अधिकरणम् ३ - अध्यायः १

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


सःवर्नायां अनःअन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनःउपस्कृता (६०) रतिश्च (६१) ॥१॥

तस्मात्कन्यां अभिजनोपेतां मातापितृमतीं त्रिवर्षात्प्रभृति न्यूनवयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धिप्रिये संबन्धिभिराकुले प्रसूतां प्रभूतमातृपितृपक्षां रूपशीललक्षणसंपन्नां अःन्यूनाधिकाःविनष्टदन्तनख कर्णकेषाक्षिस्तनीं अःरोगिप्रकृतिशरीरां तथाःविध एव श्रुतवाञ् शीलयेत् (६२) ॥२॥

या गृहीत्वा कृतिनं आत्मानं मन्येत न च समानैर्निन्द्येत तस्यां प्रवृत्तिरिति घोटकमुखः ॥३॥

तस्या वरणे मातापितरौ संबन्धिनश्च प्रयतेरन् । मित्राणि च गृहीतवाक्यान्युभयसंबद्धानि ॥४॥

तान्यन्येषां वरयितॄणां दोषान्प्रत्यक्षानागमिकांश्च श्रावयेयुः । कौलान्पौरुषेयानभिप्रायसंवर्धकांश्च नायकगुणान् । विशेषतश्च कन्यामातुरनुकूलांस्तदात्वायतियुक्तान्दर्शयेयुः ॥५॥

दैवचिन्तकरूपश्च शकुननिमित्तग्रहलग्नबललक्षणदर्शनेन नायकस्य भविष्यन्तं अर्थसंयोगं कल्याणं अनुवर्णयेत् ॥६॥

अपरे पुनरस्यान्यतो विशिष्टेन कन्यालाभेन कन्यामातरं उन्मादयेयुः ॥७॥

दैवनिमित्तशकुनोपश्रुतीनां आनुलोम्येन कन्यां वरयेद्दद्याच्च ॥८॥

न यदृच्छया केवलमानुषायेति घोटकमुखः ॥९॥

सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत् ॥१०॥

अःप्रशस्तनामधेयां च गुप्तां दत्तां घोनां (६३) पृषताम् (६४) ऋषभां (६५) विनतां विकटां (६६) विमुण्डां (६७) शुचिदूषितां (६८) सांकरिकीं (६९) राकां (७०) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत् ॥११॥

व्नक्षत्राख्यां नदीनाम्नीं वृक्षनाम्नीं च गर्हिताम् । लकाररेफोपान्तां च वरणे परिवर्जयेत् ॥१२॥

यस्यां मनश्चक्षोर्निबन्धस्तस्यां ऋद्धिः । नेतरां आद्रियेत । इत्येके ॥१३॥

तस्मात्प्रदानसमये कन्यां उदारवेषां स्थापयेयुः । अपराह्णिकं च । नित्यं प्रासाधितायाः सखीभिः सह क्रीडा । यज्ञविवाहादिषु जनसंद्रावेषु प्रायत्निकं दर्शनम् । तथोत्सवेषु च । पण्यसःधर्मत्वात् ॥१४॥

वरणार्थं उपगतांश्च भद्रदर्शनान्प्रदक्षिणवाचश्च तत्संबन्धिसङ्गतान्पुरुषान्मङ्गलैः प्रतिगृह्णीयुः ॥१५॥

कन्यां चैषां अलंकृतां अन्यापदेशेन दर्शयेयुः ॥१६॥

दैवं परीक्षणं चावधिं स्थापयेयुः । आ प्रदाननिश्चयात् ॥१७॥

स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्युक्त्वा न तदहरेवाभ्युपगच्छेयुः ॥१८॥

देशप्रवृत्तिसात्म्याद्वा ब्राह्मप्राजापत्यार्षदैवानां अन्यतमेन विवाहेन शास्त्रतः परिणयेत् ॥१९॥

चिति वरणविधानम् (७१) ।

(प्रकरण)२४

भवन्ति चात्र श्लोकाः ॥२०॥

व्समस्याद्याः सहक्रीडा विवाहाः सङ्गतानि च । समानैरेव कर्याणि नोत्तमैर्नापि वाधमैर् ॥२०॥

व्कन्यां गृहीत्वा वर्तेत प्रेष्यवद्यत्र नायकः । तं विद्यादुच्चसंबन्धं परित्यक्तं मनस्विभिः ॥२१॥

व्स्वामिवद्विचरेद्यत्र बान्धवैः स्वैः पुरसःकृतः । अःश्लाघ्यो हीनसंबन्धः सोऽपि सद्भिर्विनिन्द्यते ॥२२॥

व्परस्परसुखास्वादा क्रीडा यत्र प्रयुज्यते । विशेषयन्ती चान्योन्यं संबन्धः स विधीयते ॥२३॥

व्कृत्वापि चोच्चसंबन्धं पश्चाज्ज्ञातिषु संनमेत् । न त्वेव हीनसंबन्धं कुर्यात्सद्भिर्विनिन्दितम् (७२) ॥२४॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके तृतीयेऽधिकरणे वरणविधानं संबन्धनिश्चयश्च प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP