविष्टोरो मरुत्तस्यावसन्‍गृहे ॥ आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥ ॐ दिगंबराय विद्महे अवधूताय धीमहि ॥ तन्नो दत्त: प्रचोदयात्‍ ॥ ॐ नमो० मंत्रपुष्पांजलिं समर्पयामि ॥ मंत्रवन्हिहितो मूर्ध्नि दत्त ते कुसुमांजलि: ॥ कल्प्यंते मनसा गीतवाद्यनृत्योपचारका: ॥ ॐ नमो० राजोपचारान्‍  समर्पयामि ॥

अथ प्रार्थना -
त्वत्‍प्रेमभक्त्यैव सदा मदात्मा धिया धियं दृष्टिमपीश दृष्ट्या ॥ अंगै: सदांगानिदृढं दयाब्धे हरे निंबध्नंत्विति मेऽस्ति याञ्चा ॥१॥
य: सर्वहृत्स्थोऽस्य यत: स्मृतिर्विद्वेदांतकृद्योऽपि च वेदवेद्य: ॥ समौ यदंशौ सयुजौ सुपर्णो वृक्षाश्रितौ भुक्त्यवलोकनोत्कौ ॥२॥
स त्वं परात्मा पुरुषोत्तम: श्रुतिख्यात: समाविश्य जगत्त्रयं सदा ॥ ईशाव्ययानंत बिभर्षि दत्त ते पादाब्जयुग्माय नमोऽस्तु सर्वदा ॥३॥
असकृदभिहिता तेऽनेकजन्माष्तपुण्यै: प्रणतिविततिरेषाऽद्वैतशेषाऽविशेषा ॥ त्वयि विनिहितमेतन्मेद्य सर्व स्वकीयं त्र्यधिप जयतु पूजा त्वद्यशोमालिनीयम्‍ ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ॥ यत्पूजितं मया देव परिपूर्ण दतस्तु मे ॥४॥
अन्यथाशरणं नास्ति त्वमेव शरणं मम ॥ तस्मात्कारुण्यभावेन रक्ष रक्ष परमेश्वर ॥ ॐ नमो० प्रार्थनां समर्पयामि ॥ यस्य स्मृत्या च नामोत्क्या तप: पूजाक्रियादिषु ॥ न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतं ॥ अनेन यथाज्ञानेन यथामिलितोपचारद्रव्यै: ध्यानावाहनादिषोडशोपचारपूजनपूर्वकश्रीसत्यव्रताख्येन कर्मणा श्रीसत्यदत्त: सांग: सपरिवार: प्रीयतां ॥ ॐ तस्तत्‍ ब्रह्मार्पणमस्तु ॥ ॐ तत्सत्‍ ॥

N/A

References : N/A
Last Updated : September 02, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP