लम्बकसंग्रहः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कथापीठे कथावक्त्रलम्बो लावानकस्ततः ।
नरवाहनजन्माख्यः स्याच्चतुर्दारिका ततः ॥२२॥
सूर्यप्रभस्ततो ज्ञेयस्ततो मदनमञ्चुका ।
वेलालम्बस्ततः प्रोक्तः स्याच्छशाङ्कवती ततः ॥२३॥
लम्बो विषमशीलाख्यस्तथा नु मदिरावती ।
पद्मावती नाम लम्बस्ततः स्यात्पञ्चलम्बकाः ॥२४॥
रत्नप्रभा च तदनु ततोऽलंकारवत्यपि ।
ततः शक्तियशा नाम लम्बको बहुकौतुकः ॥२५॥
महाराज्याभिशेकश्च पश्चात्सुरतमञ्जरे ।
इत्यष्टादशभिर्युक्तां लम्बैः शर्वोदितां कथाम् ।
काणभूतिर्गुणाढ्याय गणाच्छ्रुत्वा न्यवेदयत् ॥२६॥
इति लम्बकसंग्रहः ॥२॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP