शत्रुजयमन्त्राः (महानारायणोपनिषत्)
यतइन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छिन्धि तव तन्न ऊतये विद्विषो विमृधो जहि ।
स्वस्तिदा विशस्पति-र्वृत्रहा विमृधोवशी ।
वृषेन्द्रः पुर एतु न-स्स्वस्तिदा अभयंकरः ।
स्वस्ति न इन्द्रो वृद्धश्रवा-स्स्वस्ति न पूषाः विश्ववेदाः ।
स्वस्ति न-स्तार्क्ष्यो अरिष्टनेमि-स्स्वस्ति नो बृहस्पति-र्दधातु ।
आपान्त मन्यु-स्तृपलप्रभर्मा धुनि-श्शिमीवा-ञ्छरुमाँ ऋजीषी ।
सोमो विश्वान्यतसावनानि नार्वागिन्द्रं प्रतिमानानिदेभुः
ब्रह्मजज्ञानं प्रथमं पुरस्ता-द्विसीमत-स्सुरुचो वेन आवः ।
सबुध्निया उपमा अस्य विष्ठा-स्सतश्चयोनि-मसतश्चविवः ।
स्योना पृथिवि भवानृऽक्षरा निवेशनी । यच्छानश्शर्म सप्रथाः ।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीँ सर्वभूतानां ता-मिहोपह्वये श्रियम् । श्रीर्मे भजतु ।
अलक्ष्मीर्मे नश्यतु ।
विष्णु-मुखा वै देवाश्छन्दोभिरिमाल्लोका-ननपजय्य-मभ्यजयन् ।
महाँ इन्द्रो वज्रबाहुष्षोडशी शर्मयच्छतु ॥
स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान्द्वेष्टि ।
सोमानग्ग् स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजम् ।
शरीरं यज्ञशमलं कुसीदं तस्मिन्थ्सीदन्तु योऽस्मान्द्वेष्टि ।चरणं पवित्रं विततं पुराणं
येन पूत स्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अति पाप्मान-मरातिं तरेम ।
सजोषा इन्द्र सगणो मरुद्भिस्सोमं पिब वृत्रहञ्छूर विद्वान् ।
जहि शत्रूँ रप मृधो नुदस्वाथाभयं कृणुहि विश्वतोनः ।
सुमित्रान आप ओषधय-स्सन्तु दुर्मित्रास्तस्मै
भूयासु-र्योस्मान् द्वेष्टि यं च वयं द्विष्मः ।
आपोहिष्ठा मयोभुवस्तान
ऊर्जे दधातन ॥
महेरणाय चक्षसे ।
योव-श्शिवतमो रस-स्तस्य भाजयते हनः । उशती-रिव मातरः ।
तस्मा अरंगमामवो यस्यक्षयाय जिन्वथ ।
आपो जनयथा च नः॥
Translation - भाषांतर
N/A