तृतीयाष्टक - तृतीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ इन्द्रतुल्य: पुरा सोमवंश्य: कृतयुगे नृप: ॥
कृतवीर्याभिध: सम्राट् शतपुत्रान्वितोsभवत् ॥१॥
दैवाच्च्यवनशापात्तत्पुत्रा दग्धा नृपो ययौ ॥
गुरुं शरणमस्मै स व्रतं प्राहाघहृत्सुखम् ॥२॥
कृतवीर्यानपत्यत्वं स्रावो गर्भस्य मूढता ॥
पातो मृतोद्भवो जातनाशो वैक्लव्यमस्य वा ॥३॥
भूतग्रहार्तिरोगाद्यैर्बाल्ये वान्यत्र चेच्छिशो: ॥
नाशश्चास्यापि तत्रेयं शान्तिदा सप्तमीनयुक् ॥४॥
ग्रहानुकूले सत्काले व्रतं संकल्प्य वाचयेत् ॥
स्वात्याचार्यं ? च वृणुयाच्छुद्धभूमौ वृत: स च ॥५॥
प्रतिष्ठाप्याग्निमीशान्यां विधिवत्कलशोपरि ॥
सूर्यरुद्रसप्तमातृप्रतिमा: स्वर्णनिर्मिता: ॥६॥
संस्थाप्याभ्यर्च्य शान्त्यर्थं सप्तकुम्भान्यथाविधि ॥
पूर्वपश्चिमकोणान्तदेशस्थाञ्जलपूरितान् ॥७॥
सौरौषध्यृषिमन्त्रै: समृद्रत्नौषधिपल्लवान् ॥
स्तुत्वान्वाधायाधिश्रित्य पायसं जुहुयात्क्रमात् ॥८॥
प्रत्येकं पायससमिद्यवकृष्णतिलैर्गुरु: ॥
सूर्यरुद्रमनुभ्यां च शतमष्टोत्तरं विधे: ॥९॥
कुर्यात्स्विष्टकृदाद्यङ्गं बलिं पूर्णाहुति तत: ॥
जीवत्पतिप्रजा वृद्धा ब्राह्मण्य: स्वर्चिता: स्थिता: ॥१०॥
उदड्मुख्योsभिषिञ्चेयुर्घटाद्भिस्तत्स्थपल्लवै: ॥
दीर्घायुरस्तु बालोsयं जीवत्पुत्रा च भामिनी ॥११॥
आदित्यचन्द्रयुक्तं यद्ग्रहनक्षमण्डलम् ॥
शक्र: सलोकपालश्च ब्रह्मविष्णुमहेश्वरा: ॥१२॥
एते चान्ये च ये देवा: सदा पान्तु कुमारकम् ॥
मा शनिर्मा च हुतभुड् मा च बालग्रहा: क्वचित् ॥१३॥
पीडां कुर्वन्तु बालस्य मा मातुर्जनकस्य च ॥
एवं जातेsभिषेकेsथ धृत्वा शुक्लाम्बरादिकम् ॥१४॥
अभिषेकाप्लुतं वस्त्रं दत्वाचार्याय देवता: ॥
संपूज्य स्वर्णगोवस्त्रै: संपूज्याचार्यमृत्विज: ॥१५॥
गुरवे तिलपात्रस्थां कालमूर्तिं च काञ्चनीम् ॥
दत्वा सदक्षिणां विप्रा: सस्त्रीका: पायसादिना ॥१६॥
भोज्यास्तैराशिषो देया: संतुष्टैर्दक्षिणादिना ॥
दीर्घायुरस्तु बालोsयं यावद्वर्षशतं सुखम् ॥१७॥
यत्किंचिदस्य दुरितं तक्षिप्तं वडवामुखे ॥
ब्रह्मा विष्णुर्हरि: स्कन्दो वायु: शक्रो हुताशन: ॥१८॥
रक्षन्तु सर्वदुष्टेभ्यो वरदा: सन्तु सर्वदा ॥
इति लब्ध्वाssशिषो नत्वा तान्कर्ता सकुटुम्बक: ॥१९॥
कर्मेश्वरार्पणं कृत्वा हुतशेषं च भक्षयेत् ॥
एवं कृते व्रते नश्येत्सप्तम्यां दुष्टमप्यरम् ॥२०॥
विधिना कुर्विदं राजन् सम्राट् पुत्रो भविष्यति ॥
इत्युक्त्वागाद्गुरू राजा व्यकृणोद्विधिवद्व्रतम् ॥२१॥
अथैकदापि महिषी नाम्ना शीलधरास्य च ॥
मैत्रेयीं गुणवत्पुत्रलब्धयेsपृच्छदानता ॥२२॥
मैत्रेय्युवाच श्रीदत्तव्रतं कुर्विष्टदं त्विदम् ॥
आब्दं मार्गादिपूर्णायां प्रतिमासमनन्तकम् ॥२३॥
संकल्प्य तद्वाचयित्वा समभ्यर्च्य पितॄन्पुरा ॥
स्नानं कृत्वा पूर्णिमायां गव्यं प्राश्यार्चयाक्षरम् ॥२४॥
अनन्त: सर्वकामानामनन्तं भगवान्फलम् ॥
ददात्वनन्त: पुत्रं च भद्रं चान्यच्च जन्मनि ॥२५॥
अनन्तपुण्योपचयमनन्त: पूजयार्पित: ॥
महाव्रतप्रभावेन संतुष्ट: सकलेश्वर: ॥२६॥
इत्युच्चार्याभ्यर्च्य नाम्ना तद्दिने निशि हव्यभुक् ॥
वामं पादं कटिं वस्त्रं स्कन्धौ दक्षं कटिं पदम् ॥२७॥
कण्ठं जानूरू च गुह्यं हृत्कं मार्गादिभासत: ॥
अनन्त इति कं सर्वात्मेत्यूरू चोरुबाहव: ॥२८॥
संकर्षणेति दिव्यास्त्रधारीति च गल: कटि: ॥
श्रीकण्ठेति च कामेति जानु शेषेति चाननम् ॥२९॥
पूज्यं विश्वमुखेत्यूरो तथा संकर्षणेति च ॥
वासुदेवेति मुसलं रौप्यं हैमं हलं सदा ॥३०॥
पूज्यं पार्श्वे व्रतं त्वेवं कुर्वब्दं त्वं हविष्यभुक् ॥
गोमूत्रं प्राक् चतुर्मासं प्राश्यं देया यवास्तत: ॥३१॥
प्राश्यं देयं घृतं गव्यं व्रतसंपूर्तये तत: ॥
उदकुम्भान्द्वादशास्त्र दद्याद्गां भोजयेद्द्विजान् ॥३२॥
एवं कृते व्रते तुष्येदनन्त: सर्वकामद: ॥
कुरुष्वैतद्व्रतं शीलधरे पापप्रणाशनम् ॥३३॥
लोकोत्तरगुण: सम्राट् चिरजीवी सुतो भवेत् ॥
इत्युक्त्वा सत्कृता सागान्मैत्रेयी ब्रह्मवादिनी ॥३४॥
योगीशपत्नी राज्ञी तु व्रतं चक्रे यथोक्तवत् ॥
संतुष्टस्तेन भगवान्दत्तात्रेयो दिगम्बर: ॥३५॥
अवधूतं निजं रूपं सहस्रार्कप्रभोज्ज्वलम् ॥
मन्दस्मितमुखेनोचे राज्ञि साधु व्रतं कृतम् ॥३६॥
अत्युत्कटव्रतवृषफलं त्वत्रैव जन्मनि ॥
पुत्रस्ते भविता योगी सप्तद्वीपपतिर्विभु: ॥३७॥
अव्याहताज्ञो मत्कल्प: स्मृतिगामी न संशय: ॥
इति स्वप्नं सती दृष्ट्वा बुद्धवा हृष्टतमावदत् ॥३८॥
कृतवीर्याय पत्ये सा श्रुत्वा सोsपि तुतोष ह ॥
कृतवीर्योsथ संतुष्ट: काले कालेsकरोत्क्रिया: ॥३९॥
धृत्या च हृत्समुन्नत्या क्रमात्पुंसवनादिका: ॥
ततोsसूत शुभे काले स्वोच्चस्थै: पञ्चभिर्गहै: ॥४०॥
सुपुत्रं ज्ञापिताशेषभाग्योभयसुसंपदम् ॥
जातमात्रे शिशावाशा: प्रसेदु: प्रववौ मरुत् ॥४१॥
शान्ता: प्रदक्षिणशिखा अग्नयो यज्वनोsभवन् ॥
नीरजस्कमभूद्व्योम हर्षितं सकलं जगत् ॥४२॥
देवदुन्दुभयो नेदु: पुष्पवृष्टि: पपात खात् ॥
जगुर्गन्धर्वपतयो ननर्ताप्सरसां गण: ॥४३॥
धर्मे मनोsभवन्नॄणां प्रससाद सतामपि ॥
आयुष्मान्भव सौम्य्ति सिद्धाद्या अब्रुवंस्तदा ॥४४॥
राजाप्याहूय दैवज्ञाञ्जातकर्माकरोत्तदा ॥
गोभूहिरण्यवस्त्राणि द्विजादिभ्यो ददौ नृप: ॥४५॥
दैवज्ञा अब्रुवxजन्कुमारो दैवशाल्ययम् ॥
श्रीदत्तस्य कृपापात्रं भविष्यति तपोबलात् ॥४६॥
अनष्टद्रव्यतास्यैव नामसंकीर्तनान्नृप ॥
सप्तद्वीपमहीपाल: स्मृतिगामीह दत्तवत् ॥४७॥
पञ्चाशीतिसहस्राब्दं चक्रवर्ती भविष्यति ॥
अनन्तव्रतमाहात्म्यात्सम्राडेष जयी वशी ॥४८॥
सूर्यव्रतप्रभावेन लक्षायू योगवर्जित: ॥
इत्युक्त्वा गणकास्ते तु पूजिता: स्वगृहं ययु: ॥४९॥
अथार्जुनं सुतं नाम्ना षोडशेsह्नि पिताकरोत् ॥
तत: कालेन कियता तत्पिता पञ्चतामित: ॥५०॥
राज्यं कुर्वर्जुनेत्युक्त: पौरै: प्राहापि संस्कृत: ॥
न करिष्यामि राज्यं स्वकर्मापि नरकोत्तरम् ॥५१॥
भुव: षष्ठांश: पण्यानां द्वादशोंशोsत्र भूभुजा ॥
ग्राह्य इत्यादि यत्प्रोक्तं तत्तु तद्रक्षणाय हि ॥५२॥
चौरादिभ्योsप्यरक्षन्यो भोगाशी नरकं व्रजेत् ॥
धर्मविप्लवमीशोsपि योsनिवार्य विहाय च ॥५३॥
गुरूक्तिं हन्ति लोभेन क्रुधा वा सोsप्यध: पतेत् ॥
अदण्ड्यदण्डनाद्दण्डयादण्डनाच्चापि तादृश: ॥५४॥
एवमेकोsन्यविश्वासात्कथं साधुफलं लभे ॥
श्रुत्वैवं तद्वच: प्रौढं धीमान्गर्गोsवदन्नृप ॥५५॥
यर्ह्येवं तर्हि योगीन्द्रं श्रीदत्तं शरणं व्रज ॥
निस्त्रैगुण्ये पथि सदा भक्तगुप्त्यैं चरत्यमुम् ॥५६॥
तत्प्रसादादवाप्नोषि सम्यग्राज्यप्रशासने ॥
धृतिं शक्तिं मतिं चान्यत्प्रियं योगप्रभावत: ॥५७॥
योsवतीर्णो महीपृष्ठे सह्यसानुकृताश्रम: ॥
योगयुक्तो महात्मा स सर्वत्र समदर्शन: ॥५८॥
साक्षाद्विष्णुर्जनद्धाता तपोदीप्तोsत्रिनन्दन: ॥
अनसूयागर्भरत्नं भक्तानामीहितार्थद: ॥५९॥
तमाराधय यत्नेन योगर्द्धि ते प्रदास्यति ॥
ययेह बहुधाssत्मानं कृत्वेष्टं साधयिष्यसि ॥६०॥
यमाराध्य सुरन्द्रोsपि स देवस्तत्प्रसादत: ॥
जम्भदैत्यं निहत्याशु हृतं पदमवाप स: ॥६१॥
अद्यापि सेवमानस्तं देवैर्देवर्षिभि: सदा ॥
भुड्क्ते धर्मेण धर्मात्मा राज्यं दिव्यमकण्टकम् ॥६२॥
प्रभोराराधनं विद्धि दुष्करं दुर्धियामिह ॥
सुधीनां सुकरं राजन्नात्मभूतस्य तस्य हि ॥६३॥
यस्य गड्गाम्भसि स्नानं भिक्षा च कमलालये ॥
सह्याद्रौ च निवास: स स्मृतिगामी क्षणे क्षणे ॥६४॥
सुदूरे योsस्ति सततं विषयाकृष्टचेतसाम् ॥
सुधीनामन्तिके चास्य भजनात्किं न सिद्धयति ॥६५॥
येनैव सृज्यते विश्वं येनैतद्धार्यते पुन: ॥
संहर्तापि स एवाssस्ते भक्त्या तं शरणं व्रज ॥६६॥
श्रुत्वैवमर्जुन: प्राह देवेन्द्रेणार्चित: कथम् ॥
एवंप्रभावो देवोsपि श्रद्दधानाय शंस मे ॥६७॥
आराधयाम्यहमपि तमेव मुनिसत्तम ।
इत्यर्जुनेन संपृष्टो गर्ग: प्राह स्मरन्विभुम् ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डें तृतीयाष्टके तृतीयोsध्याय: ॥३॥
॥ इति कार्तवीर्यार्जुनचरितं नाम तृतीयाष्टके तृतीयोsध्याय: ॥३।३॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP