मंत्ररामायणम् - मंगलाचरणम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( अनुष्टुभ्वृत्तम् )
श्री रामं मुदिरश्यामं वंदेsहं देवनायकम्
सदा वदान्यप्रवरं प्रणतेप्सितदायकम् ॥१॥
रा कापतिमुखीं देवीं वंदे सीतां महासतीम्
यस्याः सद्वतसामर्थ्याच्छमिता अमिता द्विषः ॥२॥
म हामतीन्सदा वंदे लक्ष्मणादीन्रघूद्वहान्
येषा पुमर्थाः स्वप्नेsपि परमा न रमाधवात्. ॥३॥
ज गद्गुरुगुरुं वंदे वसिष्ठं तपसां निधिम्
द्विजराज इति पाहुर्यं सर्वे ब्राह्मणाः सुरा ॥४॥
य स्तपस्वीश्वरः साक्षान्महादेव इव प्रभुः
वंदे तं गाधिजं तेजोनिधिना विधिना समम्. ॥५॥
रा शिम सुतपसां शुद्ध ज्ञानदानविशारदम्
नारदं सन्मुनिं वंदे भवाब्धेः परमारदम्. ॥६॥
म नोज्ञं रामचरितं येन गीतं सविस्तरम्
वाल्मीकिं तमहं वंदे मंदेष्टशतसाधकम्. ॥७॥
ज गत्प्राणसुतं वंदे हनूमंतं महौजसम्
यः श्रीरामकथासिंधौ चेतसा वेतसायितः. ॥८॥
य शस्विप्रवरं वंदे सुग्रीव वानरेश्वरम्
संप्राप्तौ हेतुरार्याया भार्याया राघवस्य यः. ॥९॥
ज लधौ येन रचितः सेतुर्हतुर्जयश्रियः
तं नलं वानरं वंदे यं देवा धन्यमूचिरे. ॥१०॥
य त्रं ये चक्रुरनिशं जांबवत्प्रमुखा भृशम्
तानृक्षानंगदादींश्च वंदे रामानुगान्कपीन्. ॥११॥
रा जश्रेष्ठं दशरथं कौसल्याद्याश्च तत्प्रियाः
जनकं च महाराजं वंदे श्रीरामवंदितम् ॥१२॥
म हीसुरान्वामदेवप्रमुखानृत्विजः प्रभोः
श्रीकेशवं श्रीगणेशं वंदे विद्यागुरुं हरिम् ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP