श्रीवरदराजपञ्चकम् - प्रत्यूषे वरदः प्रसन्नवदन...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्
आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् ।
मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः
अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥१॥
मुक्तातपत्रयुगलोभयचामरान्तः
विद्योतमानविनयातनयाधिरूढम् ।
भक्ताभयप्रदकराम्बुजमंबुजाक्षं
नित्यं नमामि वरदं रमणीयवेषम् ॥२॥
यद्वेदमौलिगणवेद्यमवेद्यमन्यैः
यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् ।
तत्पद्मनाभपदपद्मयुगं मनुष्यैः
सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥३॥
केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे
व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् ।
इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥४॥
प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं
नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् ।
सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः
कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥५॥

N/A

References : N/A
Last Updated : February 25, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP