गोरक्ष-शतकम् -१

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.

ॐ परम-गुरवे गोरक्षनाथाय नमः ।

ॐ गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये ।

आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम् ॥१॥

एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् ।

यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥२॥

द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् ।

शमनं भव-तापस्य योगं भजति सज्जनः ॥३॥

आसनं प्राण-संयामः प्रत्याहारोथ धारणा ।

ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥४॥

आसनानि तु तावन्ति यावत्यो जीव-जातयः ।

एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥५॥

चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् ।

ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥६॥

आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते ।

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥७॥

योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्

मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् ।

स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोरन्तरम्

एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥८॥

वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा

दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।

अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्

एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥९॥

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।

योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ॥१०॥

आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम् ।

तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ॥११॥

योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ।

मस्तके मणिवद् भिन्नं यो जानाति स योगवित् ॥१२॥

तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् ।

चतुरस्रं पुरं वह्नेरधो-मेढ्रम् एवाभिधीयते ॥१३॥

स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः ।

स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते ॥१४॥

तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया ।

तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥१५॥

ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत् ।

तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥१६॥

तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः ।

प्राधान्यात् प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ॥१७॥

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।

गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥१८॥

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ।

एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥१९॥

इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।

सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥२०॥

दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।

यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ॥२१॥

कूहुश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।

एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥२२॥

सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।

इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ॥२३॥

प्राणापानौ समानश्च ह्युदानो व्यान एव च ।

नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥२४॥

नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः ।

एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ॥२५॥

प्राणापान-वशो जीवो ह्य् अधश्चोर्ध्वं च धावति ।

वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥२६॥

आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः ।

प्राणापान-समाक्षिप्तस्तथा जीवोनुकृष्यते ॥२७॥

रज्जु-बद्धो यथा श्येनो गतोप्याकृष्यते ।

गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ॥२८॥

अपानः कर्षति प्राणः प्राणोपानं च कर्षति ।

ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित् ॥२९॥

कन्दोर्ध्वे कुण्डली-शक्तिरष्टधा कुण्डली-कृता ।

ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ॥३०॥

प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।

प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥३१॥

महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् ।

मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥३२॥

वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा

हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् ।

आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्

एषा पातक-नाशिनी सुमहती मुद्रा न्णां प्रोच्यते ॥३३॥

कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।

भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥३४॥

ऊर्ध्वं मेढ्राद् अधो नाभेरुड्डियानं प्रचक्षते ।

उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ॥३५॥

जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे ।

न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥३६॥

पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।

अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते ॥३७॥

यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः ।

योगिनो मुनयश्चैव ततः प्राणं निबन्धयेत् ॥३८॥

चले वाते चलं सर्वं निश्चले निश्चलं भवेत् ।

योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत् ॥३९॥

षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः ।

वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते ॥४०॥

बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम् ।

नासाग्र-दृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥४१॥

प्राणो देह-स्थितो वायुरायामस्तन्-निबन्धनम् ।

एक-श्वास-मयी मात्रा तद् योगी गगनायते ॥४२॥

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।

धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥४३॥

अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम् ।

ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥४४॥

प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः ।

कुम्भयित्वा विधानेन भूयश्चन्द्रेण रेचयेत् ॥४५॥

प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् ।

ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥४६॥

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।

प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः ॥४७॥

द्वादशाधमके मात्रा मध्यमे द्विगुणास्ततः ।

उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥४८॥

अधमे च घनो घर्मः कम्पो भवति मध्यमे ।

उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः ॥४९॥

अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा ।

कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥५०॥

मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत् ।

नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत् ॥५१॥

ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत् ।

मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ॥५२॥

प्राणायामो भवत्य् एवं पातकेन्धन-पातकः ।

एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ॥५३॥

आसनेन रुजो हन्ति प्राणायामेन पातकम् ।

विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥५४॥

चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः ।

तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥५५॥

एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात् ।

तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः ॥५६॥

नाभिदेशे भवत्य् एको भास्करो दहनात्मकः ।

अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥५७॥

वर्षत्य् अधोमुखश्चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः ।

ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते ॥५८॥

ऊर्ध्व-नाभिरधस्तालु ऊर्ध्व-भानुरधः शशी ।

करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ॥५९॥

त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् ।

अनाहतं च तच् चक्रं हृदये योगिनो विदुः ॥६०॥

अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम् ।

प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते ॥६१॥

विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते ।

अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ॥६२॥

विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम् ।

मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥६३॥

सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत् ।

ध्यात्वामृतमयीं देवीं षण्-मासेन कविर्भवेत् ॥६४॥

अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात् ।

ऊर्ध्वं प्रवर्तते रेतोप्यणिमादि-गुणोदयः ॥६५॥

इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः ।

तथा सोमकला-पूर्णं देही देहं न मुञ्चति ॥६६॥

आसनेन समायुक्तः प्राणायामेन संयुतः ।

प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥६७॥

हृदये पञ्च-भूतानां धारणां च पृथक् पृथक् ।

मनसो निश्चलत्वेन धारणा च विधीयते ॥६८॥

या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता

संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी ।

प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्

एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ॥६९॥

अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेम्बु-तत्तवं स्थितं

यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना ।

प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्

एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा ॥७०॥

यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं

तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम् ।

प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्

एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ॥७१॥

यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोरन्तरे

वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता ।

प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्

एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥७२॥

आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं

तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम् ।

प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेद्

एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ॥७३॥

स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा ।

शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः ॥७४॥

कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः ।

विधाय सततं योगी सर्व-पापैः प्रमुच्यते ॥७५॥ सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते ।

यत् तत्त्वे निश्चितं चेतस्तत् तु ध्यानं प्रचक्षते ॥७६॥

द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा ।

सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ॥७७॥

आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम् ।

नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम् ॥७८॥

स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम् ।

नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम् ॥७९॥

तरुणादित्य-संकाशं चक्रं च मणिपूरकम् ।

नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत् ॥८०॥

इथे श्लोक उपलब्ध नाही.

विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः ।

नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥८२॥

सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम् ।

नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥८३॥

भ्रुवोर्मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम् ।

नासाग्रे दृष्टिम् आदाय ध्यात्वानन्दमयो भवेत् ॥८४॥

निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् ।

नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते ॥८५॥

गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः ।

घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम् ॥८६॥

निर्मलं गगनाकारं मरीचि-जल-सन्निभम् ।

आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात् ॥८७॥

कथितानि यथैतानि ध्यान-स्थानानि योगिनाम् ।

उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम् ॥८८॥

उपाधिश्च तथा तत्त्वं द्वयम् एवम् उदाहृतम् ।

उपाधिः प्रोच्यते वर्णस्तत्त्वम् आत्माभिधीयते ॥८९॥

उपाधिरन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा ।

समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम् ॥९०॥

आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः ।

मुक्तो यः शक्ति-भेदेन सोयम् आत्मा प्रशस्यते ॥९१॥

निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् ।

निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥९२॥

शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः ।

तावद् एव स्मृतं ध्यानं तत्-समाधिरतः परम् ॥९३॥

यदा संक्षीयते प्राणो मानसं च विलीयते ।

तदा सम-रसैकत्वं समाधिरभिधीयते ॥९४॥

इथे श्लोक उपलब्ध नाही.

धारणाः पञ्च-नाड्यस्तु ध्यानं च षष्ठि-नाडिकाः ।

दिन-द्वादशकेनैव समाधिः प्राण-संयमः ॥९६॥

न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् ।

आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥९७॥

खाद्यते न च कालेन बाध्यते न च कर्मणा ।

साध्यते न च केनापि योगी युक्तः समाधिना ॥९८॥

निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् ।

व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः ॥९९॥

दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः ।

अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥१००॥

भव-भय-वने वह्निर्मुक्ति-सोपान-मार्गतः ।

अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥१०१॥

गोरक्ष-शतकं समाप्तम् ।

N/A

References :

गोरक्ष-शतकम्
Last Updated : January 30, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP