मराठी मुख्य सूची|विधी|पूजा विधी| मङ्गलश्लोकाः मङ्गलं गणनाथाय पूजा विधी दत्त उपासना दिपावली गणपती पूजा गणेश स्थापना गृहप्रवेश हरितालिका पूजा लक्ष्मी सरस्वती पूजन मंगलागौरी पूजा नवरात्र पूजा घटस्थापना नित्य विधी रुद्राक्ष धारण विधी सर्व पूजा सार्थ श्रीसत्यनारायण पूजा कथा श्रीवरदलक्ष्मी पूजा वटसावित्री पूजा पार्थिव गणपतिपूजा श्रीगणेश षोडशोपचार विशेषपूजाविधि निर्गुणमानसपूजा प्रार्थनादण्डकम् ज्ञानसाधन-निरूपणम् परतत्त्वनिरूपणम् प्राणाहुतिमन्त्राः वैश्वदेवमन्त्राः विरजाहोममन्त्राः पापनिवारका मन्त्राः त्रिसुपर्णमन्त्राः मृत्युनिवारणमन्त्राः आदित्यमण्डले परब्रह्मोपासनम् दहरविद्या होममन्त्राः शत्रुजयमन्त्राः मङ्गलश्लोकाः मङ्गलं गणनाथाय प्रातःस्मरणम् प्रातःस्मरणश्लोकाः श्री परमार्थस्तुतिः मङ्गलाचरणम् दीपज्योतिः प्रार्थना परापूजा श्रीअष्टपुत्रा महालक्ष्मी पाठ मङ्गलश्लोकाः मङ्गलं गणनाथाय पूजा विधीHindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals. Tags : puja vidhiपूजाविधी मङ्गलश्लोकाः मङ्गलं गणनाथाय Translation - भाषांतर मङ्गलं हरसूनवे ।मङ्गलं विघ्नराजायविघ्नहर्त्रेऽस्तु मङ्गलं ॥१॥यः शिवो नामरूपाभ्यांया देवी सर्वमङ्गलातयोः संस्मरणात्पुंसांसर्वतो जयमङ्गलम् ॥२॥नित्योत्सवो भवेत्तेषांनित्यश्री नित्यमङ्गलम् ।येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ॥३॥कृष्णः करोतु कल्याणंकंसकुञ्जरकेसरी ।कालिन्दीजलकल्लोल-कोलाहलकुतूहली ॥४॥मङ्गलं कोसलेन्द्रायमहनीयगुणाब्धये ।चक्रवर्तितनूजायसार्वभौमाय मङ्गलम् ॥५॥श्रीरामचन्द्रः श्रितपारिजातःसमस्तकल्याणगुणाभिरामः ।सीतामुखांभोरुहचञ्चरीकःनिरन्तरं मङ्गलमातनोतु ॥६॥ N/A References : N/A Last Updated : January 08, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP