गुणशर्माख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मयस्येति गिरा राजा पुत्रेण सचिवैस्तथा ।
महिष्या कान्तिमत्या च सह प्राप्यासुरालयम् ॥९८॥
विस्तीर्णाकारमालोक्य दैत्यमुत्तानशायिनम् ।
उपविश्य जजापाशु निश्चलध्यानधारणः ॥९९॥
सुनीथो नाम तनयो मयस्य सुमहाबलः ।
केनापि हेतुना तत्र सुषुप्तेः पदमास्थितः ॥१००॥
चन्द्रप्रभोऽथ नृपतिर्वायवं करणोत्तम म् ।
कृत्वा देहं परित्यज्य सुनीथतनुमाविशत् ॥१०१॥
ततः सुप्तोत्थित इव सुनीथे दैत्यपुंगवे ।
न््दुर्मयमुख्यास्ते यथार्हविहितोत्सवाः ॥१०२॥
मयभार्या सुतं दृष्ट्वा तं चिरात्प्राप्तजीवितम् ।
लीलावती हर्षसुधापूर्णनेत्राम्बुजाभवत् ॥१०३॥
सूर्यप्रभमथ प्राह मयस्तज्जननी पुरः ।
अयं सुनीथपुत्रो मे ययौ चन्द्रप्रभात्मताम् ।
सुमण्डिकरनामा च त्वमस्यैव पुरानुजः ॥१०४॥
एते महार्थपुरुषाः सचिवास्तस्य दुर्मदाः ।
अवतीर्णाः क्षितिं वीराः कार्यार्थं दानवोत्तमाः ॥१०५॥
इति ब्रुवाणे दैत्येन्द्रे हृष्टास्तूर्णं समाययुः ।
प्रह्लादप्रमुखा दैत्याः सर्वे बलिपुरोगमाः ॥१०६॥
ततः समाभ्ययाच्छ्रुक्रो दानवाभ्युदये रतः ।
पूज्यमानो नमचूडारत्नपिङ्गैः सुरारिभिः ॥१०७॥
रत्नासनोपविष्टेषु तेषु तत्र यथाक्रम म् ।
सूर्यप्रभस्य विजये बद्धोत्साहेषु सर्वदा ॥१०८॥
नारदः शक्रवचसा समेत्यावाप्तसत्कृतिः ।
उवाच सर्वे श्रृण्वन्तु भवन्तः शक्रभाषितम् ॥१०९॥
वैरं यदभवत्पूर्वं भवद्भिः सह नश्चिरम् ।
शान्तं तदधुना मन्ये धर्म्यमासाद्य सत्पदम् ॥११०॥
वैरिणो मित्रतां यान्ति मित्राण्यायान्ति शत्रुताम् ।
कालस्य परिणामेन सर्वं हि परिवर्तते ॥१११॥
दीर्घः कालः प्रयातोऽसौ प्राप्तो नो किंचिदस्ति नः ।
वर्तामहे मिथः स्नेहं न कलिः कारणं विना ॥११२॥
किंत्वद्य श्रुतशर्माणं विद्याधरधराधिपम् ।
यूयं जेतुं समुद्युक्ताः सुरपक्षसमाश्रयम् ॥११३॥
सूर्यप्रभो मनुष्योऽयं स च खेचरसत्तमः ।
स्पर्धानयोः कथं नाम युष्मत्पक्षे न चेद्भवेत् ॥११४॥
मनुष्यमात्रसौहार्दान्मा संरूढं यदृच्छया ।
ऐकात्म्यं दानववरा विनाशयत निर्जरैः ॥११५॥                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                               इति श्रुत्वा बलिर्वीरोऽवदद्दानवशेखरः ।
यथात्थ भगवान्सर्वं सत्यमेतदसंशयम् ॥११६॥
नैतन्न विदितं लोके यदस्माकं स वृत्रहा ।
वर्तते परया प्रीत्या मिथो जानाति वामनः ॥११७॥
वैरस्य कारणं शान्तं यदेतदभिधीयते ।
तत्सत्यं भवतां लक्ष्मीः कदा नास्मत्सुखप्रदा ॥११८॥
विद्याभृतां चक्रवर्ती श्रुतशर्मा निजां श्रियम् ।
युष्मत्पक्षाश्रयो भुङ्क्ते विमतिर्नास्तिकस्य चित् ॥११९॥  
किं तु सूर्यप्रभस्यार्थे स्वयं देवस्त्रिलोचनः ।
उद्यतस्त्रिदशाः सर्वे यदिच्छामात्रभूतयः ॥१२०॥
तदाज्ञया वय्म सर्वे यदि सूर्यप्रभोदये ।
निविष्टास्तत्किमस्माभिः सुराणामप्रियं कृतम् ॥१२१॥
मोहाल्लक्ष्मीमदाद्वापि प्रमादाद्वा शचीपतिः ।
अनालोच्यैव यद्वक्ति तत्कस्य हृदयं स्पृशेत् ॥१२२॥
अथवा भगवन्सर्वं त्वमेव शिवशासनम् ।
जानीषे ब्रूहि नस्तत्त्वं विचार्य यदिहोचितम् ॥१२३॥
इति तद्वचनं श्रुत्वा मुनौ याते निरुत्तरे ।
सूर्यप्रभो दानवेन्द्रैः पूज्यमानोऽवसत्सुखम् ॥१२४॥
ततो दनुजमुख्यास्ते चिरादेकत्र संगताः ।
भोगान्बुभुजिरे दिव्यान्नानारसनिरन्तरान् ॥१२५॥
अनेकयोजनायाममण्डलेषु मयादयः ।
स्वच्छकैर्विविधच्छायैर्जाङ्गलैः शूलकुट्टकैः ॥१२६॥
दिव्यौषधिकृतैः शाकैः सघृतैः शुचिशालिभिः ।
त्वगेलाकेसररजःसुगन्धिदधिखाण्डवैः ॥१२७॥
प्रलेहैर्वेसवारैश्च भक्ष्यमण्डकमोदकैः ।
पानकैर्मार्जिताभिश्च दुग्धपिण्डैः सशर्करैः ॥१२८॥
भुक्त्वा प्रासादमारुह्य प्राप्तमाल्यविलेपनाः ।
मिथो गृहीतताम्बूलाः कर्पूरागुरुधूपिताः ॥१२९॥
ददृशुर्नयनानन्दि नृत्यं दानवयोषिताम् ।
पातालवासिनो दैत्या वेणुवीणास्वनोचितम् ॥१३०॥
ततः सूर्यप्रभं तत्र दैत्यकन्याः सुलोचनाः ।
स्मरार्ताः स्वयमायाता भेजुः संभोगलालसाः ॥१३१॥
ततस्ताः कन्यकाः कान्ताः सप्त पातालवासिनाम् ।
अवापोद्वाहविधिना क्रमेण जनकार्पिताः ॥१३२॥
सुतां हमीलकाख्यस्य दितिसूनोः कलावतीम् ।
पुत्रीं च मृगशावाक्षीं प्रह्लादस्य महल्लिकाम् ॥१३३॥
कान्तां कुमुदिकाभिख्यां दुरारोहस्य चात्मजाम् ।
तरुणीं तन्तुकच्छस्य तनयां च मनोवतीम् ॥१३४॥
संपूर्णचन्द्रवदनां सुन्दरीं च बलेः सुताम् ।
एताश्चान्याश्च ता बह्वीः परिणीय सुलोचनाः ।
नवसंभोगसुभगो भेजे सूर्यप्रभो रतिम् ॥१३५॥
ततो मयेन सहितः समुत्थाय रसातलात् ।
जयोद्योगकृतारम्भः स गत्वा कश्यपाश्रम म् ॥१३६॥
दितिं दनुं चादितिं च कश्यपं च तपोनिधिम् ।
ववन्दे विपुलोनन्दो वीरः प्राप तदाशिषम् ॥१३७॥
अथ शक्रः समभ्येत्य वज्रांशुज्वलिताङ्गदः ।
प्रणम्य कश्यपं तत्र मयं प्राह रुषा ज्वलन् ॥१३८॥  
अस्मत्पक्षाश्रयस्यापि वीरस्य श्रुतशर्मणः ।
वार्यमाणोऽतिकौटिल्याद्विप्रिये त्वं समुद्यतः ॥१३९॥
उक्त्वेति वेगात्सावेगं वज्रमुद्यम्य जृम्भहा ।
मयं ससार क्रोधेऽपि निर्विकारस्मिताननम् ॥१४०॥
कश्यपेन सभार्येण भर्त्सिते विरते हरौ ।
मयो जहास निःशङ्कं संरम्भेऽपि प्रियंवदः ॥१४१॥
शक्रे प्रयाते दैत्येन्द्रो मयः प्राप्य वरान्वरान् ।
सभार्यात्कश्यपमुनेः सूर्यप्रभसखो ययौ ॥१४२॥
इरावतीचन्द्रभागासंगमे प्राप्य तत्पुनः ।
संबन्धिनो भूमिपालानश्रृणोदथ विप्रियम् ॥१४३॥
सूर्यप्रभो महिष्यस्ता हृता शत्रुकुलैरिति ।
तद्दुःखपावकव्याप्तं मयस्तं प्राह सस्मितः ॥१४४॥
अपि शत्रुकरं प्राप्ता मया तव जयेप्सुना ।
माययैता हृता वत्स निगद्येति स ता ददौ ॥१४५॥
ततः सूर्यप्रभो हृष्टः सोत्कण्ठः प्राप्य वल्लभाः ।
भेजे निजपुरं गत्वा संभोगसुभगां श्रियम् ॥१४६॥
ताभ्यो नरेन्द्रपुत्रीभ्यः स कालेन ततः सुतान् ।
दैत्यान्संप्राप्य शौर्यश्रीकुलाचारगुणोचितान् ॥१४७॥
ततो रत्नप्रभं नाम सुतं राज्ये जनप्रियम् ।
अभिषिच्य जयारम्भे व्यग्रसैन्यो विनिर्ययौ ॥१४८॥
भूतासनं समारुह्य विमानं वल्लभासखः ।
तेनैव दत्तविद्यैश्च सह सर्वैर्नरेश्वरैः ॥१४९॥
सुनीथो मयनिर्दिष्टं हिमवत्पार्श्वमेत्य सः ।
सुमेरुं नाम सुहृदं चक्रे विद्याधराधिपम् ॥१५०॥
आप्तं सुवाससं नाम शंभोस्तेजोयमाकृतिम् ।
कुमारं रणसाहाय्ये लेभे सूर्यप्रभस्ततः ॥१५१॥
तस्याभूत्कटकाबन्धो गजवाजिरथाकुलः ।
अशीतियोजनायामो नरखेचरसंकुलः ॥१५२॥
वल्मीकाख्यं समासाद्य दिव्यदेशं क्रमेण सः ।
विकटाजगराकारच्छन्नं तूणमवाप्तवान् ॥१५३॥
अक्षयं तूणमासाद्य धनुर्दिव्यं च तद्विधम् ।
विमानं च महापद्मं भास्वराः सप्त चौषधीः ॥१५४॥
मृतसंजीवनीमुख्या गुहागर्भाज्जयोत्सुकः ।
श्रुतशर्माणमाकर्ण्य दूतवाक्याद्रणोन्मुखम् ॥१५५॥
प्रतस्थे समरारम्भदुन्दुभिस्वनमन्थरैः ।
सैन्यैर्गजघटाघण्टागम्भीरस्वनविभ्रमैः ॥१५६॥
प्रस्थितं तं समभ्येत्य सुवासाः खेचरैर्वृतः ।
प्राह सूर्यप्रभं यत्नात्तिष्ठन्तु तव सैनिकाः ।
देवासुराणां समरः सुघोरोऽयमुपस्थितः ॥१५७॥
पीयूषमथने पूर्वं प्राप्तश्रीचन्द्र्कौस्तुभैः ।
पीयूषलुब्धैरमरैर्दैत्यानामभवत्कलिः ॥१५८॥
सदा बहुच्छला देवा दैत्यानां कूटयोधिनाम् ।
तैः सहास्मिन्रणे तावदप्रमादं विधेहि नः ॥१५९॥
एवं सुवाससो वाक्यं श्रुत्वा मूर्ध्नाभिवन्द्य च ।
त्रिकूटकटके प्राप नगरीं श्रुति(त)शर्मणः ॥१६०॥
ततो विनिर्ययौ कोपात्सज्जीकृतबलाम्बुधिः ।
श्रुति(त)शर्मा सहामात्यैरिमानेन धनुर्धरः ॥१६१॥
अथ व्यूढेष्वनीकेषु प्रवृत्ते समरोत्सवे ।
आययुस्त्रिदशाः सर्वे व्योम्ना शक्रपुरोगमाः ॥१६२॥
प्रह्लादबलिमुख्याश्च दैत्यवीरा मयानुगाः ।
समाययुः संप्रहारैः सूर्यप्रभजयैषिणः ॥१६३॥
ततो विद्याधरेन्द्राणाम द्वन्द्वयुद्धमभून्मिथः ।
खङ्गप्रहारविस्फूर्जत्स्फुलिङ्गवलयाकुलम् ॥१६४॥
क्रेंकारैश्चापदण्डानां पृषत्कानां च षूत्कृतैः ।
रणितैश्च कृपाणानां व्योमरन्ध्रमपूर्यत ॥१६५॥
अर्धचन्द्राग्रनिर्लूनैर्विद्याधरमहीभुजाम् ।
वक्रैर्बभासे वसुधा विकासिकमलैरिव ॥१६६॥
दामोदरादयस्तस्य सचिवाः श्रुति(त)शर्मणः ।
चक्रुः सूर्यप्रभानीकं शरजालनिरन्तरम् ॥१६७॥
अथापरेऽह्नि रथिनश्चक्रव्यूहरणे परैः ।
सूर्यप्रभगिरा वीराः कुमारास्तूर्णमाविशन् ॥१६८॥
तस्मिन्विदारिते व्यूहे द्विषतां त्रिदिवौकसाम् ।
सूर्यप्रभादयः सर्वे विविशुः शात्रवं बलम् ॥१६९॥
महावीरक्षये तत्र कृतान्तविततोत्सवम् ।
युद्धं विद्याधरेन्द्राणां निर्मर्यादमवर्तत ॥१७०॥
तेषां सेनासमुद्राणामचलैः कुञ्जरादिभिः ।
क्षोदितानां बभुः खङ्गाः कालकूटच्छटा इव ॥१७१॥
ससर्ज धवलोष्णीषच्छत्रवंषौघपाण्डुराः ।
खङ्गमीनगजग्राहा रणे रक्ततरङ्गिणीः ॥१७२॥
ततो दिनान्ते विपुलव्याप्तामश्लथकण्टकाः ।
अवहारं मिथश्चक्रुः समरे गुलिकाधराः ॥१७३॥
निशि सूर्यप्रभो वीररसोत्साहपरायणः ।
लेभे न निद्रामासन्नविवाह इव बालकः ॥१७४॥
विनोदिनीं कथां कांचित्कथयेत्यथ सादरम् ।
पृष्टः सूर्यप्रभेणाह सुहृद्वीतभयाभिधः ॥१७५॥
उज्जयिन्यां महासेनो बभूव वसुधाधिपः ।
तस्याशोकवती नाम सुन्दरी दयिताभवत् ॥१७६॥
गुणशर्माभिधो विप्रः सचिवश्च गुणाधिकः ।
विद्यानां च कलानां च केलिसौध इवोन्नतः ॥१७७॥
तं कदाचित्सविश्रम्भो राजा भार्यासखो रहः ।
प्राह दर्शय मे नृत्तं नृत्यज्ञोऽसीति सादरम् ॥१७८॥
सोऽब्रवीद्राजमहिषीपुरः कथमहं विभो ।
निर्लज्जो नर्तक इव प्रभवामि त्वदीप्सिते ॥१७९॥
अहं सर्वकलाभिज्ञ पश्य मे कौतुकं परम् ।
नृत्यं हि ललितं वस्तु योषितामेव शोभते ॥१८०॥
वदन्निति नरेन्द्रेण सनिर्बन्धं पुनः पुनः ।
प्रार्थ्यमानः शनैर्नृत्तं कलाश्च समदर्शयत् ॥१८१॥
कैशिकीकोमलं लास्यं वीरोदारं च ताण्डवम् ।
सर्वरागानुगं गीतं वीणाम च मृदुमूर्च्छनाम् ॥१८२॥
ततस्तस्य समालोक्य पुष्पेषोरिव मन्त्रिणः ।
तत्र शोकवती देवी स्मरार्द्रहृदयाभवत् ॥१८३॥
अभिलाषरसावेशं निगृह्य नृपमब्रवीत् ।
सा स्वेच्छावत्प्रणयिनं तत्कालोचितविभ्रमा ॥१८४॥
अभ्यर्थयैनं येनायं देव शिक्षयति क्षणात् ।
मां मञ्जुभाषिणीं वीणां स्वरश्रुतिविचक्षणः ॥१८५॥
इति देवीगिरा राज्ञा गुणशर्मार्थितश्चिरम् ।
प्रातः शिक्षयितास्मीति निगद्य स्वगृहं ययौ ॥१८६॥
स्निग्धां दृष्टिं समालक्ष्य शङ्कितो राजयोषितः ।
विवेशान्तःपुरे प्रातर्वीणां शिक्षयितुं स्वयम् ॥१८७॥
अङ्के वीणां समाधाय तत्पुरः सा स्मराकुला ।
शशंसाक्षिविकारैश्च भ्रूविलासैश्च हृद्गतम् ॥१८८॥
विदग्धानां नखाग्रेण संज्ञां मन्मथकारिताम् ।
गुणशर्मा जगादैनां देवि संवृणु दुर्नयम् ॥१८९॥
प्रभुभार्या त्वमस्माकं मा कृथा गर्हितां मतिम् ।
इति सा तद्वचः श्रुत्वा भज मामित्युवाच सा ॥१९०॥
कम्पमानस्तनी लीलासंरम्भगलितांशुका ।
कर्णौ पिधाय यातेऽथ तामनादृत्य सुन्दरीम् ॥१९१॥
तस्मिन्नरेन्द्रमहिषी बभूव विरहातुरा ।
अत्रान्तरे नरपतेः प्रविश्याहारमण्डपम् ॥१९२॥
विषदानोद्यतं सूदं गुणशर्मा व्यलोकयत् ।
सूदं नष्टमुखच्छायं सकम्पं गद्गदस्वरम् ॥१९३॥
स ताडयित्वा पप्रच्छ भूपतिद्रोहकारणम् ।
सोऽब्रवीन्मालवेन्द्रेण राज्ञा विक्रमशक्तिना ॥१९४॥
विषदाने नियुक्तोऽहं वैरिणास्य महीपतेः ।
इत्युक्तवति तत्कोपात्सूदे तस्मिन्निपातिते ॥१९५॥
कालेन मालवाधीशः स्वयं योद्धुं समाययौ ।
दुर्जयं तं महानीकं ज्ञात्वा शूरं नराधिपम् ॥१९६॥
मन्त्रेणान्तर्हितः प्रायाद्गुणशर्मा तदन्तिकम् ।
स कूटसिद्धो भूत्वा तं दिवः प्राह महीपतिम् ॥१९७॥
मा कृथा विग्रहं राजन्महासेनेन भूभुजा ।
प्रणमैनं महीपालं श्रेयसीं प्राप्स्यसि श्रियम् ॥१९८॥
उक्त्वेत्यलक्षिते याते गुणशर्मणि विद्यया ।
मालवेन्द्रो महासेनं प्रसाद्य प्रणनाम तम् ॥१९९॥
कृतसख्ये प्रयातेऽथ स्वपुरीं मालवेश्वरे ।
गुणशर्मकृतां मायां प्रशशंसुश्च पार्थिवाः ॥२००॥
ततः कदाचिद्गङ्गायां जलक्रीडारतं नृपम् ।
महासेनं महाग्राहो जग्राह गजसंनिभः ॥२०१॥
गुणशर्मा समभेत्य स्वामिनं प्रोज्जहार तम् ।
ग्राहं विधाय दलशः शस्त्रेण विपुलाशयः ॥२०२॥
पुनर्दष्टं भुजङ्गेन मन्त्रज्ञस्तमजीवयत् ।
इत्यनेकोपकारोऽसौ स्नेहार्द्रं नृपतिं व्यधात् ॥२०३॥
कदाचिदथ निःशङ्कं प्राप्तमन्तःपुरं द्विजम् ।
तं सा भूपालमहिषी भजस्वेत्यभ्यधात्पुनः ॥२०४॥
अनादृत्यैव भूयोऽपि याते तस्मिन्नृपप्रिया ।
लज्जाकोपस्मराक्रान्ता सा निशश्वास भामिनी ॥२०५॥
रहः क्ष्मापं समभ्येत्य सावदत्साश्रुलोचना ।
गुणशर्मा तवात्यन्तं प्रियो देव किमुच्यते ॥२०६॥
पुरा विषप्रदः सूदो हतो यत्नेन तच्छृणु ।
एककार्यनिविष्टौ तौ ततो भेदस्तयोरभूत् ॥२०७॥
भवत्प्रसादाव्द्यचलल्लक्ष्मीमदतरङ्गिणा ।
अहं तेनाद्य विजने याचिता सुरतं सती ॥२०८॥
बलाद्विवसनां कृत्वा क्रोशन्तीं काममोहितः ।
पाणिना मां स पस्पर्श स्तनयोर्जघने तथा ॥२०९॥
श्रुत्वेति मोहं प्रययावीर्ष्यासंमूर्च्छितो नृपः ।
तयैवाश्वासितः संज्ञां प्राप्य कोपादकम्पत ॥२१०॥
स सभामण्डपं गत्वा निर्लजो जनसंसदि ।
उवाच गुणशर्माणं देवीवृत्तान्तमाकुलः ॥२११॥
परिशुद्धिवचस्तस्य क्रोधान्धो वसुधाधिपः ।
अशृण्वन्नेव तं शस्त्रैः सानुगो हन्तुमुद्ययौ ॥२१२॥
कृतश्रमो वञ्चयित्वा स राजानं भटांश्च तान् ।
ययावलक्षितो वेगाद्गुनशर्मा विधेर्वशात् ॥२१३॥
दक्षिणापथमासाद्य ब्राह्मणस्य निवेशनम् ।
अग्निदत्ताभिधानस्य स विवेश सुदुःखितः ॥२१४॥
वेदवेदान्तसारज्ञः पृष्टस्तेन द्विजन्मना ।
गुणशर्मा निजां जातिं जातस्नेहं जगाद तम् ॥२१५॥
अहं सुलोचनाख्यायां कुले यज्वद्विजन्मनः ।
आदित्यशर्मणो जातो गुणशर्माभिधः सखे ॥२१६॥
गुह्यकीजनसंपर्काद्धनदस्य गृहे स्थितम् ।
यदृच्छयागतः शक्रः प्राह मज्जनकं रुषा ॥२१७॥
प्रणमत्सु समस्तेषु यक्षेषु मयि सादरम् ।
व्यग्रस्त्वं न प्रणमसि प्रायो मामवमन्यसे ॥२१८॥
लोकपालपुरादस्मात्पत क्षिप्रं महीतले ।
इति ब्रुवाणो देवेन्रो मत्पित्राथ प्रसादितः ॥२१९॥
तं प्राह त्वत्सुतो भूमिं यात्वात्मैव सुतो यतः ।
इति शापान्महेन्द्रस्य यतोऽहं वसुधातलम् ॥२२०॥
विस्मृतानेकविद्यः प्राप्तो भूपतिमन्त्रिताम् ।
महासेनाभिधानेन मिथ्या तेन महीभुजा ॥२२१॥
भार्यादूषितचित्तेन निरस्तोऽहमकिल्बिषः ।
अग्निदत्तो निशम्येति कथितं गुणशर्मणा ॥२२२॥
उवाच गुणिने तस्मै दातुमभ्युद्यतः सुताम् ।
श्रीमतः कार्तिकेयस्य जयिनस्तारकद्विषः ॥२२३॥
गृहाण मन्त्रमेतेन जहि तं पार्थिवाधम म् ।
रुद्रस्य देवीसुरते विघ्नोऽभूत्सुरशासनात् ॥२२४॥
वह्नेस्तदानने वीर्यं तत्याज च महेश्वरः ।
जाते वर्षसहस्रेऽथ तदुद्गीर्णं कृशानुना ॥२२५॥
जज्वाल सलिलान्तस्थं गङ्गायां वत्सरायतम् ।
मन्दाकिन्या समुत्सृष्टे शार्वे तेजसि दुःसहे ॥२२६॥
जातः शरवणे तस्मिन्कृत्तिकावर्धितः शिशुः ।
षडाननः समास्थाय सुरेन्द्रेणार्थितो भयात् ॥२२७॥
सेनापतिपदं प्राप्य तारकं निजघान सः ।
तस्यैनं प्रवरं मन्त्रं त्वं गृहाणं जयश्रिये ॥२२८॥
उक्त्वेति विधिवन्मत्रं तस्मैविप्रव्रो ददौ ।
सुतां च सुन्दरी नाम सौन्दर्यशशिचन्द्रिकाम् ॥२२९॥
तां कान्तां गुणशर्मा च प्राप्यायतविलोचनाम् ।
जित्वा नृपं महासेनं तद्राज्यं समवाप्तवान् ॥२३०॥
इति गुणशर्माख्यायिका ॥२॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP