संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|अतिशयोक्ति अलंकारः| लक्षण ३ अतिशयोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ अतिशयोक्ति अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammer लक्षण ३ Translation - भाषांतर अथ प्रकारान्तरम्-यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थ:, इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम् ।उदाहरणम्-अन्य जगद्धितमयी मनस: प्रवृत्ति-रन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरार्यह्लद्या विद्यावताम सकलमेव चरित्रमन्यत् ॥ ’एवमन्य: प्रकार:- यत्रासंबन्धेऽपि संबन्धो वर्ण्योत्कर्षार्थ: ।यथा-‘ धीरध्वनिभिरलं ते नीरद मे मासिको गर्भ: । उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ ’अत्र सिंहीवचने समुच्छलनाऽसंबन्धेऽपि समुच्छलनसंबन्धोक्ति: शौर्यातिशायिका ।यथा वा-‘ गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम् । समीहते नित्यमनन्यचेता नभस्वदात्मंभरिवंशनेता ॥’यथा वा-‘ तिमिरशारदचन्दिरतारका: कमलविद्रुमचम्पककोरका: । यदि मिलन्ति कदापि तदानन्म खलु तदा कलया तुलयामहे ॥’पूर्वत्र निर्णीयमान: , इह तु संभाव्यमान इति विशेष: । तथान्य: प्रकार:-यत्र संबन्धेऽप्यसंबन्ध: ।यथा-‘ पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेक: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP