श्री गायत्रीस्तोत्रम् - आदिशक्ते जगन्मातः भक्तानु...

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।

आदिशक्ते जगन्मातः
भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते
श्रीसन्ध्ये ते नमोऽम्बिके ॥१॥

त्वमेव सन्ध्ये गायत्रि
सावित्री च सरस्वती ।
ब्रह्माणी वैष्णवी
रौद्री रक्तश्वेता सितेतरा ॥२॥

प्रातर्बाला च मध्याह्ने
यौवनस्था भवेत् पुनः ।
वृद्धा सायं भगवती
चिन्त्यते मुनिभिः सदा ॥३॥

हंसस्था गरुडारूढा
तथा वृषभवाहिनी ।
ऋग्वेदाद्ध्यायिनी
भूमौ दृश्यते या तपस्विभिः ॥४॥

यजुर्वेदं पठन्ती
च अन्तरिक्षे विराजते ।
या सामगाऽपि सर्वेषु
भ्राम्यमाणा तथा भुवि ॥५॥

रुद्रलोकं गता त्वं
हि विष्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो
लोकेऽमर्त्यानुग्रहकारिणी ॥६॥

सप्तर्षिप्रीतिजननी
माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था
ह्यश्रुस्वेदसमुद्भवा ॥७॥

आनन्दजननी दुर्गा
दशधा परिपठ्यते ।
वरेण्या वरदा चैव
वरिष्ठा वरवर्णिनी ॥८॥

गरिष्ठा च वराही च
वरारोहा च सप्तमी ।
नीलगंगा तथा सन्ध्या
सर्वदा भोगमोक्षदा ॥९॥

भागीरथी मर्त्यलोके
पाताले भोगवत्यपि ।
त्रैलोक्यवाहिनी देवी
स्थानत्रयनिवासिनी ॥१०॥

भूर्लोकस्था त्वमेवासि
धरित्री लोकधारिणी ।
भुवर्लोके वायुशक्तिः
स्वर्लोके तेजसां निधिः ॥११॥

महर्लोके महासिद्धिः
जनलोकेऽजनेत्यपि ।
तपस्विनी तपोलोके
सत्यलोके तु सत्यवाक् ॥१२॥

कमला विष्णुलोके च
गायत्री ब्रह्मलोकगा ।
रुद्रलोके स्थिता
गौरी हरार्धांगनिवासिनी ॥१३॥

अहमो महतश्चैव प्रकृतिस्त्वं
हि गीयसे ।
साम्यावस्थात्मिका
त्वं हि शबलब्रह्मरूपिणी ॥१४॥

ततः परा पराशक्तिः
परमा त्वं हि गीयसे ।
इच्छाशक्तिः क्रियाशक्तिः
ज्ञानशक्तिस्त्रिशक्तिदा ॥१५॥

गंगा च यमुना चैव
विपाशा च सरस्वती ।
सरयू रेविका सिन्धुः
नर्मदैरावती तथा ॥१६॥

गोदावरी शतद्रुश्च
कावेरी देवलोकगा ।
कौशिकी चन्द्रमा चैव
वितस्ता च सरस्वती ॥१७॥

गण्डकी तापिनी तोया
गोमती वेत्रवत्यपि ।
इडा च पिङ्गला चैव
सुषुम्ना च तृतीयका ॥१८॥

गान्धारी हस्तजिह्वा
च पूषाऽपूषा तथैव च ।
अलंबुषा कुहूश्चैव
शंखिनी प्राणवाहिनी ॥१९॥

नाडी च त्वं शरीरस्था
गीयसे प्राक्तनैर्बुधैः ।
हृद्पद्मस्था प्राणशक्तिः
कण्ठस्था स्वप्ननायिका ॥२०॥

तालुस्था त्वं सदाधारा
बिन्दुस्था बिन्दुमालिनी ।
मूले तु कुण्डलीशक्तिः
व्यापिनी केशमूलगा ॥२१॥

शिखामध्यासना त्वं
हि शिखाग्रे तु मनोन्मनी ।
किमन्यत् बहुनोक्तेन यत्
किञ्चित् जगती त्रये ॥२२॥

तत्सर्वं त्वं महादेवि
श्रिये सन्ध्ये नमोऽस्तु ते
इतीदं कीर्तितं स्तोत्रं
सन्ध्यायां बहुपुण्यदम् ॥२३॥

महापापप्रशमनं महासिद्धिविधायकम् ।
य इदं कीर्तयेत् स्तोत्रं
सन्ध्याकाले समाहितः ॥२४॥

अपुत्रः प्राप्नुयात्
पुत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं
लभेत् ॥२५॥

भोगान् भुक्त्वा चिरं
कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं
स्नानकाले तु यः पठेत् ॥२६॥

यत्र कुत्र जले मग्नः
सन्ध्यामज्जनजं फलम् ।
लभते नात्र संदेहः
सत्यं सत्यं तु नारद ॥२७॥

शृणुयाद्योपि तद्भक्त्या
स तु पापात् प्रमुच्यते ।
पीयूषसदृशं वाक्यं
सन्ध्योक्तं नारदेरितम् ॥२८॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP