संस्कृत सूची|शास्त्रः|कामसूत्रम्|अधिकरणम् ३| अध्यायः ३ अधिकरणम् ३ अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अधिकरणम् ३ - अध्यायः ३ महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे. Tags : kamasutrashastraकामसूत्रशास्त्र अध्यायः ३ Translation - भाषांतर धनहीनस्तु गुणयुक्तोऽपि मध्यस्थगुणो हीनापदेशो वा सधनो वा प्रातिवेश्यः मातृपितृभ्रातृषु च परतन्त्रः बालवृत्तिरुचितप्रवेशो वा कन्यां अलभ्यत्वान्न वरयेत् ॥१॥बाल्यात्प्रभृति चैनां स्वयं एवानुरञ्जयेत् ॥२॥तथायुक्तश्च मातुलकुलानुवर्ती दक्षिणपथे बाल एव मात्रा पित्रा च वियुक्तः परिभूतकल्पो धनोत्कर्षादःलभ्यां मातुलदुहितरं अन्यस्मै वा पूर्वदत्तां साधयेत् ॥३॥अन्यां अपि बाह्यां स्पृहयेत् ॥४॥बालायां एवं सति धर्माधिगमे संवननं (७६) श्लाघ्यं इति घोटकमुखः ॥५॥तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणं इति कुर्वीत । परिचयस्य वयसश्चानुरूप्यात् ॥६॥आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि ततःसात्म्यात्तदप्तदासचेटिभिस्तया च सहानुक्रीडेत ॥७॥क्ष्वेदितकानि सुःनिमिलितकां आरब्धिकां लवणवीथिकां अनिलताडितकां गोधूमपञ्जिकां अङ्गुलिताडिकां सखीभिरन्यानि च देश्यानि ॥८॥यां च विश्वास्यां अस्यां मन्येत तया सह निरःअन्तरां प्रीतिं कुर्यात् । परिचयांश्च बुध्येत ॥९॥धात्रेयिकां चास्याः प्रियहिताभ्यां अधिकं उपगृह्णीयात् । सा हि प्रीयमाणा विदिताकाराप्यःप्रत्यादिशन्ती तं तां च योजयितुं शक्नुत्यात् । अनःअभिहितापि प्रत्याचार्यकम् ॥१०॥अःविदिताकारापि हि गुणानेवानुरागात्प्रकाशयेत् । यथा प्रयोज्यानुरज्येत ॥११॥यत्र यत्र च कौतुकं प्रयोज्यायास्तदनु प्रविश्य साधयेत् ॥१२॥क्रीडनकद्रव्याणि यान्यःपूर्वाणि यान्यन्यासां विरलशो विद्येरंस्तान्यस्या अःयत्नेन संपादयेत् ॥१३॥तत्र कन्दुकं अनःएकभक्तिचित्रं अल्पकालान्तरितं अन्यदन्यच्च संदर्शयेत् । तथा सूत्रदारुगवलगजदन्तमयीर्दुहितृका मधूच्छिष्टपिष्टमृन्मयीश्च ॥१४॥भक्तपाकार्थं अस्या महानसिकस्य च दर्शनम् ॥१५॥काष्ठमेढ्रकयोश्च संयुक्तयोश्च स्त्रीपुंसयोरजैडकानां (७७) देवकुलगृहकाणां च शुकपरभृतमदनसारिकालावकुक्कुटतिरिपिञ्जरकाणां च विचित्राकृतिसंयुक्तानां जलभाजनानां च यन्त्रिकाणां वीणिकानां पटोलिकानां अलक्तकमनःशिलाहरितालहिङ्गुलकश्यामवर्णकादीनां तथा चन्दनकुङ्कुमयोः पूगफलानां पत्त्राणां कालयुक्तानां च सक्तिविषये प्रच्छन्नं दानं प्रकाशद्रव्याणां च प्रकाशम् । यथा च सर्वाभिप्रायसंवर्धकं एनं मन्येत तथा प्रयतितव्यम् ॥१६॥प्रछन्नदानस्य तु कारणं आत्मनो गुरुजनाद्भयं ख्यापयेत् । देयस्य चान्येन स्पृहणीयत्वं इति ॥१८॥वर्धमानानुरागं चाख्यानके मनः कुर्वतीं अन्वर्थाभिः कथाभिश्चित्तहारिणीभिश्च रञ्जयेत् ॥१९॥विस्मयेषु प्रसह्यमानां इन्द्रजालैः प्रयोगैर्विस्मापयेत् । कलासु कौतुकिनीं तत्कौशलेन गीतप्रियां श्रुतिहरैर्गीतैः । आश्वयुज्यां अष्टमीचन्द्रके कौमुद्यां उतसवेषु यात्रायां ग्रहणे गृहाचारे वा विचित्रैरापीडैः कर्णपत्त्रभङ्गैः सिक्थकप्रधानैर्वस्त्राङ्गुलीयकभूषणदानैश्च । नो चेद्दोषकराणि मन्येत ॥२०॥अन्यपुरुषविशेषाभिज्ञतया धात्रेयिकास्याः पुरुषप्रवृत्तौ चातुःषष्टिकान्योगान्ग्राहयेत् ॥२१॥तद्ग्रहणोपदेशेन च प्रयोज्यायां रतिकौशलं आत्मनः प्रकाशयेत् ॥२२॥उदारवेषश्च स्वयं अनःउपहतदर्शनश्च स्यात् । भावं च कुर्वतीं इङ्गिताकारैः सूचयेत् ॥२३॥यवतयो हि संसृष्टं अभीक्ष्णदर्शनं च पुरुषं प्रथमं कामयन्ते । कामयमाना अपि तु नाभियुञ्जत इति प्रायोःवादः ॥२४॥चिति बालायां उपक्रमाः (७८) ॥२४॥(प्रकरण)२७तानिङ्गिताकारान्वक्ष्यामः (७९) संमुखं तं तु न वीक्षते । वीक्षिता व्रीडां दर्शयति । रुच्यं आत्मनोऽङ्गं अपदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकं अतिक्रान्तं च वीक्षते ॥२५॥पृष्टा च किं चित्सःस्मितं अःव्यक्ताक्षरं अनःअवसितार्तं च मन्दं मन्दं अधोमुखी कथयति । तत्समीपे चिरं स्थानं अभिनन्दति । दूरे स्थिता पश्यतु मां इति मन्यमाना परिजनं सःवदनविकारं आभाषते । तं देशं न मुञ्चति ॥२७॥यत्किं चिद्दृष्ट्वा विहसितं करोति । तत्र कथां अवस्थानार्थं अनुबध्नाति । बालस्याङ्कगतस्यालिङ्गनं चुम्बनं च करोति । परिचारिकायास्तिलकं च रचयति । परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति ॥२८॥तन्मित्रेषु विश्वासिति । वचनं चैषां बहु मन्यते करोति च । तत्परिचारकैः सह प्रीतिं संकथां द्यूतं इति च करोति । स्वकर्मसु च प्रभविष्णुरिवैतान्नियुङ्क्ते । तेषु च नायकसंकथां अन्यस्य कथयत्स्ववहितातां शृणोति ॥२९॥धात्रेयिका चोदिता नायकयोदवसितं प्रविशति । तां अन्तरा कृत्वा तेन सह द्यूतं क्रीडां आलापं चायोजयितुं इच्छति । अनःअलंकृता दर्शनपथं परिहरति । कर्णपत्त्रं अङ्गुलीयकं स्रजं वा तेन याचिता सःधीरं एव गात्रादवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यवरसंकथासु विषण्णा भवति । तत्पक्षकैश्च सह न संसृज्यत इति ॥३०॥भवतश्चात्र श्लोकौ ॥३१॥व्दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥३१॥व्बालक्रीडनकैर्बाला कलाभिर्यौवने स्थिता । वत्सला चापि संग्राह्या विश्वास्यजनसंग्रहात् (८०) ॥३२॥इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे बाकोपक्रमा इङिताकारसूचनं तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : June 27, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP