मिश्रितप्रकरणम्‌ - श्लोक ४४ ते ६३

अनुष्ठानप्रकाश , गौडियश्राद्धप्रकाश , जलाशयोत्सर्गप्रकाश , नित्यकर्मप्रयोगमाला , व्रतोद्यानप्रकाश , संस्कारप्रकाश हे सुद्धां ग्रंथ मुहूर्तासाठी अभासता येतात .


अथ ज्येष्ठाषाढमलमसेषु रव्यादिवारे मुहूर्त्तरेखा : । ज्येष्ठे मासे तथाऽऽषाढे तथा वैमलमासके । सूर्य्यादिवारे संशोध्या : क्रमशो नामभादिमे ॥४४॥

अर्कें शून्ये च कृष्णो युगपदयुगलं खं हरिर्विष्णुवापं गत्रौ लक्ष्मीशयुग्मं युगलहरियुगं युग्मकृष्णं च शून्यम्‌ । सोमे चापद्वयं नोनृहरिखयुगलं पीतवासाश्व शून्यं चापद्वंद्वं निशायामजपदखमजं चापपद्मेशपादा : ॥४५॥

भौमे शून्ये च कृष्णो युगगगनहरिस्त्रीणि चापानि सिद्धिर्नक्तं युग्मं द्विशून्यं युगयुगलपदं श्री : खचापं हरिश्व । सौम्ये श्रीविघ्ननाथोऽथ हरिगणपति : पद्मनाभश्व पादो दोषायां सिद्धियुग्मं हरिखगजमुखा : कृष्णशून्ये च कृष्ण ॥४६॥

जीवे विष्णुश्व चापो गगनमजितखं चांघ्रिपादौ नृसिंहो रात्रौ नो खं मुरारिर्गगनयुगगजो विष्णुचापांघ्रियुग्मम्‌ । शुक्रे युग्मं मुरारिर्गगनयुगगजो रामचापोऽथ पादौ तत्रादौ युग्यगोपीपतियुगगगनं श्रीवर : खं पदे श्री : ॥४७॥

मन्दे श्रीयुग्मसिद्धि : खहरिहरिनभ : शौरिखं सिद्धिखं वा नक्तं श्रीयुग्मभिद्धि : खयुगलहरिर्व्योमगोविंदशून्यम्‌ ॥४८॥

रुद्रप्रोक्तमिदं ज्ञान शिवायै रुद्रयामले । गोपनीयं प्रयत्नेन सद्य : प्रत्ययकारकम्‌ ॥४९॥

इति शिवालिखिता द्विघटिकामुहूर्त्ता : ॥

( ज्येष्ठ आषाढ मलमासके वारोंके मुहूर्त्तोंकी रेखा ) आदित्यवारके दिनमें शून्य २ शून्यरे० । कृष्ण २ अमृत० । युग २ विघ्नरें० । पद १ मृत्युरे० । युगल २ विघ्नरे० । ख १ शून्य० । हरिविष्णु ४ अमृत० । चाप २ विघ्नरे० ॥ रात्रिमें लक्ष्मीश ३ अमृत० । युग्म २ विघ्न० । युगल २ विघ्न० । हरि २ अमृत० । युग २ विघ्न० । युग्म २ विघ्न० । कृष्ण २ अमृत० । शून्य १ शून्यरे० ॥ सोमके दिनमें । चापद्वयनाम ४ विघ्नरे० । नोनाम १ शून्य० । नृहरि ३ अमृत० । ख १ शून्य० । युगल २ विघ्नरे० । पीतवासा ४ अमृत० । शून्य १ शून्यरे० ॥ रात्रिमें , चापद्वंद्वनाम ४ विघ्नरे० । अज २ अमृतरे० । पद १ मृत्यु० । खं १ शून्य० । अज २ अमृत० । चाप २ विघ्नरे० । पद्मेशनाम ३ अमृतरे० । पादनाम १ मृत्युरे० ॥४४॥४५॥

मंगलके दिनमें शून्य २ शून्यरे० । कृष्ण २ श्रमृत० । युग २ विघ्न । गगन १ शून्य० । हरि २ अमृत० । त्रीणि चापानिनाम ६ विघ्नरे० । सिद्धि १ अमृतरेखा ॥ रात्रिमें , युग्मद्वि नाम ४ विघ्नरे० । शून्य १ शून्यरे० । युगयुगल नाम ४ विघ्नरे० । पद १ मृत्यु० । श्री : १ अमृत० । ख १ शून्य० । चाप २ विघ्न० । हरि २ अमृततरेखा० ॥ बुधके दिनमें , श्री १ अमृतरे० । विघ्ननाथ ४ विघ्नरे० । हरि २ अमृतरे० । गणपति ४ विघ्नरे० । पद्मनाभ ४ अमृतरे० । पादनाम १ मृत्युरेखा ॥ रात्रिमें , सिद्धिनाम १ अमृतरे० । युग्म २ विघ्नरे० । हरि २ अमृत० । खनाम १ शून्य० । गजमुख ४ विघ्नरे० । कृष्ण २ अमृत० । शून्य २ शून्य० । कृष्ण २ अमृतरेखा जानना ॥४६॥

गुरुवारके दिनमें , विष्णुनाम २ अमृतरे० । चापनाम २ विघ्न० । गगननाम , शून्यरे० । अजितनाम ३ अमृतरेखा । खनाम १ शून्य० । अघ्रिपादौ नाम ४ मृत्युरेखा । नृसिंहनाम ३ अमृतरेखा ॥ रत्रिमें , नोखंनाम २ शून्य० । मुरारि : ३ अमृत० । गगन १ शून्य० । युगगजनाम ४ विघ्नरे० । विष्णु २ अमृत० । चाप २ विघ्न० । अंघ्रियुग्मनाम २ मृत्युरेखा । और शुक्रवारके दिनमें , युग्मनाम २ विघ्न० । मुरारि ३ अमृत० । गगन १ शून्य० । युगगजनाम ४ विघ्नरे० । राम २ अमृ० । चाप २ विघ्न । पादौनाम २ मृत्युरेखा । रात्रिमें , युग्मनाम २ विघ्नरे० । गोपीपति ४ अमृत० । युग २ विघ्न० । गगन १ शून्यरे० । श्रीवर ३ अमृतरें० । ख १ शून्य० । पद २ मृत्यु० । श्री १ अमृतरे० ॥४७॥

शानिवारके दिनमें , श्री १ अमृत । युग्य २ विघ्न० । सिद्धि २ अमृत० । ख १ शून्य० । हरिहरिनाम ४ अमृतरे० । नभ २ शून्य । शौरि २ अमृत० । ख १ शून्यरे० । सिद्धि १ अमृ० । ख १ शून्यरे० ॥ रात्रिमें , श्री नाम १ अमतरे० । युग्म २ विघ्न० । सिद्धि २ अमृ० । ख १ शून्य० । युगल २ विघ्न० । हरि ४ अमृत० । व्योम २ शून्य० । गोविंद ३ अमृतरे० । शून्य नाम १ शून्यरे० । करनी चाहिये ॥४८॥

इसप्रकार यह ज्ञान पार्वतीके अर्थ रुद्रयामलग्नंथमें महादेवजीने कहा है सो गुप्त रखने योग्य है और तत्काल परचे ( फल ) देनेवाला है ॥४९॥

इति शिवालिखितद्विघटिकामुहूर्त्त : ।

अथङगस्फुरणम्‌ । अंगस्फूर्तिफलं वक्ष्ये दक्षिणांगसमुद्भवम्‌ । पुरुषाणां तु तज्ज्ञेयं वाभभागे मृगीद्दशाम्‌ ॥५०॥

पृथ्वीलाभ : शिर : स्थाने स्थानलाभो ललाटके । प्रियाप्ति : स्याद्‌ भ्रुवोर्मध्ये भ्रुवो र्युग्मे सुखं महत्‌ ॥५१॥

शुभवार्त्ताश्रुति : कर्णे लोचने प्रियदर्शनम्‌ । द्दक्कोणभागयोर्लक्ष्मीरध : पक्ष्मणि संजय : ॥५२॥

गंडदेशे स्त्रिय : सौख्यं नासायां गंधजं सुखम्‌ । उत्तरोष्ठे तु वाग्वादश्चुम्बनं चाधरे स्त्रिया : ॥५३॥

हनुदेशे भयं ज्ञेयं मुखे मधुरभोजनम्‌ । भूषाप्ति : कंठदेशे स्याद ग्रीवायां रिपुजं भयम्‌ ॥५४॥

ज्ञेय : पराजय : पृष्ठे स्कंधे मित्रसमागम : । प्रयाप्तिर्बाहुदेशे स्यान्मध्ये बाह्वोर्धनागम : ॥५५॥

द्रविणाप्तिं करे विद्याद्विजयं वक्षसि ध्रुवम्‌ । प्रमोदं च बलं कटयां पार्श्वे प्रीतिमनुत्तम्राम्‌ ॥५६॥

स्थानात्प्रचलनं नाभौ कोशवृद्धिरथांत्रके । कोशाप्तिरुदरे नार्या जधने प्रियसंगम : ॥५७॥

स्फिग्गुदे वाहनाप्ति : स्याल्लिंगे योषित्समागम : । वृषणे पुत्रलाभश्चाश्र्युदयो वस्तिदेशके ॥५८॥

ऊरौ सद्वाससां प्राप्ती रिपुसंधिस्तु जानुनि । क्कचिद्धानिस्तु जंधायां स्थानाप्तिश्चरणोपरि ॥५९॥

पादाघो लाभदं ज्ञेयमंगस्फूर्तिफलं त्विदम्‌ । वामे पुंसां फलं चैतद्‌ बुधैर्ज्ञेयं विपर्ययात्‌ ॥६०॥

नारीणां दक्षिणेंऽगे स्यादंगप्रस्फुरणे तथा ॥ अथांगे वै तिलीत्पत्तौ कण्डूत्यां वा त्विदं फलम्‌ ॥६१॥

अंगस्फूर्तिसमा ज्ञेया लांछनं मशकास्तिला : । कंडूतिदक्षिणे पाणौ नृपाणां जयदा स्मृता । अन्येपां लाभदा पादतले गमनकारिणी ॥६२॥

अनन्यथासिद्धिरजन्मनश्च फलस्य शस्तस्य च निंदितस्य । अनिष्टनिद्रोपगमे द्विजानां कार्यं सुवर्णेन तु तर्तणं स्यात्‌ ॥६३॥

अथ अंग फरकनेका फल लिखते हैं - अग फरकनेका फल पुरुषोंके दक्षिण अंगोंका और स्त्रियोंके वाम अंगोंका जानना ॥५०॥

शिर फरके तो पृथ्वीका लाभ हो , ललाट फरके तो स्थानका लाभ हो , दोनों भुकुटीके बीचमें फरके तो प्रियवस्तु मिले , दोनों भ्रुकुटी फरके तो महान्‌ सुख होवे ॥५१॥

कान फरकनेसे श्रेष्ठ वार्ता सुने , नेत्रसे प्रिय वस्तु देखे , द्दष्टिकी दोनों कोनसे लक्ष्मी मिले , नीचेकी भाफनसे जय होवे ॥५२॥

गालसे स्त्रीको सुख हो , नाकसे सुगंधिका सुख हो , ऊपरके होठसे बकवाद हो , नीचेके होठसे स्त्रीका चुंबन मिले ॥५३॥

ठोडी फरकनेसे भय हो , मुखसे मीठा भोजन मिले , कंठसे आभूषण मिले , नाड फरके तो शत्रुका भय हो ॥५४॥

पीठसे पराजय हो , खँवाकांधा फरके तो मित्र मिले , भुजासे प्रियवस्तु मिले , हाथ बीचमेंसे फरके तो धन आवे ॥५५॥

हाथसे द्रव्य मिले , छातीसे विजय हो , कड ( कटि ) से मोद ( उत्साह ) बल हो , पसवाडेसे उत्तम प्रीति हो , ॥५६॥

नाभिसे स्थानको त्यागे , आंतडीसे खजानेकी वृद्धि हो , उदरसे खजाना मिले , जंघासे प्रिय स्त्रीका संगम हो ॥५७॥

कुल्ले तथा गुदा फरके तो वाहन मिले , गुह्यस्थान फरके तो स्त्रीका समागम हो , अंडकोश फरके तो पुत्रलाभ हो , वस्तिस्थान फरके तो अभ्युदय ( आनंद ) हो ॥५८॥

जंघा फरके तो श्रेष्ठ वस्त्र मिले , गोडे ( घुटने ) फरकें तो शत्रुसे प्रीति हो , पीडी फरके तो किंचित्‌‍ हानि हो , पग ऊपरसे फरकें तो स्थान मिले ॥५९॥

पग नीचेसे फरके तो लाभ हो , इसप्रकार यह फल अंग फरकनेका समझना , परन्तु पुरुषोंके वामभागमें तथा स्त्रियोंके दक्षिण अंगमें फरकनेका फल विपरीत जानना और इसी प्रकार अंगमें तिल , खाज आदिका फल जानना ॥६०॥६१॥

अंगफरकनेके समान ही ल्हसण , मशा , तिलका फल जानो और राजालोगोंके दक्षिणहाथमें कंडूति खाज हो तो जय होती है अन्य ब्राह्मण वैश्य शूद्रोंको लाभ करती है यदि पगके नीचे हो तो गमन कराती है ॥६२॥

श्रेष्ठ अंग फरकनेकी , या अशुभ फरकनेकी इससे अन्यथा सिद्ध नहीं है यदि अंग फरकनेका अशुभ फल हो तो सुवर्णका दान करना चाइये ॥६३॥

इत्यंगस्फुरणफलम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP