मंगलाचरणम्

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ श्रीगणेशाय नम: ॥

॥ श्रीसङ्कष्टनाशिन्यै नम: ॥

श्रीलक्ष्मीकेशवौ नत्वा गणेशानं सरस्वतीम्‌ ।
अन्नपूर्णविश्वनाथौ गङ्गाभैरवषण्मुखान् ॥१॥
ध्यात्वा च सङ्कटां देवीं वीरेश्वरसमन्विताम् ।
तातं विनायकं पूज्यं लक्ष्मीदां मातरं सतीम्‌ ॥२॥
बालशास्त्रिगुरूंश्चापि नत्वा तत्कृपयाऽधुना ।
प्रातिवर्षिकपूजाया:कथायाश्चैव शङ्ग्रह: ॥३॥
संक्षेपान्नित्यकृत्यस्य विधेश्चापि प्रदर्शनम्‌ ।
तत्तत्पूजादिनस्यापि निर्णय: क्रियते मया ॥४॥
पौराणिकेत्युपाह्णेन रामचन्द्रेण शर्मणा ।
नानाशास्त्रीतिख्यातेन बालबोधार्थमेव हि ॥५॥
अस्ति यद्यप्यनेकेषु व्रतराजनिर्णयसिन्ध्वादिप्रभृतिग्रन्थेषु पुजाकथासङ्ग्रहस्तथाप्यल्पबुद्धीनामालस्ययुतानामनेकग्रन्थावलोकनासमर्थानां जनानामुपकाराय रत्र्यमानोऽयं लधुतरो ग्रन्थ: सर्वानानन्दयत्विति बद्धाञ्जलिपुटो नक्तंदिवं परमेश्वरं प्रार्थयते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP