मिश्रितप्रकरणम्‌ - श्लोक १५ ते ४३

अनुष्ठानप्रकाश , गौडियश्राद्धप्रकाश , जलाशयोत्सर्गप्रकाश , नित्यकर्मप्रयोगमाला , व्रतोद्यानप्रकाश , संस्कारप्रकाश हे सुद्धां ग्रंथ मुहूर्तासाठी अभासता येतात .


अथ वारपरत्वेन मुहूर्त्तोदय : । उदये रौद्रमादित्ये मैत्रं सोमे प्रकीर्त्तितम्‌ । जयदेव कुजे वारे तुरगं तु बुधे स्मृतम्‌ ॥१५॥

रावणं च गुरौ ज्ञेयं भार्गवे च विभीषणम्‌ । शनौ याम्यं मुहूर्त्तं च दिवारात्रिप्रयोगत : ॥१६॥

अथ गुणानामुदय : । गुरुसोमदिने सत्त्वं रजश्वाङ्गारके भृगौ । रवौ मंदे बुधे वारे तमो नाडीचतुष्टयम्‌ ॥१७॥

अथ गुणानां वर्णानि । सत्त्वं गौरं रज : श्यामं तामसं कृष्णमेव च । इमं वर्णं विजानीयात्सत्त्वादीनां यथोदितम्‌ ॥१८॥

( वारोंमें मुहूर्त्तोंके उदय होनेका विचार ) आदित्यवारको सूर्योदयमें रौद्र मुहूर्त्त आता है , सोमको मैत्र , मंगलको जयदेव , बुधको तुरग , गुरुको रावण , भार्गवको विभीषण और शनिवारको प्रात : काल याम्यमुहूर्त्त आता है ॥१५॥१६॥

( गुणोंका उदय ) गुरु , सोमवारको उदयमें सत्त्वगुण मुहूर्त्त होता है , मंगलको , शुक्रको रजोगुण , और आदित्य , शनि बुधवारको तमोगुण मुहूर्त्त चार घडी रहता है ॥१७॥

( गुणोंके वर्ण ) सत्त्वगुणका गौर वर्ण है , रजोगुणका श्याम है , तमोगुणका कृष्णवर्ण है इस प्रकार सत्त्व आदिके वर्ण जानने ॥१८॥

अथ गुणानां फलम्‌ । सत्त्वेन साधयेत्सिद्धिं रजसा धनसंपदम्‌ । तमसा छेदभेदादि साधयेन्मोक्षमार्गकम्‌ ॥१९॥

अथ मुहूर्त्ताङ्गरेखाज्ञानम । शून्यं नभ : खादिभिरेव वर्णैर्विघ्नं धनुर्युग्मगणाधिपाद्यै : । मृत्युस्तथा पादयमादिवर्णै : श्रीविष्णुनामामृतसंज्ञसिद्धि : ॥२०॥

अथ रेखास्वरूपम्‌ । अमृतश्वोर्ध्वरेखैका कालरेखात्रयं भवेत्‌ । विघ्नमावर्त्तकं ज्ञेयं शून्ये शून्यमिति क्रम : ॥२१॥

अथ रेखाफलम्‌ । शून्येनैव भवेत्कार्यं विघ्नमावर्त्तके भवेत्‌ । स्यान्मृत्यु : कालरेखायां सर्वसिद्धिस्तथाऽमृते ॥२२॥

अथ राशीनां घातगुणा : । धनु ९ र्मीन १२ कर्कटानां ३ सत्त्वे घातो विनिर्दिशेत्‌ । तुला ७ वृषभ २ मेषानां १ घातो रजसि निश्वितम्‌ ॥२३॥

कन्या ६ मिथुन ३ सिंहानां ५ कुंभस्य ७ मकरस्य च १० । घातस्तामसवेलायां विपरीतं शुभावहम्‌ ॥२४॥

( गुणोंके फल ) सत्त्वगुणसे सिद्धिका कार्य करना , रजोगुणसे धनसंपदाका कार्य , तमोगुणसे छेदनभेदन और मोक्षमार्गका कार्य करना शुभ है ॥१९॥

( मुहूर्त्तोंकी रेखा ) शून्य , नभ , ख इत्यादि वर्ण आवें तहां शून्य० जानना और धनु , युग्म , गणाधिप आदि वर्ण आवें तहां विघ्नरेखा जाननी , पाद यम आदि वर्ण आवें तहां मृत्युरेखा जाननी और श्री विष्णुके नाम आदि आवें तहां अमृतरेखा जाननी ॥२०॥

( रेखाका स्वरूप ) ऊपरको एक रेखा हो सो अमृतरेखा है , तीन रेखा त्रिशूलके आकार हो सो कालरेखा , धनुषके आकार विघ्नरेखा जाननी , शून्यके आकार शून्यरेखा जाननी चाहिये ॥२१॥

( रेखाका फल ) शून्यरेखामें कार्य नहीं होता है । विघ्नरेखामें विघ्न होता है । कालरेखामें मृत्यु होती है और अमृतरेखामें कार्यकी सिद्धि होती है ॥२२॥

( राशियोंका घातकगुण ) धन , मीन , कर्क राशिको सत्त्वगुण घातक है । तुला , वृष , मेषको रजोगुण घातक है । कन्या , मिथुन , सिंह , कुंभ , मकरको तामस मुहूर्त घातक है ॥२३॥२४॥

अथ राशीनां वर्णा : । धनुष्कर्कटमीनाख्या गौरवर्णा : प्रकीर्त्तिता : । वृषमेषतुलाश्चैव वृश्विक : श्यामवर्णक : ॥२५॥

मिथुनो मकर : कुम्भ : कन्या सिंहश्व कृष्णक : । गौरश्व म्रियते सत्त्वे श्यामवर्णों रजोगुणे ॥ कृष्णस्तामसवेलायां म्रियते नात्र संशय : ॥२६॥

अथ क्षयमासाधिमासयोर्व्यवस्था । यस्मिन्वर्षे भवेन्मासोऽधिकश्वैव तथा क्षय : । मासेन गृह्यते मास : सर्वकार्याथसावने ॥२७॥

अथ मासेषु मुहूर्त्तव्यवस्था । माघफाल्गुनचैत्रेषु वैशाखे श्रावणे तथा । नभस्यमासि वाराणां मुहूर्त्तानि यथाक्रमात्‌ ॥२८॥

अथ मासेषु रव्यादिवारे क्रमेण दिनरात्र्यो रेखा : । रवौ नभ : केशवविघ्नराजो गोविंदनामा नभ आखुगामी । रात्रौ नृसिंहो युगलं नभ : पल्लक्ष्मीशलम्बोदररामसंज्ञौ ॥२९॥

सोमे हरिर्विघ्नपति : सुरेश : शून्यं च गौरीसुतविष्णुसंज्ञौ । पदं निशापां खखविष्णुशून्यं युग्मं च नारायणविघ्तनाथौ ॥३०॥

भौमे यमौ मारमणोऽथ युग्मं युग्मं हरिश्चैव गजाननश्व । नक्तं च विघ्नो द्विपदं मुकुंद : पदत्रयं श्रीपतिखं नभश्री : ॥३१॥

बुधे धनु : कृष्णयमौ च सौरि : सिद्धिर्द्धनु : सौरियमौ च सिद्धि : । रात्रौ सुपर्णध्वज एव युग्मं नभोऽथ दामोदरकुंजरास्यौ ॥३२॥

गुरौ गोपिनाथस्तथा विघ्नराजो नभ : केशव : कुंजरास्यस्तथैव । निशायां पदं नन्दज : सूर्यसूनुर्नभो माधवश्वापमेकं हरिश्व ॥३३॥

शुके कृष्ण : स्याद्यम : खं मुरारिगौंरीपुत्र : श्रीपति : शून्यमेकम्‌ । नक्तं काल : कंसहा खं च युग्मं पादद्वंद्वो वामन : खं च पादौ ॥३४॥

शनौ पदं श्री : स्वनभो नभ : खं नारायण : खं हरिखं हरिश्व । रात्रो च शून्यं यमयुग्ममाधव : खं विघ्नराजौ नृहरिश्व पादो ॥३५॥

( राशियोंके वर्ण ) धन , कर्क , मीनका गौरवर्ण है , वृष , मेष , तुला , वृश्विकका श्यामवर्ण है ॥२५॥

मिथुन , मकर , कुंभ , कन्या , सिंहका कृष्णवर्ण है , गौरवर्णका सत्त्वगुणीमुहूर्तमें मरजावे और श्यामवर्णका रजोगुणमें , तथा कृष्णवर्णका तमोगुणमें मरजावे इसमें संदेह नहीं हैं ॥२६॥

जिस बरसमें जो अधिकमास हो उसी मासकी रीतिसे मुहूर्त संपूर्णकार्योंमें जानने ॥२७॥

( महीनोंके मुहूर्तोंका प्रकार ) प्रथम माघ , फाल्गुन , चैत्र , वैशाख , श्रावण , भाद्रपदके वारोंका मुहूर्त क्रमसे खिखतं हैं ॥२८॥

( ऊपरके महीनोंमें आदित्य आदिवारोंके दिनरातके मुहूर्तोंकी रेखा ) आदित्यवारको प्रथम नभ नाम शून्य , फिर तीन जगह केशव नाम अमृतरेखा , विघ्नराज नाम चार जगह विघ्नरेखा , गोविंद नाम तीन जगह अमृतरेखा , नभ नाम १ जगह शून्य , आसुगामी नाम ४ जगह विघ्नरेखा जाननी । इसीतरह दिनके सोलह मुहूर्तोंकी रेखा हुइ । और रात्रिमें नृसिंह नाम ३ जगह अमृतरेखा , युगल नाम २ जगह विघ्नरेखा , नभ नाम १ शून्यरेखा , पत्‌ नाम १ मृत्युरेखा , लक्ष्मीश नाम ३ अमृतरेखा , लंबोदर नाम ४ विघ्नरेखा , रामनाम २ जगह अमृतरेखा जाननी ॥२९॥

सोमवारके दिनमें प्रथम हरि नाम २ जगह अमृतरेखा , विघ्नराज नाम ४ विघ्नरेखा , सुरेश नाम ३ अमृतरेखा , शून्य १ शून्यरेखा , गौरीसुत नाम ४ विघ्नरेखा , विष्णु नाम २ अमृतरेखा जाननी ॥ रात्रिमें पद नाम १ मृत्युरेखा , खख नाम २ शून्यरेखा , विष्णु नाम २ अमृतरेखा , शून्य नाम १ शून्यरेखा , युग्य नाम २ जगह विघ्नरेखा , नारायण नाम ४ जगह अमृतरेखा , विघ्ननाथ नाम ४ जगह विघ्नरेखा जाननी ॥३०॥

मंगलके दिनमें दिनमें यम नाम २ मृत्युरेखा , मारमण नाम ४ अमृतरेखा , युग्मयुग्म नाम ४ विघ्नरेखा , हरि नाम २ अमृतरेखा , गजानन नाम ४ जगह विघ्नरेखा जाननी ॥ रात्रिमें विघ्न नाम २ जगह विघ्नरेखा , द्विप नाम २ मृत्युरेखा , मुकुंद नाम ३ अमृतरेखा , पदत्रय नाम ३ जगह मृत्युरेखा , श्रीपति नाम ३ अमृतरेखा , ख नभ २ शून्यरेखा , श्री नाम १ अमृतरेखा जाननी ॥३१॥

बुधके दिनमें धनु नाम २ जगह विघ्नरेखा , कृष्ण नाम २ अमृतरेखा , यम २ मृत्युरेखा , सौरि २ सिद्धि नाम १ अमृतरेखा , धनुनाम २ विघ्नरेखा , सौरि नाम २ अमृतरेखा , यम नाम २ मृत्युरेखा , सिद्धि नाम १ अमृतरेखा और रात्रिमें सुपर्णध्वज नाम ५ अमृतरेखा , युग्म नाम २ विघ्नरेखा , नभ नाम १ शून्यरेखा , दामोदर नाम ४ अमृतरेखा , कुंजरास्य नाम ४ विघ्नरेखा जाननी ॥३२॥

गुरुके दिनमें गोपीनाथ नाम ४ अमृतरेखा , विघ्नराज नाम ४ विघ्नरेखा , नभ नाम १ शून्यरेखा , केशव नाम ३ अमृतरेखा , कुंजरास्य नाम ४ विघ्नरेखा जाननी । रात्रिमें पद नाम १ मृत्युरेखा , नंदज नाम ३ अमृत० । सूर्यसूनु नाम ४ जगह कालरेखा , नभ नाम १ शून्य० । माधव नाम ३ अमृत० । चाप नाम १ जगह विघ्नरे० । हरिनाम २ अमृत० ॥३३॥

शुक्रवारके दिनमें , कृष्ण नाम २ अमृतरेखा । यम नाम २ मृत्यु० । ख नाम १ शून्य० । मुरारि ३ अमृत० । गौरीपुत्र ४ जगह विघ्नरे० । श्रीपति ३ अमृत ० । शून्य नाम १ शून्यरेखा । रात्रिमें , काल २ मृत्युरे० । कंसहा ३ अमृ० । ख नाम १ शून्य० । युग्म २ जगह विघ्न० । पदद्वंद्व नाम २ मृत्यु० । वामन नाम ३ अमृ० । ख नाम १ शून्य० । पाद नाम २ मृत्युरेखा ॥३४॥

शनिवारके दिनमें , पद नाम १ मृत्यरेखा । श्री नाम १ अमृ० । खनभनभख नाम ४ शून्यरे० । नारायण नाम ४ अमृ० । ख नाम १ शून्य० । हरि नाम २ अमृ० । ख नाम १ शून्य० । हरि नाम २ अमृ० ॥ रात्रिमें , शून्य नाम २ शून्य० । यमयुग्म नाम २ मृत्युरे० । माधव नाम ३ अमृ० । ख नाम १ शून्य० । विघ्नराज नाम ४ विघ्नरे० । नृहरि नाम ३ अमृ० । पाद नाम २ मृत्युरेखा ॥३५॥

अथाश्विने कार्त्तिकमार्गपौषसूर्यादिवारेषु मुहूर्त्तरेखा : । नामाक्षरणां वचनप्रवृत्त्या विचारपूर्वं विबुधैर्विचिंत्यम्‌ ॥३६॥

सूर्ये नृसिंहो द्विपदश्व चापो हरिर्नभ : खं पदमच्युतोंऽघ्रि : । रात्रौ पदं चापखमच्युतं च युग्मं यमौ विष्णुखसिद्धिसंज्ञौ ॥३७॥

सोमेंऽघ्रिचापं खनभो मुकुन्दो नभश्व युग्मं हरिखं हरिश्व । पदं निशायां खयुग मुरारिर्विनायको विष्णुनभश्व विष्णु : ॥३८॥

भौमे तथेभास्यनभोऽथ विष्णुर्नभोयुगं गोपतिखं गणेश : । नक्तं गजेन्द्रास्यखमच्युतं च युग्मं च शून्यं नृहरिश्व शून्यम्‌ ॥३९॥

बुधे धनु : श्रीपतिपादयुग्मं नारायण : स्याद्रणनाथसिद्धि : । रात्रौ तु कालौ हरिशून्यकालौ गोविन्दगौरीसुतशून्यसिद्धि ॥४०॥

गुरौ हरि : शून्ययुगं सुरेश : श्रीविघ्नराजो गगनं तथा श्री : । निश्यंघ्रिदैत्यारिखकार्मुकं च पदे मुरारि : खयुगं पुन : श्री : ॥४१॥

शुक्रेऽमृतं चापमरिन्दमश्व लम्बोदर : केशवशून्यपादम्‌ । नक्तं च यग्मं नृहरि : खयुग्मं नृसिंहयुग्मं गगनं च युग्मम्‌ ॥४२॥

शनौ पदं श्रीर्ननभोनकृष्ण : खं श्री : पदं विष्णुनभो हरि : पत्‌ । रात्रौ पदं खं पदनन्दसूर्नुगजाननौ गोषतिशून्यपादा : ॥४३॥

( आश्विन कार्त्तिक मार्गशिर पौष मासके वारोंके मुहूर्त्तोंकी रेखा ) आदित्यके दिनमें , नृसिंह नाम ३ अमृतरेखा । द्विपद नाम २ कालरै० । चाप नाम २ विघ्नरे० । हरि नाम २ अमृत० । नभख नाम २ शून्य० । पद नाम १ मृत्युरेखा । अच्युत नाम ३ अमृ० । अंघ्रि नाम १ मृत्युरेखा । रात्रिमें , पद नाम १ मृत्यु० । चाप नाम २ जगह विघ्नरेखा । ख नाम १ शून्य़० । अच्युत नाम ३ अमृ० । युग्म २ जगह विघ्न० । यम नाम २ मृत्युरेखा । विष्णु नाम २ अमृ० । ख नाम १ शून्य० । सिद्धि नाम २ अमृतरेखा जाननी ॥३६॥३७॥

सोमके दिनमें अंघ्रिनाम १ मृ० । चाप नाम २ जगह विघ्नरेखा । खनभ नाम २ शून्य० । मुकुन्द नाम ३ अमृत० । नभ नाम १ शून्य० । युग्म नाम २ विघ्नरेखा । हरि नाम २ अमृत० । ख नाम १ शून्य० । हरि नाम २ अमृतरेखा ॥ रात्रिमें , पद नाम १ मृत्युरेखा । ख नाम १ शून्य० । युग नाम २ विघ्ररेखा । मुरारि ३ अमृत० । विनायक ४ विघ्नरेखा । विष्णु २ अमृत० । नभ १ शून्य० । विष्णु नाम २ अमृतरेखा जाननी ॥३८॥

मंगलवारके दिनमें , इभास्य नाम ३ विघ्नरेखा । नभ १ शून्य० । विष्णु २ अमृत० । नभ १ शून्य० । युग २ विघ्नरे० । गोपति ३ अमृत० । ख १ शून्य० गणेश नाम ३ विघ्नरेखा ॥ रात्रिमें , गजेंद्रास्यनाम ४ विघ्नरेखा । ख १ शून्य० । अच्युत ३ अमृतरे० । युग्म २ विघ्नरेखा । शून्य १ नृहरि नाम ३ अमृत० । शून्य १ जानना ॥३९॥

बुधके दिनमें , धनु नाम २ विघ्नरेखा । श्रीपति ३ अमृत० । पादयुग्म २ मृत्युरेखा । नारायण ४ अमृत० । गणनाथ ४ विघ्नरेखा० । सिद्धि नाम १ अमृतरेखा । रात्रिमें , । काल नाम २ मृत्युरेखा । हरि २ अमृत० । शून्य० १ । काल नाम २ मृत्युरेखा । गोविंद नाम ३ अमृत० । गौरीसुत ४ विघ्नरेखा । शून्य० १ । सिद्धि नाम १ अमृतरेखा ॥४०॥

गुरुके दिनमें हांरे नाम २ अमृतरे० । शून्य० १ युगनाम २ विघ्नरे० । सुरेश श्री नाम ४ अमृतरे० । विघ्नराज ४ विघ्नरे० । गगन २ विघ्नरे० । श्री नाम १ अमृतरेखा । गुरुकी रात्रिमें , अंघ्रि १ मृत्युरेखा । दैत्यारि ३ अमृतरेखा । ख १ शून्यरे० । कर्मुक २ विघ्नरे० । पद २ मृत्युरे० । मुरारि ३ अमृतरे० । ख १ शून्य० । युग २ विघ्नरे० । श्री १ अमृतरेखा ॥४१॥

शुक्रवारके दिनमें , अमृतरे० १ । चाप नाम २ विघ्नरे० । अरिंदम नाम ४ अमृत० । लंबोदर ४ विघ्नरे० । केशव ३ अमृत० । १ शून्यरे० । पाद नाम १ मृत्युरेखा । रात्रिमें , युग्म नाम २ विघ्नरेखा । नृहरि ३ अमृत० । ख १ शून्य० । युग्म २ विघ्नरे० । नृसिंह ३ अमृत० । युग्म २ विघ्नरे० । गगन १ शून्य० । युग्म २ विघ्नरेखा ॥४२॥

शनिवारके दिनमें पद नाम १ मृत्युरेखा । श्री १ अमृतरे० । ननभोन ३ शून्य० । कृष्ण २ अमृत० । ख १ शून्य । श्री १ अमृत० । पद १ मृत्युरे० । विष्णु नाम २ अमृत । नभ १ शून्य० । हरि २ अमृत० । पत्‌ नाम १ मृत्युरे० । रात्रिमें , पद नाम १ मृत्युरे० । ख नाम १ शून्य० । पद मृ० । नंदसूनु ४ अमृ० । गजानन ४ विघ्न० । गोपति ३ अमृत० । शून्य १ । पाद नाम १ मृत्युरे० ॥४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP