संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| निदर्शनालंकारः| लक्षण ८ निदर्शनालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ निदर्शनालंकारः - लक्षण ८ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ८ Translation - भाषांतर यथा वा-‘ व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखा: सलिले यस्तु खले चरति सक्तारम् ॥ ’बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम् ।इदं चापरं बोध्यम्-‘ यान्ती गुरुजनै: साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निष्पत्राकरोज्जगत् ॥ ’अत्र ‘ भावप्रधानमाख्यातं ’ इति यास्कोक्तरीत्या क्तियाविशेष्यकबोध-वादिनां शाब्द एवाभेदारोप: क्तिययोरिति मुखं चन्द्र इत्यादाविव रूपकमु-चितम् । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थ: स इति निदर्शनेति भेद: । निष्पत्राकरणं च सपुड्खशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम् ।इति रसगंगाधरे निदर्शनाप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP